Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
Atharvaveda (Śaunaka)
AVŚ, 14, 2, 5.2 abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi //
Bhāradvājaśrautasūtra
BhārŚS, 1, 20, 4.1 dṛṃhantāṃ duryā dyāvāpṛthivyor iti pratyavarohati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 6.1 suvāg āvada deva duryaṃ ariṣyann ariṣyataḥ //
Taittirīyasaṃhitā
TS, 6, 2, 9, 9.0 suvāg deva duryāṁ āvadety āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 11.3 dṛṃhantāṃ duryāḥ pṛthivyām /
VSM, 4, 37.2 gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pracarā soma duryān //
VSM, 5, 17.3 svaṃ goṣṭham āvadataṃ devī durye āyur mā nirvādiṣṭaṃ prajāṃ mā nirvādiṣṭam /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
Ṛgveda
ṚV, 1, 91, 19.2 gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pra carā soma duryān //
ṚV, 4, 1, 9.2 sa kṣety asya duryāsu sādhan devo martasya sadhanitvam āpa //
ṚV, 4, 1, 18.2 viśve viśvāsu duryāsu devā mitra dhiye varuṇa satyam astu //
ṚV, 4, 2, 12.1 kaviṃ śaśāsuḥ kavayo 'dabdhā nidhārayanto duryāsv āyoḥ /
ṚV, 7, 1, 11.2 prajāvatīṣu duryāsu durya //
ṚV, 10, 40, 12.2 abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi //