Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa

Mahābhārata
MBh, 3, 19, 17.2 gadāgrajo durādharṣaḥ kiṃ māṃ vakṣyati mādhavaḥ //
MBh, 3, 194, 12.2 svaprabhāvād durādharṣo mahābalaparākramaḥ //
MBh, 3, 259, 20.2 juhotyagnau durādharṣas tenātuṣyajjagatprabhuḥ //
MBh, 4, 59, 1.2 tataḥ śāṃtanavo bhīṣmo durādharṣaḥ pratāpavān /
MBh, 6, 19, 32.2 pracakarṣa mahat sainyaṃ durādharṣo mahāmanāḥ //
MBh, 6, 105, 18.2 bhīmo hyeṣa durādharṣo vidrāvayati me balam //
MBh, 6, 105, 28.2 āsasāda durādharṣaḥ pāṇḍavānām anīkinīm //
MBh, 7, 28, 31.2 bhaviṣyati durādharṣaḥ sarvalokeṣu sarvadā //
MBh, 7, 28, 32.2 sa cāpyāsīd durādharṣo narakaḥ śatrutāpanaḥ //
MBh, 7, 67, 49.2 yām āsādya durādharṣaḥ sarvaloke śrutāyudhaḥ //
MBh, 7, 69, 33.2 satyaṃ vadasi kauravya durādharṣo dhanaṃjayaḥ /
MBh, 7, 120, 37.2 āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ //
MBh, 7, 120, 57.2 āsasāda durādharṣaḥ saindhavaṃ satyavikramaḥ //
MBh, 8, 4, 4.2 hataḥ śāṃtanavo rājan durādharṣaḥ pratāpavān /
MBh, 8, 4, 95.2 durādharṣaḥ śakrasamānavīryaḥ śalyaḥ sthito yoddhukāmas tvadarthe //
MBh, 9, 20, 34.2 asaṃbhramaṃ durādharṣaḥ śitair astrair avārayat //
MBh, 12, 67, 37.1 guptātmā syād durādharṣaḥ smitapūrvābhibhāṣitā /
MBh, 13, 84, 52.2 jagāmātha durādharṣo gaṅgāṃ bhāgīrathīṃ prati //
MBh, 13, 135, 22.2 anuttamo durādharṣaḥ kṛtajñaḥ kṛtir ātmavān //
Rāmāyaṇa
Rām, Bā, 27, 2.1 gṛhītāstro 'smi bhagavan durādharṣaḥ surair api /
Rām, Yu, 67, 14.2 sa babhūva durādharṣo rāvaṇiḥ sumahābalaḥ //
Rām, Yu, 71, 14.2 durādharṣo bhavatyeṣa saṃgrāme rāvaṇātmajaḥ //
Rām, Utt, 42, 15.1 rāvaṇaśca durādharṣo hataḥ sabalavāhanaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 233.1 so 'yaṃ devo durādharṣaḥ kālo lokaprakālanaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 51.2 ibho vā śarabho vāpi durādharṣo 'tha kesarī //
LiPur, 1, 8, 52.2 tathā samīraṇo 'svastho durādharṣaś ca yoginām //
LiPur, 1, 20, 69.2 mahāyogendhano dharmo durādharṣo varapradaḥ //
LiPur, 1, 98, 152.2 anuttamo durādharṣo madhuraḥ priyadarśanaḥ //