Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mahācīnatantra
Mṛgendraṭīkā
Narmamālā
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasārṇava
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 6, 6.1 durācāro hi puruṣo loke bhavati ninditaḥ /
Mahābhārata
MBh, 1, 69, 16.4 durācāre kalir bhūyān na kalir dharmacāriṣu //
MBh, 1, 180, 4.1 hanmainaṃ saha putreṇa durācāraṃ nṛpadviṣam /
MBh, 1, 199, 49.18 dhārtarāṣṭrā durācārāḥ kiṃ kariṣyanti pāṇḍavān /
MBh, 5, 17, 7.3 svargād bhraṣṭo durācāro nahuṣo baladarpitaḥ //
MBh, 5, 18, 13.1 durācāraśca nahuṣo brahmadviṭ pāpacetanaḥ /
MBh, 5, 126, 36.1 bhojarājasya vṛddhasya durācāro hyanātmavān /
MBh, 6, BhaGī 9, 30.1 api cetsudurācāro bhajate māmananyabhāk /
MBh, 9, 26, 21.1 nikṛtyā vai durācāro yāni ratnāni saubalaḥ /
MBh, 11, 14, 8.1 tatraiva vadhyaḥ so 'smākaṃ durācāro 'mba te sutaḥ /
MBh, 12, 2, 23.2 durācāra vadhārhastvaṃ phalaṃ prāpnuhi durmate //
MBh, 12, 132, 8.1 durācāraḥ kṣīṇabalaḥ parimāṇaṃ niyacchati /
MBh, 12, 162, 26.3 tyaktavyaḥ sa durācāraḥ sarveṣām iti niścayaḥ //
MBh, 12, 166, 9.1 durācārastu durbuddhir iṅgitair lakṣito mayā /
MBh, 12, 186, 2.2 durācārā durviceṣṭā duṣprajñāḥ priyasāhasāḥ /
MBh, 12, 276, 54.1 upasṛṣṭeṣvadānteṣu durācāreṣvasādhuṣu /
MBh, 13, 24, 11.2 durācāraiśca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 107, 7.1 durācāro hi puruṣo nehāyur vindate mahat /
MBh, 13, 107, 11.2 adharmajñā durācārāste bhavanti gatāyuṣaḥ //
MBh, 13, 133, 51.1 ye tu mūḍhā durācārā viyonau maithune ratāḥ /
MBh, 13, 148, 8.2 durācārāśca durdharṣā durmukhāścāpyasādhavaḥ /
Manusmṛti
ManuS, 4, 157.1 durācāro hi puruṣo loke bhavati ninditaḥ /
Rāmāyaṇa
Rām, Bā, 54, 27.2 durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 24.1 strītaskara durācāra mūḍha mānasavegaka /
BKŚS, 18, 103.1 durācāraiva sā veśyā ciraṃ yasyāḥ satīvratam /
Kūrmapurāṇa
KūPur, 1, 28, 4.1 duriṣṭairduradhītaiśca durācārairdurāgamaiḥ /
KūPur, 1, 28, 30.2 vedabāhyavratācārā durācārā vṛthāśramāḥ //
Liṅgapurāṇa
LiPur, 1, 40, 4.2 duriṣṭairduradhītaiś ca durācārairdurāgamaiḥ //
Matsyapurāṇa
MPur, 45, 10.3 hanmi cainaṃ durācāraṃ śatrubhūtaṃ hi vṛṣṇiṣu //
MPur, 49, 66.2 are pāpā durācārā bhavitāro'sya kiṃkarāḥ /
MPur, 144, 35.2 duriṣṭairduradhītaiśca durācārairdurāgamaiḥ //
MPur, 159, 21.2 balavāndurjayo duṣṭo durācāro'tikopanaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 205.2 krūradharmā durācāraḥ krodhiṣṇur jāyate naraḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 31.2 durātmāno durācārā babhūvuḥ kuṭilāśayāḥ //
ViPur, 1, 17, 37.2 bho bhoḥ sarpāḥ durācāram enam atyantadurmatim /
ViPur, 3, 18, 101.2 pāṣaṇḍibhirdurācāraistasmāttānparivarjayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 180.2 saṃmitāni durācāro yo hanty avidhinā paśūn //
Bhāratamañjarī
BhāMañj, 13, 694.2 ajīvayaddurācāraṃ na manyuradhame satām //
Garuḍapurāṇa
GarPur, 1, 96, 73.2 saṃmitāni durācāro yo hantyavidhinā paśūn /
GarPur, 1, 113, 40.2 na śudhyati durācāro bhāvopahatacetanaḥ //
Kathāsaritsāgara
KSS, 6, 1, 62.2 aho etau durācārau madanāndhāvubhāvapi //
Mahācīnatantra
Mahācīnatantra, 7, 13.1 durācāro valo mṛtyum yathā yāty acireṇa saḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 6.0 na khalu vayaṃ pratyakṣetarapramāṇāpahnavapravṛttadurācāracārvākavadasaṃbhavam eva devatāyāḥ pratipadyāmahe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 5.0 anyathāhi ātodye tantrīvaṃśamurajādivādye prāptamapi āsyanāsārandhrasaṃnikarṣastham api śabdaṃ tadāstharandhraṃ ghrāṇacchidraṃ vā kiṃ kenāpi dasyunā durācāreṇa śaptatvāt śabdaṃ na gṛhṇātīti kākvā vyākhyeyam //
Narmamālā
KṣNarm, 1, 6.2 karoti tatprasaṅgena durācāraviḍambanām //
KṣNarm, 2, 77.2 durācārāśca guravaḥ prajānāṃ kṣayahetavaḥ //
Rasaratnasamuccaya
RRS, 6, 8.1 nāstikā ye durācārāścumbakā guruto'parāt /
Rasaratnākara
RRĀ, R.kh., 3, 2.1 brahmahā sa durācāro mama drohī maheśvari /
RRĀ, V.kh., 1, 18.2 nāstikā ye durācārāścumbakā gurutalpagāḥ //
Rasādhyāya
RAdhy, 1, 176.3 brahmahā sa durācāro mama drohī maheśvari //
Rasārṇava
RArṇ, 2, 15.1 duścāriṇī durācārā niṣṭhurā kalahapriyā /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 41.2 durācārarataṃ kāmalolupaṃ pāhi māṃ mune //
Haribhaktivilāsa
HBhVil, 5, 413.1 aśucir vā durācāraḥ satyaśaucavivarjitaḥ /
HBhVil, 5, 465.3 api cet sudurācāro mucyate nātra saṃśayaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 60.1 durācārasya viprasya niṣiddhācaraṇasya ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 121, 25.1 te mūḍhāste durācārāsteṣāṃ janma nirarthakam /
SkPur (Rkh), Revākhaṇḍa, 155, 44.1 gataḥ kutra durācāraścāṇakyo nāmatastviha /
SkPur (Rkh), Revākhaṇḍa, 181, 26.2 pāpakarmandurācāra kathaṃ yāsyasi me vṛṣa /
SkPur (Rkh), Revākhaṇḍa, 190, 32.1 te mūḍhāste durācārās teṣāṃ janma nirarthakam /