Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 69, 16.4 durācāre kalir bhūyān na kalir dharmacāriṣu //
MBh, 1, 180, 4.1 hanmainaṃ saha putreṇa durācāraṃ nṛpadviṣam /
MBh, 1, 199, 49.18 dhārtarāṣṭrā durācārāḥ kiṃ kariṣyanti pāṇḍavān /
MBh, 5, 17, 7.3 svargād bhraṣṭo durācāro nahuṣo baladarpitaḥ //
MBh, 5, 18, 13.1 durācāraśca nahuṣo brahmadviṭ pāpacetanaḥ /
MBh, 5, 126, 36.1 bhojarājasya vṛddhasya durācāro hyanātmavān /
MBh, 6, BhaGī 9, 30.1 api cetsudurācāro bhajate māmananyabhāk /
MBh, 9, 26, 21.1 nikṛtyā vai durācāro yāni ratnāni saubalaḥ /
MBh, 11, 14, 8.1 tatraiva vadhyaḥ so 'smākaṃ durācāro 'mba te sutaḥ /
MBh, 12, 2, 23.2 durācāra vadhārhastvaṃ phalaṃ prāpnuhi durmate //
MBh, 12, 132, 8.1 durācāraḥ kṣīṇabalaḥ parimāṇaṃ niyacchati /
MBh, 12, 162, 26.3 tyaktavyaḥ sa durācāraḥ sarveṣām iti niścayaḥ //
MBh, 12, 166, 9.1 durācārastu durbuddhir iṅgitair lakṣito mayā /
MBh, 12, 186, 2.2 durācārā durviceṣṭā duṣprajñāḥ priyasāhasāḥ /
MBh, 12, 276, 54.1 upasṛṣṭeṣvadānteṣu durācāreṣvasādhuṣu /
MBh, 13, 24, 11.2 durācāraiśca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 107, 7.1 durācāro hi puruṣo nehāyur vindate mahat /
MBh, 13, 107, 11.2 adharmajñā durācārāste bhavanti gatāyuṣaḥ //
MBh, 13, 133, 51.1 ye tu mūḍhā durācārā viyonau maithune ratāḥ /
MBh, 13, 148, 8.2 durācārāśca durdharṣā durmukhāścāpyasādhavaḥ /