Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Parāśarasmṛtiṭīkā
Skandapurāṇa
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 20, 3.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
Carakasaṃhitā
Ca, Sū., 17, 36.2 tridoṣaje tu hṛdroge yo durātmā niṣevate //
Mahābhārata
MBh, 1, 1, 185.1 tava putrā durātmānaḥ prataptāścaiva manyunā /
MBh, 1, 2, 131.3 durātmano vadho yatra kīcakasya vṛkodarāt /
MBh, 1, 24, 2.4 pāpināṃ naṣṭalokānāṃ nirghṛṇānāṃ durātmanām /
MBh, 1, 37, 4.2 kiṃ me pitrā kṛtaṃ tasya rājño 'niṣṭaṃ durātmanaḥ /
MBh, 1, 37, 17.2 śrutvemāṃ dharṣaṇāṃ tāta tava tena durātmanā //
MBh, 1, 46, 36.1 anantaram ahaṃ manye takṣakāya durātmane /
MBh, 1, 46, 40.1 mahān atikramo hyeṣa takṣakasya durātmanaḥ /
MBh, 1, 55, 1.5 virodham anvagacchanta dhārtarāṣṭrair durātmabhiḥ /
MBh, 1, 56, 5.2 prayujyamānān saṃkleśān kṣāntavanto durātmanām //
MBh, 1, 56, 7.1 kathaṃ sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ /
MBh, 1, 56, 8.2 anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhiḥ //
MBh, 1, 68, 31.1 na tu tuṣyati yasyaiṣa puruṣasya durātmanaḥ /
MBh, 1, 110, 5.2 tyaktasya devair anayān mṛgayāyāṃ durātmanaḥ //
MBh, 1, 123, 44.2 dhārtarāṣṭrā durātmāno nāmṛṣyanta narādhipa //
MBh, 1, 132, 1.6 mantrayitvā sa taiḥ sārdhaṃ durātmā dhṛtarāṣṭrajaḥ //
MBh, 1, 135, 13.1 samṛddham āyudhāgāram idaṃ tasya durātmanaḥ /
MBh, 1, 137, 6.1 te vayaṃ dhṛtarāṣṭrasya preṣayāmo durātmanaḥ /
MBh, 1, 138, 28.1 vayaṃ tu dhṛtarāṣṭreṇa saputreṇa durātmanā /
MBh, 1, 139, 30.3 na bhayād bodhayiṣyāmi bhrātustava durātmanaḥ //
MBh, 1, 146, 13.1 sāhaṃ vicālyamānā vai prārthyamānā durātmabhiḥ /
MBh, 1, 148, 5.3 puruṣādakena raudreṇa bhakṣyamāṇā durātmanā /
MBh, 1, 151, 25.54 pāṇḍavānāṃ vināśāya kṛtaṃ karma durātmanā /
MBh, 1, 152, 16.1 prāpayiṣyāmyahaṃ tasmai idam annaṃ durātmane /
MBh, 1, 165, 40.18 nirjito 'si mahārāja durātman gādhinandana /
MBh, 1, 180, 3.1 nihanmainaṃ durātmānaṃ yo 'yam asmān na manyate /
MBh, 1, 192, 22.7 tan me putrā durātmāno vinaṣṭā iti me matiḥ /
MBh, 1, 199, 24.7 mama putrā durātmānaḥ sarve 'haṃkārasaṃyutāḥ /
MBh, 1, 199, 24.9 svakāryaniratair nityam avaliptair durātmabhiḥ /
MBh, 2, 13, 31.2 bhojarājanyavṛddhaistu pīḍyamānair durātmanā //
MBh, 2, 39, 4.2 naiṣitaṃ pādyam asmai tad dātum agre durātmane //
MBh, 2, 41, 17.1 kathaṃ bhojasya puruṣe vargapāle durātmani /
MBh, 2, 62, 6.2 spṛśyamānāṃ sahante 'dya pāṇḍavāstāṃ durātmanā //
MBh, 2, 68, 29.1 vākyaśūrasya caivāsya paruṣasya durātmanaḥ /
MBh, 2, 68, 31.1 duryodhanasya karṇasya śakuneśca durātmanaḥ /
MBh, 2, 68, 32.1 asūyitāraṃ vaktāraṃ prasraṣṭāraṃ durātmanām /
MBh, 3, 1, 1.2 evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ /
MBh, 3, 1, 8.2 evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ /
MBh, 3, 11, 3.2 anuśādhi durātmānaṃ putraṃ duryodhanaṃ mama //
MBh, 3, 12, 25.1 yudhiṣṭhiras tu tacchrutvā vacas tasya durātmanaḥ /
MBh, 3, 12, 32.2 hato durātmanānena svasā cāsya hṛtā purā //
MBh, 3, 13, 5.2 duryodhanasya karṇasya śakuneś ca durātmanaḥ /
MBh, 3, 28, 3.2 vidyate dhārtarāṣṭrasya nṛśaṃsasya durātmanaḥ //
MBh, 3, 28, 6.1 sukhocitam aduḥkhārhaṃ durātmā sasuhṛdgaṇaḥ /
MBh, 3, 28, 8.1 duryodhanasya karṇasya śakuneś ca durātmanaḥ /
MBh, 3, 44, 6.2 pānapair gurutalpaiśca māṃsādair vā durātmabhiḥ //
MBh, 3, 46, 7.1 mama putrā durātmānaḥ sarve mṛtyuvaśaṃ gatāḥ /
MBh, 3, 82, 104.2 kūrmarūpeṇa rājendra asureṇa durātmanā /
MBh, 3, 100, 3.1 vasiṣṭhasyāśrame viprā bhakṣitāstair durātmabhiḥ /
MBh, 3, 159, 8.1 sāhase vartamānānāṃ nikṛtīnāṃ durātmanām /
MBh, 3, 181, 20.1 dauṣkulyā vyādhibahulā durātmāno 'pratāpinaḥ /
MBh, 3, 190, 36.4 etair durātmabhiḥ priyā me bhakṣitā /
MBh, 3, 196, 12.2 dharmaḥ sudurlabho vipra nṛśaṃsena durātmanā //
MBh, 3, 221, 60.2 sasmāra ca tadā skandaṃ mṛtyuṃ tasya durātmanaḥ //
MBh, 3, 222, 53.1 tam ahaṃ bhāram āsaktam anādhṛṣyaṃ durātmabhiḥ /
MBh, 3, 231, 19.1 adharmacāriṇas tasya kauravyasya durātmanaḥ /
MBh, 3, 235, 7.2 ayaṃ durātmā baddhaś ca gamiṣyāmi surālayam //
MBh, 3, 235, 14.2 kulaṃ na paribhūtaṃ me mokṣeṇāsya durātmanaḥ //
MBh, 3, 236, 1.3 mokṣitasya yudhā paścān mānasthasya durātmanaḥ //
MBh, 3, 243, 11.2 satyam etat tvayā vīra pāṇḍaveṣu durātmasu //
MBh, 3, 254, 2.1 teṣāṃ dhvajāgrāṇyabhivīkṣya rājā svayaṃ durātmā kurupuṃgavānām /
MBh, 3, 255, 43.2 na hantavyo mahābāho durātmāpi sa saindhavaḥ /
MBh, 3, 262, 7.2 vināśamukham etat te kenākhyātaṃ durātmanā //
MBh, 3, 269, 3.1 tato 'bhipatatāṃ teṣām adṛśyānāṃ durātmanām /
MBh, 3, 274, 16.1 neyaṃ māyā naravyāghra rāvaṇasya durātmanaḥ /
MBh, 3, 275, 32.1 vadhārtham ātmanas tena hṛtā sītā durātmanā /
MBh, 3, 276, 8.1 itaśca tvam imāṃ paśya saindhavena durātmanā /
MBh, 3, 277, 2.1 dyūte durātmabhiḥ kliṣṭāḥ kṛṣṇayā tāritā vayam /
MBh, 3, 297, 7.1 atha vā puruṣair gūḍhaiḥ prayogo 'yaṃ durātmanaḥ /
MBh, 4, 1, 2.24 durātmanāṃ hi kasteṣāṃ viśvāsaṃ gantum arhati /
MBh, 4, 15, 11.1 tasya bhīmo vadhaprepsuḥ kīcakasya durātmanaḥ /
MBh, 4, 15, 22.2 na parīpsanti ye bhāryāṃ vadhyamānāṃ durātmanā //
MBh, 4, 17, 4.1 vanavāsagatāyāśca saindhavena durātmanā /
MBh, 4, 21, 37.2 alabhyām icchatastasya kīcakasya durātmanaḥ //
MBh, 4, 49, 5.1 gajo gajeneva mayā durātmā yo yoddhum ākāṅkṣati sūtaputraḥ /
MBh, 4, 50, 16.1 etasya ratham āsthāya rādheyasya durātmanaḥ /
MBh, 4, 55, 4.1 yat sabhāyāṃ sma pāñcālīṃ kliśyamānāṃ durātmabhiḥ /
MBh, 4, 66, 5.1 gandharva eṣa vai hantā kīcakānāṃ durātmanām /
MBh, 4, 66, 25.2 diṣṭyā ca pāritaṃ kṛcchram ajñātaṃ vai durātmabhiḥ //
MBh, 5, 8, 28.2 śṛṇu pāṇḍava bhadraṃ te yad bravīṣi durātmanaḥ /
MBh, 5, 9, 42.3 sa ca paśyatu devendro durātmā pāpacetanaḥ //
MBh, 5, 10, 4.3 tena saṃmantrya vetsyāmo vadhopāyaṃ durātmanaḥ //
MBh, 5, 16, 25.2 trailokye ca prāpya rājyaṃ tapasvinaḥ kṛtvā vāhān yāti lokān durātmā //
MBh, 5, 17, 16.1 evaṃ bhraṣṭo durātmā sa devarājyād ariṃdama /
MBh, 5, 18, 14.1 evaṃ tava durātmānaḥ śatravaḥ śatrusūdana /
MBh, 5, 34, 66.1 dṛśyante hi durātmāno vadhyamānāḥ svakarmabhiḥ /
MBh, 5, 34, 69.2 damaḥ satyam anāyāso na bhavanti durātmanām //
MBh, 5, 35, 60.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
MBh, 5, 36, 18.2 na kasyacinmitram atho durātmā kalāścaitā adhamasyeha puṃsaḥ //
MBh, 5, 47, 1.3 dhanaṃjayastāta yudhāṃ praṇetā durātmanāṃ jīvitacchinmahātmā //
MBh, 5, 47, 10.2 anyāyavṛttaḥ kurupāṇḍaveyān adhyātiṣṭhad dhārtarāṣṭro durātmā //
MBh, 5, 47, 82.2 yadā hyenaṃ tarkayate durātmā taccāpyayaṃ sahate 'smān samīkṣya //
MBh, 5, 48, 34.1 anayo yo 'yam āgantā putrāṇāṃ te durātmanām /
MBh, 5, 67, 8.3 īrṣyur durātmā mānī ca śreyasāṃ vacanātigaḥ //
MBh, 5, 76, 10.1 cikīrṣitam athānyat te tasmin vīra durātmani /
MBh, 5, 77, 13.1 vipraluptaṃ ca vo rājyaṃ nṛśaṃsena durātmanā /
MBh, 5, 77, 21.2 vibhāvyaṃ tasya bhūyaśca karma pāpaṃ durātmanaḥ //
MBh, 5, 90, 3.1 dharmaśāstrātigo mando durātmā pragrahaṃ gataḥ /
MBh, 5, 122, 8.1 dauṣkuleyā durātmāno nṛśaṃsā nirapatrapāḥ /
MBh, 5, 126, 30.1 durātmā rājaputro 'yaṃ dhārtarāṣṭro 'nupāyavit /
MBh, 5, 127, 3.1 yadi sāpi durātmānaṃ śamayed duṣṭacetasam /
MBh, 5, 127, 7.2 eṣa gāndhāri putraste durātmā śāsanātigaḥ /
MBh, 5, 127, 8.1 aśiṣṭavad amaryādaḥ pāpaiḥ saha durātmabhiḥ /
MBh, 5, 127, 13.1 rājyapradāne mūḍhasya bāliśasya durātmanaḥ /
MBh, 5, 127, 24.1 lokeśvaraprabhutvaṃ hi mahad etad durātmabhiḥ /
MBh, 5, 151, 9.2 jitaṃ sa manyate sarvaṃ durātmā karṇam āśritaḥ //
MBh, 5, 151, 10.2 na ca taṃ labdhavān kāmaṃ durātmā śāsanātigaḥ //
MBh, 5, 151, 13.2 saṃkṣepeṇa durātmāsau na yuktaṃ tvayi vartate //
MBh, 6, 60, 57.1 eṣa yudhyati saṃgrāme haiḍimbena durātmanā /
MBh, 6, 60, 67.1 na rocate me saṃgrāmo haiḍimbena durātmanā /
MBh, 6, 61, 17.1 tava putrā durātmānaḥ pāpeṣvabhiratāḥ sadā /
MBh, 6, 73, 39.2 ayaṃ durātmā drupadasya putraḥ samāgato bhīmasenena sārdham /
MBh, 6, 86, 9.2 pitṛvyeṇa parityaktaḥ pārthadveṣād durātmanā //
MBh, 6, 87, 27.1 tava ca priyakāmena āśramasthā durātmanā /
MBh, 6, 88, 19.1 abhidrutaṃ mahābhāgaṃ rākṣasena durātmanā /
MBh, 6, 90, 46.1 evaṃ tava balaṃ sarvaṃ haiḍimbena durātmanā /
MBh, 6, 96, 48.1 tān arditān raṇe tena rākṣasena durātmanā /
MBh, 6, 97, 24.2 tāṃ cāpi jaghnivānmāyāṃ rākṣasasya durātmanaḥ //
MBh, 7, 57, 10.2 śvo 'smi hantā durātmānaṃ putraghnam iti keśava //
MBh, 7, 77, 18.2 vairasyāsyāstvavabhṛtho mūlaṃ chinddhi durātmanām //
MBh, 7, 107, 11.2 kṛṣṇāyāśca parikleśaṃ sabhāmadhye durātmabhiḥ //
MBh, 7, 121, 16.1 dhanaṃjaya śiraśchinddhi saindhavasya durātmanaḥ /
MBh, 7, 122, 34.2 ahaṃ jñāsyāmi kauravya kālam asya durātmanaḥ //
MBh, 7, 123, 26.1 evam eva hate karṇe sānubandhe durātmani /
MBh, 7, 127, 11.2 bhīmasenaṃ samāsādya paśyatāṃ no durātmanām //
MBh, 7, 134, 12.2 yudhyasva sahito 'smābhir durātman puruṣādhama //
MBh, 7, 158, 39.1 yadābhimanyur nihato dhārtarāṣṭrair durātmabhiḥ /
MBh, 7, 158, 40.1 niruddhāśca vayaṃ sarve saindhavena durātmanā /
MBh, 7, 166, 25.2 avajñāya ca māṃ nūnaṃ nṛśaṃsena durātmanā //
MBh, 7, 166, 42.1 na pārṣato durātmāsau na śikhaṇḍī na sātyakiḥ /
MBh, 8, 24, 33.2 asurāś ca durātmānas te cāpi vibudhadviṣaḥ /
MBh, 8, 27, 71.3 tā gāthāḥ śṛṇu me śalya madrakeṣu durātmasu //
MBh, 8, 27, 74.1 durātmā madrako nityaṃ nityaṃ cānṛtiko 'nṛjuḥ /
MBh, 8, 30, 26.1 evaṃ hīneṣu vrātyeṣu bāhlīkeṣu durātmasu /
MBh, 8, 34, 7.2 duryodhanasya prītyarthaṃ rādheyena durātmanā //
MBh, 8, 46, 32.1 tvayā raṇe nihataḥ sūtaputraḥ kaccicchete bhūmitale durātmā /
MBh, 8, 46, 46.1 yaḥ sūtaputraḥ prahasan durātmā purābravīn nirjitāṃ saubalena /
MBh, 8, 46, 47.2 saṃkhyāyamāno 'rdharathaḥ sa kaccit tvayā hato 'dyādhirathir durātmā //
MBh, 8, 48, 14.1 dhanuś caitat keśavāya pradāya yantābhaviṣyas tvaṃ raṇe ced durātman /
MBh, 8, 48, 15.2 tat te śramo rājaputrābhaviṣyan na saṃgrāmād apayātuṃ durātman //
MBh, 8, 50, 20.3 tad anudhyāhi bhadraṃ te vadhaṃ tasya durātmanaḥ //
MBh, 8, 50, 23.3 anujñātuṃ ca karṇasya vadhāyādya durātmanaḥ //
MBh, 8, 50, 64.1 durātmānaṃ pāpamatiṃ nṛśaṃsaṃ duṣṭaprajñaṃ pāṇḍaveyeṣu nityam /
MBh, 8, 51, 65.1 protsāhayan durātmānaṃ dhārtarāṣṭraṃ sudurmatiḥ /
MBh, 8, 52, 16.2 hate vaikartane karṇe sūtaputre durātmani //
MBh, 8, 61, 16.3 śiro mṛditvā ca padā durātmanaḥ śāntiṃ lapsye kauravāṇāṃ samakṣam //
MBh, 8, 69, 32.2 nirāśo 'dya durātmāsau dhārtarāṣṭro bhaviṣyati /
MBh, 9, 23, 40.1 tat sarvam adya jānāmi vyavasāyaṃ durātmanaḥ /
MBh, 9, 23, 42.2 enaṃ prāpya durātmānaṃ kṣayaṃ kṣatraṃ gamiṣyati //
MBh, 9, 23, 46.2 vidurasya ca vākyena ceṣṭayā ca durātmanaḥ //
MBh, 9, 23, 47.2 duryodhanaṃ durātmānaṃ vāhinīṃ cāsya saṃyuge //
MBh, 9, 27, 48.1 nihatāste durātmāno ye 'smān avahasan purā /
MBh, 9, 27, 63.2 diṣṭyā hato naikṛtiko durātmā sahātmajo vīra raṇe tvayeti //
MBh, 9, 38, 10.1 janasthāne śiraśchinnaṃ rākṣasasya durātmanaḥ /
MBh, 9, 60, 34.2 tvayā nisṛṣṭena hataḥ śaineyena durātmanā //
MBh, 10, 5, 4.1 aneyastvavamānī yo durātmā pāpapūruṣaḥ /
MBh, 10, 12, 40.1 sa saṃrambhī durātmā ca capalaḥ krūra eva ca /
MBh, 11, 8, 31.2 putrāstava durātmāno yair iyaṃ ghātitā mahī //
MBh, 11, 12, 9.1 ātmano 'tikramaṃ paśya putrasya ca durātmanaḥ /
MBh, 11, 26, 2.1 yā tvaṃ putraṃ durātmānam īrṣum atyantamāninam /
MBh, 12, 1, 39.1 sabhāyāṃ kliśyamānasya dhārtarāṣṭrair durātmabhiḥ /
MBh, 12, 28, 30.2 yad yad iṣṭam asaṃtoṣād durātmā pāpam ācaran //
MBh, 12, 34, 18.2 hantavyāste durātmāno devair daityā ivolbaṇāḥ //
MBh, 12, 113, 8.2 na caicchaccarituṃ gantuṃ durātmā kālamohitaḥ //
MBh, 12, 115, 14.1 parivādaṃ bruvāṇo hi durātmā vai mahātmane /
MBh, 12, 115, 20.1 vigarhaṇāṃ paramadurātmanā kṛtāṃ saheta yaḥ saṃsadi durjanānnaraḥ /
MBh, 12, 116, 2.1 puruṣāṇām ayaṃ tāta durvṛttānāṃ durātmanām /
MBh, 12, 125, 5.1 so 'haṃ hatāśo durbuddhiḥ kṛtastena durātmanā /
MBh, 12, 141, 14.1 evaṃ tu vartamānasya tasya vṛttiṃ durātmanaḥ /
MBh, 12, 152, 18.1 dharmasyāhriyamāṇasya lobhagrastair durātmabhiḥ /
MBh, 12, 159, 46.1 gurutalpam adhiṣṭhāya durātmā pāpacetanaḥ /
MBh, 12, 162, 7.2 vyasane yaḥ parityāgī durātmā nirapatrapaḥ //
MBh, 12, 213, 17.2 satyaṃ dānam anāyāso naiṣa mārgo durātmanām //
MBh, 12, 252, 11.1 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
MBh, 12, 290, 42.2 surāpāne ca saktānāṃ brāhmaṇānāṃ durātmanām /
MBh, 13, 1, 57.1 dhiṅ mṛtyuṃ ca durātmānaṃ krūraṃ duḥkhakaraṃ satām /
MBh, 13, 9, 2.2 pratiśrutya durātmāno na prayacchanti ye narāḥ //
MBh, 13, 24, 7.2 durātmanā ca yad bhuktaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 72, 13.2 sadāpavādī brāhmaṇaḥ śāntavedo doṣair anyair yaśca yukto durātmā //
MBh, 13, 147, 10.2 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
MBh, 13, 147, 18.2 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
MBh, 13, 153, 35.1 tava putrā durātmānaḥ krodhalobhaparāyaṇāḥ /
MBh, 14, 15, 15.2 dhārtarāṣṭrā durātmānaḥ sānubandhā nipātitāḥ //
MBh, 14, 94, 27.1 tasyādharmapravṛttasya hiṃsakasya durātmanaḥ /
MBh, 16, 2, 11.1 ityabruvanta te rājan pralabdhāstair durātmabhiḥ /
MBh, 16, 4, 25.2 sauptike ye ca nihatāḥ suptānena durātmanā //
Manusmṛti
ManuS, 8, 174.2 acirāt taṃ durātmānaṃ vaśe kurvanti śatravaḥ //
ManuS, 9, 72.2 tasya tad vitathaṃ kuryāt kanyādātur durātmanaḥ //
ManuS, 11, 48.2 prāpnuvanti durātmāno narā rūpaviparyayam //
Rāmāyaṇa
Rām, Bā, 14, 12.2 hantāyaṃ vihitas tasya vadhopāyo durātmanaḥ //
Rām, Bā, 19, 19.2 na hi śakto 'smi saṃgrāme sthātuṃ tasya durātmanaḥ //
Rām, Bā, 53, 16.2 tasya darpaṃ balaṃ yat tan nāśayāmi durātmanaḥ //
Rām, Bā, 58, 18.2 bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ //
Rām, Ay, 108, 18.1 tair durātmabhir āviṣṭān āśramān prajihāsavaḥ /
Rām, Ār, 2, 14.1 tasyaivaṃ bruvato dhṛṣṭaṃ virādhasya durātmanaḥ /
Rām, Ār, 40, 3.1 kiṃ tu kartuṃ mayā śakyam evaṃ tvayi durātmani /
Rām, Ār, 44, 31.1 iti praśastā vaidehī rāvaṇena durātmanā /
Rām, Ār, 56, 13.1 sarvathā rakṣasā tena jihmena sudurātmanā /
Rām, Ār, 60, 9.1 rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ /
Rām, Ār, 65, 27.1 tasya tadvacanaṃ śrutvā kabandhasya durātmanaḥ /
Rām, Ki, 7, 18.2 rākṣasasya ca raudrasya rāvaṇasya durātmanaḥ //
Rām, Ki, 29, 35.1 ity etaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ /
Rām, Ki, 33, 16.2 harīṇāṃ prāpito rājyaṃ tvaṃ durātmā mahātmanā //
Rām, Ki, 36, 12.2 hantavyās te durātmāno rājaśāsanadūṣakāḥ //
Rām, Ki, 40, 25.1 sa hi deśas tu vadhyasya rāvaṇasya durātmanaḥ /
Rām, Ki, 54, 4.1 kathaṃ sa dharmaṃ jānīte yena bhrātrā durātmanā /
Rām, Ki, 57, 15.2 hriyamāṇā mayā dṛṣṭā rāvaṇena durātmanā //
Rām, Ki, 62, 6.1 budhyatā ca mayā vīryaṃ rāvaṇasya durātmanaḥ /
Rām, Su, 2, 35.2 adṛṣṭo rākṣasendreṇa rāvaṇena durātmanā //
Rām, Su, 12, 42.1 aśokavanikā ceyaṃ dṛḍhaṃ ramyā durātmanaḥ /
Rām, Su, 24, 45.1 athavā rākṣasendreṇa rāvaṇena durātmanā /
Rām, Su, 31, 26.2 rakṣasāpahṛtā bhāryā rāvaṇena durātmanā //
Rām, Su, 32, 38.1 kṛtvā mūrdhni padanyāsaṃ rāvaṇasya durātmanaḥ /
Rām, Su, 35, 49.2 anugaccheyur ādiṣṭā rāvaṇena durātmanā //
Rām, Su, 48, 3.1 durātmā pṛcchyatām eṣa kutaḥ kiṃ vāsya kāraṇam /
Rām, Su, 50, 2.1 vadhe tasya samājñapte rāvaṇena durātmanā /
Rām, Su, 56, 24.1 tasya sītā hṛtā bhāryā rāvaṇena durātmanā /
Rām, Su, 56, 60.1 etacchrutvā vacastasya rāvaṇasya durātmanaḥ /
Rām, Su, 56, 66.1 strīṇāṃ madhyāt samutpatya tasya bhāryā durātmanaḥ /
Rām, Su, 56, 94.1 rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā /
Rām, Su, 56, 111.2 dṛṣṭvā saṃbhāṣitaścāhaṃ rāvaṇena durātmanā //
Rām, Su, 57, 6.1 aśokavanikāmadhye rāvaṇasya durātmanaḥ /
Rām, Su, 60, 32.1 vadhyā hyete durātmāno nṛpājñāparibhāvinaḥ /
Rām, Su, 63, 9.1 tatra laṅketi nagarī rāvaṇasya durātmanaḥ /
Rām, Yu, 3, 22.2 śobhayanti purīṃ laṅkāṃ rāvaṇasya durātmanaḥ //
Rām, Yu, 4, 9.1 dūṣayeyur durātmānaḥ pathi mūlaphalodakam /
Rām, Yu, 11, 7.1 śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām /
Rām, Yu, 25, 15.1 sā śrutvā niścayaṃ tasya niścayajñā durātmanaḥ /
Rām, Yu, 25, 18.2 krūrasya niścayaṃ tasya rāvaṇasya durātmanaḥ //
Rām, Yu, 28, 9.1 saṃvidhānaṃ yathāhuste rāvaṇasya durātmanaḥ /
Rām, Yu, 28, 21.2 sadṛśā ye'tra darpeṇa rāvaṇasya durātmanaḥ //
Rām, Yu, 29, 4.2 yena me maraṇāntāya hṛtā bhāryā durātmanā //
Rām, Yu, 37, 11.1 tasya tadvacanaṃ śrutvā rāvaṇasya durātmanaḥ /
Rām, Yu, 40, 16.1 bhrātuḥ putreṇa me tena duṣputreṇa durātmanā /
Rām, Yu, 47, 45.1 kāmam āryaḥ suparyāpto vadhāyāsya durātmanaḥ /
Rām, Yu, 53, 2.1 so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ /
Rām, Yu, 57, 1.1 evaṃ vilapamānasya rāvaṇasya durātmanaḥ /
Rām, Yu, 59, 57.2 mayi sthite dhanvini bāṇapāṇau vidarśayasvātmabalaṃ durātman //
Rām, Yu, 66, 12.1 dahyante bhṛśam aṅgāni durātmanmama rāghava /
Rām, Yu, 68, 17.1 durātmann ātmanāśāya keśapakṣe parāmṛśaḥ /
Rām, Yu, 71, 10.1 abhiprāyaṃ tu jānāmi rāvaṇasya durātmanaḥ /
Rām, Yu, 72, 18.1 rāghavastu ripor jñātvā māyāvīryaṃ durātmanaḥ /
Rām, Yu, 73, 4.1 jahi vīra durātmānaṃ māyāparam adhārmikam /
Rām, Yu, 80, 57.1 sa tad durātmā suhṛdā niveditaṃ vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ /
Rām, Yu, 88, 23.1 sā veginā balavatā rāvaṇena durātmanā /
Rām, Yu, 89, 1.1 sa dattvā tumulaṃ yuddhaṃ rāvaṇasya durātmanaḥ /
Rām, Yu, 89, 6.1 bhrātaraṃ nihataṃ dṛṣṭvā rāvaṇena durātmanā /
Rām, Yu, 89, 34.1 ahaṃ tu vadham icchāmi śīghram asya durātmanaḥ /
Rām, Yu, 91, 16.1 atinādasya nādena tena tasya durātmanaḥ /
Rām, Yu, 97, 17.2 bibheda hṛdayaṃ tasya rāvaṇasya durātmanaḥ //
Rām, Utt, 6, 24.2 sveṣu veśmasu saṃsthātuṃ bhayāt teṣāṃ durātmanām //
Rām, Utt, 11, 18.1 evam ukto daśagrīvaḥ prahastena durātmanā /
Rām, Utt, 13, 38.2 dadau bhakṣayituṃ hyenaṃ rākṣasānāṃ durātmanām //
Rām, Utt, 14, 12.1 sa durātmā samudyamya kāladaṇḍopamāṃ gadām /
Rām, Utt, 15, 5.1 kruddhena ca tadā rāma mārīcena durātmanā /
Rām, Utt, 24, 14.1 sarvathā sadṛśastāvad vikramo 'sya durātmanaḥ /
Rām, Utt, 27, 4.2 sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ //
Rām, Utt, 37, 7.2 hato durātmā durbuddhī rāvaṇo rākṣasādhipaḥ //
Rām, Utt, 40, 6.1 mamāpi paramā prītir hate tasmin durātmani /
Rām, Utt, 55, 11.2 sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ /
Rām, Utt, 72, 5.1 kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ /
Agnipurāṇa
AgniPur, 9, 28.1 gatastiraskṛto bhrātrā rāvaṇena durātmanā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 16.1 jihmadṛṣṭiṃ durātmānaṃ gurudevadvijadviṣam /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 121.2 nītā mānasavegena lakṣmīr iva durātmanā //
BKŚS, 20, 188.2 nirjitaḥ sa durātmeti hṛṣṭā mām apy aharṣayat //
Daśakumāracarita
DKCar, 2, 1, 36.1 taccākarṇya prātareva rājabhavanadvāre sa ca durātmā kanyāntaḥpuradūṣakaḥ saṃnidhāpayitavyaḥ //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 6, 123.1 atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam avantiṣu bhramantamāhārārthinaṃ bhartāramupalabhya sā dhūminī yena me patirvikalīkṛtaḥ sa durātmāyam iti tasya sādhościtravadhamajñena rājñā samādeśayāṃcakāra //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Kirātārjunīya
Kir, 13, 7.2 paravṛddhiṣu baddhamatsarāṇāṃ kim iva hy asti durātmanām alaṅghyam //
Kir, 18, 42.2 virodhya mohāt punar abhyupeyuṣāṃ gatir bhavān eva durātmanāpi //
Kūrmapurāṇa
KūPur, 1, 15, 67.1 tataḥ suvarṇakaśipurdurātmā vidhicoditaḥ /
KūPur, 2, 21, 35.1 yasyāśnanti havīṃṣyete durātmānastu tāmasāḥ /
Liṅgapurāṇa
LiPur, 1, 40, 32.2 kāmātmāno durātmāno hyadhamāḥ sāhasapriyāḥ //
LiPur, 1, 55, 74.1 mānavānāṃ śubhaṃ hyete haranti ca durātmanām /
LiPur, 1, 94, 6.1 balinā daityamukhyena krūreṇa sudurātmanā /
LiPur, 1, 95, 13.1 evamuktāstadā tena daityena sudurātmanā /
LiPur, 2, 6, 36.1 viṣṇor nāmavihīnā ye saṃgatāśca durātmabhiḥ /
LiPur, 2, 8, 13.2 dhundhumūkātmajastena durātmā ca babhūva saḥ //
Matsyapurāṇa
MPur, 132, 1.2 aśīleṣu praduṣṭeṣu dānaveṣu durātmasu /
Nāradasmṛti
NāSmṛ, 1, 1, 60.2 santi cānye durātmānaḥ kūṭalekhyakṛto janāḥ //
NāSmṛ, 2, 14, 24.2 pūrvāpadānair dṛṣṭo vā saṃsṛṣṭo vā durātmabhiḥ //
NāSmṛ, 2, 19, 57.1 gurur ātmavatāṃ śāstā śāstā rājā durātmanām /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 172.1 na stenasya paro loko nāyaṃ loko durātmanaḥ /
PABh zu PāśupSūtra, 1, 9, 263.2 na śudhyanti durātmānaḥ pāpopahatacetasaḥ //
Tantrākhyāyikā
TAkhy, 1, 147.1 nihatā anena durātmanā prajñāpūrvakaṃ te mīnāḥ //
TAkhy, 1, 157.1 tasyaitad durātmanaḥ śiraḥ //
TAkhy, 1, 209.1 mama taṃ durātmānaṃ darśayasveti //
TAkhy, 2, 104.1 upalabdham anena durātmanā madīyavivaradvāram iti //
TAkhy, 2, 119.1 ekāntāvasthitaś ca tayor durātmanoḥ pūrvākhyāte śeṣam ālāpam aśṛṇavam //
TAkhy, 2, 202.1 mayā tu tayor durātmanor upadhānīkṛtā dṛṣṭapūrvās te dīnārāḥ sthagitāḥ //
TAkhy, 2, 349.1 tataś ca vyādhair durātmabhir jīvagrāhaṃ gṛhītvā krīḍārthaṃ rājaputrāyopanītaḥ //
Viṣṇupurāṇa
ViPur, 1, 6, 31.2 durātmāno durācārā babhūvuḥ kuṭilāśayāḥ //
ViPur, 1, 17, 31.2 durātmā vadhyatām eṣa nānenārtho 'sti jīvatā /
ViPur, 1, 19, 11.1 durātmā kṣipyatām asmāt prāsādācchatayojanāt /
ViPur, 1, 19, 21.2 śīghram eṣa mamādeśād durātmā nīyatāṃ kṣayam //
ViPur, 1, 19, 53.2 anuyāsyanti mūḍhasya matam asya durātmanaḥ //
ViPur, 3, 11, 103.2 vrajanti te durātmānastāmisraṃ narakaṃ nṛpa //
ViPur, 4, 2, 11.2 alam anenāmedhyenāmiṣeṇa durātmanānena te putreṇaitan māṃsam upahataṃ yato 'nena śaśo bhakṣitaḥ //
ViPur, 4, 4, 21.1 tataś codyatāyudhā durātmāno 'yam asmadapakārī yajñavighnakārī hanyatāṃ hayahartā hanyatām ity avocann abhyadhāvaṃś ca //
ViPur, 4, 13, 67.1 ayam atīva durātmā satrājito yo 'smābhir bhavatā ca prārthito 'py ātmajām asmān bhavantaṃ cāvigaṇayya kṛṣṇāya dattavān //
ViPur, 4, 13, 74.1 satye satyaṃ mamaivaiṣāpahāsanā nāham etāṃ tasya durātmanaḥ sahiṣye //
ViPur, 5, 1, 25.2 samutpannā durātmānastānna saṃkhyātumutsahe //
ViPur, 5, 4, 3.1 māṃ hantumamarairyatnaḥ kṛtaḥ kila durātmabhiḥ /
ViPur, 5, 4, 10.2 apakārāya daityendrā yatanīyaṃ durātmanām //
ViPur, 5, 7, 9.2 yadeṣām utpathasthānāṃ kāryā śāntirdurātmanām //
ViPur, 5, 9, 21.2 tatkathyatāṃ prayātyeṣa durātmātitvarānvitaḥ //
ViPur, 5, 18, 5.2 yathā ca devakī devī dānavena durātmanā //
ViPur, 5, 18, 6.1 ugrasene yathā kaṃsaḥ sudurātmā ca vartate /
ViPur, 5, 18, 16.2 prahṛtaṃ gopayoṣitsu nirghṛṇena durātmanā //
ViPur, 5, 19, 16.1 tatastalaprahāreṇa kṛṣṇastasya durātmanaḥ /
ViPur, 5, 35, 23.1 aho madāvalepo 'yamasārāṇāṃ durātmanām /
ViPur, 5, 36, 10.1 tena viprakṛtaṃ sarvaṃ jagadetaddurātmanā /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 7.1, 3.1 tatra kṛṣṇā durātmanām //
Śatakatraya
ŚTr, 1, 52.2 sujanabandhujaneṣv asahiṣṇutā prakṛtisiddham idaṃ hi durātmanām //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 48.1 aho me paśyatājñānaṃ hṛdi rūḍhaṃ durātmanaḥ /
BhāgPur, 3, 15, 46.2 yo 'ntarhito hṛdi gato 'pi durātmanāṃ tvaṃ so 'dyaiva no nayanamūlam ananta rāddhaḥ /
Bhāratamañjarī
BhāMañj, 1, 73.1 sa te parīkṣijjanakastakṣakeṇa durātmanā /
BhāMañj, 5, 154.2 mātsaryamalinā dṛṣṭirna bhavatyadurātmanām //
BhāMañj, 5, 612.1 tvadvisṛṣṭā parityaktā sālvenāpi durātmanā /
BhāMañj, 6, 73.2 yuge yuge bhavāmyeṣa vināśāya durātmanām //
Garuḍapurāṇa
GarPur, 1, 65, 67.2 mārjāralocanaiḥ pāpmā durātmā madhupiṅgalaiḥ //
Hitopadeśa
Hitop, 1, 17.7 na cāpi vedādhyayanaṃ durātmanaḥ /
Hitop, 1, 102.1 manasy anyad vacasy anyat karmaṇy anyad durātmanām /
Hitop, 2, 124.6 siṃhaḥ sakopam āha satvaraṃ gatvā durātmānaṃ darśaya /
Hitop, 2, 124.7 kva sa durātmā tiṣṭhati /
Kathāsaritsāgara
KSS, 1, 3, 37.2 avivekāndhabuddhīnāṃ svānubhāvo durātmanām //
KSS, 2, 3, 21.2 evaṃ saṃdiśatastasya ko 'bhiprāyo durātmanaḥ //
KSS, 5, 3, 140.2 badhnītainaṃ durātmānaṃ hato 'nena sa naḥ pitā //
Mahācīnatantra
Mahācīnatantra, 7, 14.2 vṛttāntam etaj jānāmi valasyāsya durātmanaḥ //
Mahācīnatantra, 7, 15.2 tvayaiva vadhyo bhavitā sa durātmā na saṃśayaḥ //
Mahācīnatantra, 7, 21.1 asyaiva vadhyaḥ sa valo durātmāsau bhaviṣyati /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 5.1 divyaṃ varṣasahasraṃ tu durātmā kṛṣikārakaḥ /
Skandapurāṇa
SkPur, 7, 17.1 amṛṣyamāṇaḥ krodhāndho durātmā yajñanāśakaḥ /
SkPur, 8, 7.1 atha so 'pi kṛtātithyaḥ adṛśyena durātmanā /
SkPur, 8, 19.2 somo no 'pahṛto devi kenāpi sudurātmanā /
SkPur, 12, 33.2 yāsyāmi nidhanaṃ vaktre grāhasyāsya durātmanaḥ //
SkPur, 15, 2.1 tamanācārasaṃyuktaṃ durātmānaṃ kulādhamam /
SkPur, 17, 16.1 rakṣasā sa tadāviṣṭo rudhireṇa durātmanā /
SkPur, 18, 39.1 huteṣu ca tatasteṣu rākṣaseṣu durātmasu /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 4.1, 8.0 ātmavānityanena durātmano vṛṣyakaraṇaṃ niṣedhati sa hi vṛṣyopayogādupacitadhātuḥ sann agamyāgamanamapi kuryāt //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 60.1 pitrā tava mahābhāga nṛśaṃsena durātmanā /
GokPurS, 12, 42.1 pāpahānir abhūt tasya lubdhakasya durātmanaḥ /
Haribhaktivilāsa
HBhVil, 1, 68.1 bahvāśinaḥ krūraceṣṭā durātmanaś ca nindita /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 37.2 na sidhyanti durātmānaḥ kudṛṣṭāntārthakīrtanāḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 39.1 sa yāti ghoraṃ narakaṃ krameṇa vibhāgakṛddveṣamatirdurātmā /
SkPur (Rkh), Revākhaṇḍa, 48, 66.1 parābhavaḥ kṛto madyaṃ kathaṃ tena durātmanā /
SkPur (Rkh), Revākhaṇḍa, 85, 50.2 gururātmavatāṃ śāstā rājā śāstā durātmanām /
SkPur (Rkh), Revākhaṇḍa, 122, 30.1 tvaramāṇaḥ pariśrānto hā hato 'haṃ durātmabhiḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 8.1 gururātmavatāṃ śāstā rājā śāstā durātmanām /
SkPur (Rkh), Revākhaṇḍa, 209, 160.3 saṃsārasāgare hyatra patitānāṃ durātmanām //