Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 55, 1.5 virodham anvagacchanta dhārtarāṣṭrair durātmabhiḥ /
MBh, 1, 56, 7.1 kathaṃ sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ /
MBh, 1, 56, 8.2 anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhiḥ //
MBh, 1, 146, 13.1 sāhaṃ vicālyamānā vai prārthyamānā durātmabhiḥ /
MBh, 1, 199, 24.9 svakāryaniratair nityam avaliptair durātmabhiḥ /
MBh, 3, 1, 1.2 evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ /
MBh, 3, 1, 8.2 evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ /
MBh, 3, 44, 6.2 pānapair gurutalpaiśca māṃsādair vā durātmabhiḥ //
MBh, 3, 100, 3.1 vasiṣṭhasyāśrame viprā bhakṣitāstair durātmabhiḥ /
MBh, 3, 190, 36.4 etair durātmabhiḥ priyā me bhakṣitā /
MBh, 3, 222, 53.1 tam ahaṃ bhāram āsaktam anādhṛṣyaṃ durātmabhiḥ /
MBh, 3, 277, 2.1 dyūte durātmabhiḥ kliṣṭāḥ kṛṣṇayā tāritā vayam /
MBh, 4, 55, 4.1 yat sabhāyāṃ sma pāñcālīṃ kliśyamānāṃ durātmabhiḥ /
MBh, 4, 66, 25.2 diṣṭyā ca pāritaṃ kṛcchram ajñātaṃ vai durātmabhiḥ //
MBh, 5, 127, 8.1 aśiṣṭavad amaryādaḥ pāpaiḥ saha durātmabhiḥ /
MBh, 5, 127, 24.1 lokeśvaraprabhutvaṃ hi mahad etad durātmabhiḥ /
MBh, 7, 107, 11.2 kṛṣṇāyāśca parikleśaṃ sabhāmadhye durātmabhiḥ //
MBh, 7, 158, 39.1 yadābhimanyur nihato dhārtarāṣṭrair durātmabhiḥ /
MBh, 12, 1, 39.1 sabhāyāṃ kliśyamānasya dhārtarāṣṭrair durātmabhiḥ /
MBh, 12, 152, 18.1 dharmasyāhriyamāṇasya lobhagrastair durātmabhiḥ /
MBh, 12, 252, 11.1 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
MBh, 13, 147, 10.2 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
MBh, 13, 147, 18.2 dharmasya hriyamāṇasya balavadbhir durātmabhiḥ /
MBh, 16, 2, 11.1 ityabruvanta te rājan pralabdhāstair durātmabhiḥ /
Rāmāyaṇa
Rām, Ay, 108, 18.1 tair durātmabhir āviṣṭān āśramān prajihāsavaḥ /
Liṅgapurāṇa
LiPur, 2, 6, 36.1 viṣṇor nāmavihīnā ye saṃgatāśca durātmabhiḥ /
Nāradasmṛti
NāSmṛ, 2, 14, 24.2 pūrvāpadānair dṛṣṭo vā saṃsṛṣṭo vā durātmabhiḥ //
Tantrākhyāyikā
TAkhy, 2, 349.1 tataś ca vyādhair durātmabhir jīvagrāhaṃ gṛhītvā krīḍārthaṃ rājaputrāyopanītaḥ //
Viṣṇupurāṇa
ViPur, 5, 4, 3.1 māṃ hantumamarairyatnaḥ kṛtaḥ kila durātmabhiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 30.1 tvaramāṇaḥ pariśrānto hā hato 'haṃ durātmabhiḥ /