Occurrences

Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī

Atharvaveda (Śaunaka)
AVŚ, 12, 5, 17.0 tasmād vai brāhmaṇānāṃ gaur durādharṣā vijānatā //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 4, 1.2 durādharṣaṃ varuṇasya //
Mānavagṛhyasūtra
MānGS, 2, 13, 6.11 gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 31.2 durādharṣaṃ varuṇasya //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 10.2 durādharṣaṃ varuṇasya /
Ṛgveda
ṚV, 6, 49, 7.2 gnābhir acchidraṃ śaraṇaṃ sajoṣā durādharṣaṃ gṛṇate śarma yaṃsat //
ṚV, 10, 185, 1.2 durādharṣaṃ varuṇasya //
Ṛgvedakhilāni
ṚVKh, 2, 6, 9.1 gandhadvārāṃ durādharṣāṃ nityapuṣṭāṃ karīṣiṇīm /
Mahābhārata
MBh, 1, 114, 25.2 durādharṣaṃ kriyāvantam atīvādbhutadarśanam //
MBh, 1, 161, 12.10 puṣpāyudhaṃ durādharṣaṃ pracaṇḍaśarakārmukam /
MBh, 1, 219, 16.1 naitau śakyau durādharṣau vijetum ajitau yudhi /
MBh, 3, 19, 17.2 gadāgrajo durādharṣaḥ kiṃ māṃ vakṣyati mādhavaḥ //
MBh, 3, 19, 27.1 upayātaṃ durādharṣaṃ śaṅkhacakragadādharam /
MBh, 3, 37, 8.1 dhārtarāṣṭrā durādharṣā duryodhanapurogamāḥ /
MBh, 3, 40, 43.3 prajahāra durādharṣe kirātasamarūpiṇi //
MBh, 3, 46, 7.2 yeṣāṃ yuddhaṃ durādharṣaiḥ pāṇḍavaiḥ pratyupasthitam //
MBh, 3, 194, 12.2 svaprabhāvād durādharṣo mahābalaparākramaḥ //
MBh, 3, 259, 20.2 juhotyagnau durādharṣas tenātuṣyajjagatprabhuḥ //
MBh, 3, 268, 2.2 prakṛtyaiva durādharṣā dṛḍhaprākāratoraṇā //
MBh, 4, 59, 1.2 tataḥ śāṃtanavo bhīṣmo durādharṣaḥ pratāpavān /
MBh, 5, 7, 17.1 te vā yudhi durādharṣā bhavantvekasya sainikāḥ /
MBh, 5, 58, 22.1 tejomayaṃ durādharṣaṃ gāṇḍīvaṃ yasya kārmukam /
MBh, 5, 158, 19.2 durādharṣāṃ devacamūprakāśāṃ guptāṃ narendraistridaśair iva dyām //
MBh, 5, 165, 1.3 rathau tava durādharṣau śatrūn vidhvaṃsayiṣyataḥ //
MBh, 6, 15, 8.2 kṛtinaṃ taṃ durādharṣaṃ samyag yāsyantam antike /
MBh, 6, 19, 32.2 pracakarṣa mahat sainyaṃ durādharṣo mahāmanāḥ //
MBh, 6, 90, 29.1 vipracittiṃ durādharṣaṃ devatānāṃ bhayaṃkaram /
MBh, 6, 103, 10.2 sṛñjayāśca durādharṣā mantrāya samupāviśan //
MBh, 6, 103, 93.1 na hi bhīṣmaṃ durādharṣaṃ vyāttānanam ivāntakam /
MBh, 6, 104, 12.1 putraistava durādharṣai rakṣitaḥ sumahābalaiḥ /
MBh, 6, 105, 18.2 bhīmo hyeṣa durādharṣo vidrāvayati me balam //
MBh, 6, 105, 28.2 āsasāda durādharṣaḥ pāṇḍavānām anīkinīm //
MBh, 6, 116, 6.1 anvāsata durādharṣaṃ devavratam ariṃdamam /
MBh, 7, 1, 10.1 tasmin vinihate śūre durādharṣe mahaujasi /
MBh, 7, 28, 31.2 bhaviṣyati durādharṣaḥ sarvalokeṣu sarvadā //
MBh, 7, 28, 32.2 sa cāpyāsīd durādharṣo narakaḥ śatrutāpanaḥ //
MBh, 7, 67, 49.2 yām āsādya durādharṣaḥ sarvaloke śrutāyudhaḥ //
MBh, 7, 69, 33.2 satyaṃ vadasi kauravya durādharṣo dhanaṃjayaḥ /
MBh, 7, 87, 50.2 agnikalpair durādharṣaiḥ pradīptair iva pāvakaiḥ //
MBh, 7, 120, 37.2 āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ //
MBh, 7, 120, 57.2 āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ //
MBh, 7, 124, 29.2 droṇagrāhād durādharṣāddhārdikyamakarālayāt /
MBh, 8, 4, 4.2 hataḥ śāṃtanavo rājan durādharṣaḥ pratāpavān /
MBh, 8, 4, 95.2 durādharṣaḥ śakrasamānavīryaḥ śalyaḥ sthito yoddhukāmas tvadarthe //
MBh, 8, 11, 14.2 śaradaṃṣṭrau durādharṣau cāpavyāttau bhayānakau //
MBh, 9, 16, 80.2 ānartaṃ ca durādharṣaṃ śitair bāṇair avākirat //
MBh, 9, 20, 34.2 asaṃbhramaṃ durādharṣaḥ śitair astrair avārayat //
MBh, 9, 54, 30.1 siṃhāviva durādharṣau gadāyuddhe paraṃtapau /
MBh, 12, 11, 23.1 durādharṣaṃ padaṃ caiva gacchanti vighasāśinaḥ /
MBh, 12, 54, 14.2 abhigamya durādharṣaṃ pravyāhārayad acyutaḥ //
MBh, 12, 67, 37.1 guptātmā syād durādharṣaḥ smitapūrvābhibhāṣitā /
MBh, 12, 155, 5.1 yad durāpaṃ durāmnāyaṃ durādharṣaṃ durutsaham /
MBh, 12, 318, 34.1 ghorān api durādharṣānnṛpatīn ugratejasaḥ /
MBh, 13, 84, 52.2 jagāmātha durādharṣo gaṅgāṃ bhāgīrathīṃ prati //
MBh, 13, 135, 22.2 anuttamo durādharṣaḥ kṛtajñaḥ kṛtir ātmavān //
MBh, 14, 50, 17.1 yad durāpaṃ durāmnāyaṃ durādharṣaṃ duranvayam /
MBh, 15, 29, 4.1 te sma vīrā durādharṣā gāmbhīrye sāgaropamāḥ /
MBh, 17, 2, 19.2 mriyamāṇe durādharṣe bhīmo rājānam abravīt //
Rāmāyaṇa
Rām, Bā, 25, 11.1 enāṃ paśya durādharṣāṃ māyābalasamanvitām /
Rām, Bā, 27, 2.1 gṛhītāstro 'smi bhagavan durādharṣaḥ surair api /
Rām, Bā, 46, 1.2 sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt //
Rām, Bā, 48, 15.2 madhye 'mbhaso durādharṣāṃ dīptāṃ sūryaprabhām iva //
Rām, Bā, 60, 4.2 tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ //
Rām, Ay, 17, 10.1 tam uvāca durādharṣaṃ rāghavaṃ sutam ātmanaḥ /
Rām, Ār, 49, 23.1 na hi jātu durādharṣau kākutsthau tava rāvaṇa /
Rām, Ki, 10, 23.2 praviṣṭo 'smi durādharṣaṃ vālinaḥ kāraṇāntare //
Rām, Ki, 13, 19.2 āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ //
Rām, Ki, 13, 27.2 dadṛśus tāṃ durādharṣāṃ kiṣkindhāṃ vālipālitām //
Rām, Ki, 47, 6.2 deśam anyaṃ durādharṣaṃ viviśuś cākutobhayāḥ //
Rām, Ki, 47, 12.2 aśaraṇyaṃ durādharṣaṃ mṛgapakṣivivarjitam //
Rām, Su, 2, 34.1 tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ /
Rām, Yu, 1, 5.2 ko viśet sudurādharṣāṃ rākṣasaiśca surakṣitām /
Rām, Yu, 3, 23.2 śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ //
Rām, Yu, 3, 27.2 yātudhānā durādharṣāḥ sāgrakoṭiśca rakṣasām //
Rām, Yu, 9, 10.2 jitaroṣaṃ durādharṣaṃ pradharṣayitum icchatha //
Rām, Yu, 31, 12.1 kṣipram adya durādharṣāṃ purīṃ rāvaṇapālitām /
Rām, Yu, 58, 43.2 hatau prekṣya durādharṣau devāntakanarāntakau //
Rām, Yu, 67, 14.2 sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ //
Rām, Yu, 71, 14.2 durādharṣo bhavatyeṣa saṃgrāme rāvaṇātmajaḥ //
Rām, Yu, 103, 14.2 agastyena durādharṣā muninā dakṣiṇeva dik //
Rām, Utt, 5, 24.2 bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ //
Rām, Utt, 39, 2.1 gamyatāṃ saumya kiṣkindhāṃ durādharṣāṃ surāsuraiḥ /
Rām, Utt, 42, 15.1 rāvaṇaśca durādharṣo hataḥ sabalavāhanaḥ /
Rām, Utt, 82, 5.2 rāghavaṃ sudurādharṣam āśīrbhiḥ samapūjayan //
Rām, Utt, 90, 21.2 rāghavānugatā dūraṃ durādharṣā surāsuraiḥ //
Rām, Utt, 92, 10.2 yayur yudhi durādharṣā abhiṣekaṃ ca cakrire //
Rām, Utt, 92, 13.2 putre sthite durādharṣe ayodhyāṃ punar āgamat //
Kūrmapurāṇa
KūPur, 1, 15, 233.1 so 'yaṃ devo durādharṣaḥ kālo lokaprakālanaḥ /
KūPur, 1, 45, 12.2 prākārairdaśabhiryuktaṃ durādharṣaṃ sudurgamam //
KūPur, 1, 46, 11.2 sthānānāmaṣṭakaṃ puṇyaṃ durādharṣaṃ suradviṣām //
KūPur, 1, 47, 50.2 prabhāsahasrakalilaṃ durādharṣaṃ suśobhanam /
Liṅgapurāṇa
LiPur, 1, 8, 51.2 ibho vā śarabho vāpi durādharṣo 'tha kesarī //
LiPur, 1, 8, 52.2 tathā samīraṇo 'svastho durādharṣaś ca yoginām //
LiPur, 1, 20, 69.2 mahāyogendhano dharmo durādharṣo varapradaḥ //
LiPur, 1, 25, 16.1 gandhadvārāṃ durādharṣāmiti mantreṇa mantravit /
LiPur, 1, 98, 152.2 anuttamo durādharṣo madhuraḥ priyadarśanaḥ //
Matsyapurāṇa
MPur, 154, 326.1 prakṛtyaiva durādharṣaṃ tapasyantaṃ tu saṃprati /
Bhāratamañjarī
BhāMañj, 1, 960.1 brahmatejo durādharṣaṃ jito vijñāya kauśikaḥ /