Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 37, 12.0 agna indraś ca dāśuṣo duroṇa ity āgnendryā yajati //
AB, 4, 20, 8.0 atithir duroṇasad ity eṣa vā atithir duroṇasat //
AB, 4, 20, 8.0 atithir duroṇasad ity eṣa vā atithir duroṇasat //
Atharvaprāyaścittāni
AVPr, 6, 9, 3.2 yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātaṃ //
Atharvaveda (Śaunaka)
AVŚ, 5, 2, 6.1 ni tad dadhiṣe 'vare pare ca yasminn āvithāvasā duroṇe /
AVŚ, 5, 12, 1.1 samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ /
AVŚ, 7, 17, 3.1 dhātā viśvā vāryā dadhātu prajākāmāya dāśuṣe duroṇe /
AVŚ, 7, 73, 9.1 juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 3.1 juṣṭo damūnā atithiduroṇa imaṃ no yajñam upayāhi vidvān /
Kaṭhopaniṣad
KaṭhUp, 5, 2.1 haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat /
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 11.2 tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave /
Maitrāyaṇīsaṃhitā
MS, 2, 6, 12, 5.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat /
MS, 2, 13, 5, 2.1 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
Pañcaviṃśabrāhmaṇa
PB, 15, 2, 3.0 yo dīdāya samiddha sve duroṇa iti dīdāyeva hy eṣa yo navabhir aharbhis tuṣṭuvānaḥ svāhutam iti svāhuto hy eṣa yo navabhir aharbhir āhuto viśvataḥ pratyañcam iti viśvato hy eṣa pratyaṅ //
Taittirīyasaṃhitā
TS, 2, 2, 12, 27.1 yāsi dāśvāṃsam acchā niyudbhir vāyav iṣṭaye duroṇe /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 24.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat /
VSM, 12, 14.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir dūroṇasat /
Vārāhaśrautasūtra
VārŚS, 1, 5, 4, 47.2 āyuḥ prajāṃ rayim asmāsu dhehy ariṣṭo dīdihi no duroṇe /
VārŚS, 2, 1, 8, 16.3 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
Āpastambaśrautasūtra
ĀpŚS, 6, 28, 12.2 āyuḥ prajāṃ rayim asmāsu dhehy ajasro dīdihi no duroṇa iti laukike 'gnāv upāvarohayati //
ĀpŚS, 16, 35, 5.3 aganma mahā manasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 22.2 haṃsaḥ śuciṣadvasurantarikṣasaddhotā vediṣadatithirduroṇasat /
ŚBM, 6, 7, 3, 11.5 duroṇasad iti viṣamasad ity etat /
Ṛgveda
ṚV, 1, 69, 4.1 jane na śeva āhūryaḥ san madhye niṣatto raṇvo duroṇe //
ṚV, 1, 69, 5.1 putro na jāto raṇvo duroṇe vājī na prīto viśo vi tārīt //
ṚV, 1, 70, 4.1 adrau cid asmā antar duroṇe viśāṃ na viśvo amṛtaḥ svādhīḥ //
ṚV, 1, 108, 7.1 yad indrāgnī madathaḥ sve duroṇe yad brahmaṇi rājani vā yajatrā /
ṚV, 1, 117, 2.2 yena gacchathaḥ sukṛto duroṇaṃ tena narā vartir asmabhyaṃ yātam //
ṚV, 1, 117, 7.2 ghoṣāyai cit pitṛṣade duroṇe patiṃ jūryantyā aśvināv adattam //
ṚV, 1, 183, 1.2 yenopayāthaḥ sukṛto duroṇaṃ tridhātunā patatho vir na parṇaiḥ //
ṚV, 3, 1, 18.1 ni duroṇe amṛto martyānāṃ rājā sasāda vidathāni sādhan /
ṚV, 3, 14, 3.2 yat sīm añjanti pūrvyaṃ havirbhir ā vandhureva tasthatur duroṇe //
ṚV, 3, 18, 5.2 stotur duroṇe subhagasya revat sṛprā karasnā dadhiṣe vapūṃṣi //
ṚV, 3, 25, 4.1 agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam /
ṚV, 3, 25, 5.1 agne apāṃ sam idhyase duroṇe nityaḥ sūno sahaso jātavedaḥ /
ṚV, 3, 58, 9.1 aśvinā madhuṣuttamo yuvākuḥ somas tam pātam ā gataṃ duroṇe /
ṚV, 4, 2, 7.2 ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān //
ṚV, 4, 4, 7.2 piprīṣati sva āyuṣi duroṇe viśved asmai sudinā sāsad iṣṭiḥ //
ṚV, 4, 13, 1.2 yātam aśvinā sukṛto duroṇam ut sūryo jyotiṣā deva eti //
ṚV, 4, 24, 8.2 acikradad vṛṣaṇam patny acchā duroṇa ā niśitaṃ somasudbhiḥ //
ṚV, 4, 28, 3.2 durge duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt //
ṚV, 4, 40, 5.1 haṃsaḥ śuciṣad vasur antarikṣasaddhotā vediṣad atithir duroṇasat /
ṚV, 5, 4, 5.1 juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān /
ṚV, 5, 76, 4.1 idaṃ hi vām pradivi sthānam oka ime gṛhā aśvinedaṃ duroṇam /
ṚV, 6, 12, 1.1 madhye hotā duroṇe barhiṣo rāᄆ agnis todasya rodasī yajadhyai /
ṚV, 7, 7, 4.2 viśām adhāyi viśpatir duroṇe 'gnir mandro madhuvacā ṛtāvā //
ṚV, 7, 12, 1.1 aganma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe /
ṚV, 7, 16, 8.1 yeṣām iᄆā ghṛtahastā duroṇa āṃ api prātā niṣīdati /
ṚV, 7, 42, 4.1 yadā vīrasya revato duroṇe syonaśīr atithir āciketat /
ṚV, 7, 60, 5.2 ima ṛtasya vāvṛdhur duroṇe śagmāsaḥ putrā aditer adabdhāḥ //
ṚV, 7, 70, 2.1 siṣakti sā vāṃ sumatiś caniṣṭhātāpi gharmo manuṣo duroṇe /
ṚV, 7, 92, 3.1 pra yābhir yāsi dāśvāṃsam acchā niyudbhir vāyav iṣṭaye duroṇe /
ṚV, 8, 19, 27.1 pitur na putraḥ subhṛto duroṇa ā devāṃ etu pra ṇo haviḥ //
ṚV, 8, 87, 2.2 tā mandasānā manuṣo duroṇa ā ni pātaṃ vedasā vayaḥ //
ṚV, 10, 37, 10.2 yathā śam adhvañcham asad duroṇe tat sūrya draviṇaṃ dhehi citram //
ṚV, 10, 40, 13.1 tā mandasānā manuṣo duroṇa ā dhattaṃ rayiṃ sahavīraṃ vacasyave /
ṚV, 10, 104, 4.2 prajāvad indra manuṣo duroṇe tasthur gṛṇantaḥ sadhamādyāsaḥ //
ṚV, 10, 110, 1.1 samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ /
ṚV, 10, 120, 7.1 ni tad dadhiṣe 'varam paraṃ ca yasminn āvithāvasā duroṇe /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 17, 8.2 āyuḥ prajāṃ rayim asmāsu dhehy ariṣṭo dīdihi no duroṇe /