Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Cik., 5, 115.1 rohiṇīkaṭukānimbamadhukatriphalātvacaḥ /
Ca, Cik., 5, 119.1 rohiṇī kaṭukā mustā trāyamāṇā durālabhā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 28.2 bhūnimbanimbakaṭukātagarāguruvatsakam //
AHS, Sū., 15, 33.1 vatsakamūrvābhārgīkaṭukā marīcaṃ ghuṇapriyā ca gaṇḍīram /
AHS, Sū., 29, 35.2 kāravellakakarkoṭapaṭolakaṭukāphalam //
AHS, Śār., 2, 42.1 kaṭukātiviṣāpāṭhāśākatvagghiṅgutejinīḥ /
AHS, Cikitsitasthāna, 1, 53.1 kaṭukā ceti sakṣaudraṃ mustāparpaṭakaṃ tathā /
AHS, Cikitsitasthāna, 1, 55.1 abhayāpippalīmūlaśamyākakaṭukāghanam /
AHS, Cikitsitasthāna, 1, 59.1 pācayet kaṭukāṃ piṣṭvā karpare 'bhinave śucau /
AHS, Cikitsitasthāna, 1, 66.1 paṭolapattranimbatvaktriphalākaṭukāyutam /
AHS, Cikitsitasthāna, 1, 69.2 baddhaviṭ kaṭukādrākṣātrāyantītriphalāguḍam //
AHS, Cikitsitasthāna, 1, 119.1 paṭolanimbacchadanakaṭukācaturaṅgulaiḥ /
AHS, Cikitsitasthāna, 1, 153.1 paṭolakaṭukāmustāprāṇadāmadhukaiḥ kṛtāḥ /
AHS, Cikitsitasthāna, 9, 90.1 lākṣānāgaravaidehīkaṭukādārvivalkalaiḥ /
AHS, Cikitsitasthāna, 10, 37.2 bhūnimbakaṭukāmustātryūṣaṇendrayavān samān //
AHS, Cikitsitasthāna, 10, 43.1 kaṭukāṃ rohiṇīṃ mustāṃ nimbaṃ ca dvipalāṃśakān /
AHS, Cikitsitasthāna, 13, 11.1 trāyantītriphalānimbakaṭukāmadhukaṃ samam /
AHS, Cikitsitasthāna, 14, 103.1 devadārutrivṛddantīkaṭukāpañcakolakam /
AHS, Cikitsitasthāna, 15, 70.2 bhallātakaṃ śigruphalaṃ kaṭukāṃ tiktakaṃ vacāṃ //
AHS, Cikitsitasthāna, 16, 10.2 viśālākaṭukāmustākuṣṭhadārukaliṅgakāḥ //
AHS, Cikitsitasthāna, 17, 3.2 varākvāthena kaṭukākumbhāyastryūṣaṇāni ca //
AHS, Cikitsitasthāna, 17, 31.2 paṭolamūlatrāyantīyaṣṭyāhvakaṭukābhayāḥ //
AHS, Cikitsitasthāna, 18, 7.1 dārvīpaṭolakaṭukāmasūratriphalās tathā /
AHS, Cikitsitasthāna, 19, 2.2 paṭolanimbakaṭukādārvīpāṭhādurālabhāḥ //
AHS, Cikitsitasthāna, 19, 8.1 saptacchadaḥ parpaṭakaḥ śamyākaḥ kaṭukā vacā /
AHS, Cikitsitasthāna, 19, 19.1 triphalātrikaṭudvikaṇṭakārīkaṭukākumbhanikumbharājavṛkṣaiḥ /
AHS, Cikitsitasthāna, 19, 40.1 pāṭhādārvīvahnighuṇeṣṭākaṭukābhir mūtraṃ yuktaṃ śakrayavaiścoṣṇajalaṃ vā /
AHS, Kalpasiddhisthāna, 2, 29.2 nīlinīkaṭukāmustāśreṣṭhāyuktaṃ sucūrṇitam //
AHS, Utt., 2, 10.1 athavāgnivacāpāṭhākaṭukākuṣṭhadīpyakam /
AHS, Utt., 2, 37.2 vacādvibṛhatīpāṭhākaṭukātiviṣāghanaiḥ //
AHS, Utt., 3, 56.2 nimbapattrājyakaṭukāmadanaṃ bṛhatīdvayam //
AHS, Utt., 13, 6.2 paṭolanimbakaṭukādārvīsevyavarāvṛṣam //
AHS, Utt., 13, 29.1 kārṣikaistāpyamaricasrotojakaṭukānataiḥ /
AHS, Utt., 16, 54.2 saindhavatriphalākṛṣṇākaṭukāśaṅkhanābhayaḥ //
AHS, Utt., 22, 34.1 gharṣaṇaṃ kaṭukākuṣṭhavṛścikālīyavodbhavaiḥ /
AHS, Utt., 22, 50.1 kaṭukātiviṣāpāṭhānimbarāsnāvacāmbubhiḥ /
AHS, Utt., 25, 67.1 jātīnimbapaṭolapattrakaṭukādārvīniśāśārivā /
AHS, Utt., 36, 66.1 vaṃśatvagbījakaṭukāpāṭalībījanāgaram /
AHS, Utt., 36, 67.2 kaṭukātiviṣākuṣṭhagṛhadhūmahareṇukāḥ //
Suśrutasaṃhitā
Su, Sū., 46, 202.1 jātīkośo 'tha karpūraṃ jātīkaṭukayoḥ phalam /
Su, Cik., 2, 74.1 viḍaṅgaṃ kaṭukāṃ pathyāṃ guḍūcīṃ sakarañjikām /
Su, Cik., 4, 4.1 citrakendrayave pāṭhā kaṭukātiviṣābhayā /
Su, Cik., 5, 13.1 paṭolatriphalābhīruguḍūcīkaṭukākṛtam /
Su, Cik., 9, 27.1 tutthālakaṭukāvyoṣasiṃhārkahayamārakāḥ /
Su, Cik., 17, 19.2 hiṃsrāṃ haridrāṃ kaṭukāṃ balāṃ ca gojihvikāṃ cāpi sabilvamūlām //
Su, Cik., 19, 57.2 kaṭukāmamṛtāṃ śuṇṭhīṃ viḍaṅgaṃ dāru citrakam //
Su, Cik., 22, 74.2 rohiṇīṃ kaṭukākhyāṃ ca kuṭajasya phalāni ca //
Su, Cik., 24, 21.1 karpūrajātīkakkolalavaṅgakaṭukāhvayaiḥ /
Su, Cik., 37, 27.1 madhukośīrakāśmaryakaṭukotpalacandanaiḥ /
Su, Cik., 37, 31.1 paṭolakaṭukāraktāgundrāparpaṭavāsakaiḥ /
Su, Cik., 38, 26.1 kaṭukā śarkarā mustamuśīraṃ candanaṃ śaṭī /
Su, Cik., 38, 71.1 rāsnāragvadhavarṣābhūkaṭukośīravāridaiḥ /
Su, Ka., 8, 44.2 śirīṣakaṭukākuṣṭhavacārajanisaindhavaiḥ //
Su, Utt., 24, 36.1 mustā tejovatī pāṭhā kaṭphalaṃ kaṭukā vacā /
Su, Utt., 39, 196.2 kaṭukāvijayādrākṣāmustaparpaṭakaiḥ kṛtaḥ //
Su, Utt., 39, 198.2 saśarkarām akṣamātrāṃ kaṭukāmuṣṇavāriṇā //
Su, Utt., 39, 227.1 kaṭukāmbudabhūnimbayāsayaṣṭyāhvacandanaiḥ /
Su, Utt., 39, 245.1 triphalośīraśampākakaṭukātiviṣāghanaiḥ /
Su, Utt., 39, 250.1 paṭolakaṭukādārvīnimbavāsāphalatrikam /
Su, Utt., 39, 258.1 kaṭukāparpaṭośīravacātejovatīghanaiḥ /
Su, Utt., 51, 25.2 sauvarcalayavakṣārakaṭukāvyoṣacitrakaiḥ //
Su, Utt., 51, 33.1 durālabhātha pippalyaḥ kaṭukākhyā harītakī /
Su, Utt., 60, 45.2 saindhavaṃ kaṭukāṃ hiṅguṃ vayaḥsthāṃ ca vacām api /
Su, Utt., 61, 36.1 kaṭukāyāsadantyugrānīlinīkrimiśatrubhiḥ /
Su, Utt., 62, 27.1 barhiṣṭhakuṣṭhamañjiṣṭhākaṭukailāniśāhvayaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 38.2 tilā kaṭvī matsyapittā kaṭukā śakulādanī //
AṣṭNigh, 1, 143.1 vatsakamūrvābhārṅgīkaṭukā marīcaṃ ghuṇapriyā ca gaṇḍīram /
AṣṭNigh, 1, 259.1 lambā piṇḍaphalekṣvākuḥ kaṭukā kṣatriyātmajā /
AṣṭNigh, 1, 301.1 phalaṃ dvīpamarīcaṃ ca kaṭukaṃ kaṭukīphalam /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 36.1 kaṭukā matsyaśakalā matsyapittā ca rohiṇī /
DhanvNigh, 1, 38.2 kaṭukā pittajittiktā kaṭuḥ śītāsradāhajit /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 122.1 kaṭukā rohiṇī tiktā cakrāṅgā kaṭurohiṇī /
MPālNigh, Abhayādivarga, 123.2 kaṭukī kaṭukā pāke tiktā rūkṣā sarā laghuḥ /
Rasaratnasamuccaya
RRS, 5, 138.1 etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
Rasaratnākara
RRĀ, Ras.kh., 1, 24.1 cāturjātakakarpūrakaṅkolaṃ kaṭukīphalam /
RRĀ, Ras.kh., 2, 74.1 saptadhā kaṭukīkvāthair bhāvitaṃ cūrṇayet punaḥ /
Rasendracintāmaṇi
RCint, 8, 53.2 śigruvahṇikaṭukyadbhiḥ saptadhā bhāvayetpṛthak //
Rasendracūḍāmaṇi
RCūM, 14, 114.1 etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
Rasendrasārasaṃgraha
RSS, 1, 319.1 triphalā trivṛtā dantī kaṭukī tālamūlikā /
Rājanighaṇṭu
RājNigh, Guḍ, 64.1 tiktatuṇḍī tu tiktākhyā kaṭukā kaṭutuṇḍikā /
RājNigh, Pipp., 5.2 kaṭukātiviṣā mustādvayaṃ yaṣṭīmadhudvayam //
RājNigh, Pipp., 129.1 kaṭukā jananī tiktā rohiṇī tiktarohiṇī /
RājNigh, Pipp., 132.1 kaṭukātikaṭus tiktā śītapittāsradoṣajit /
RājNigh, Śat., 147.2 tvaksārabhedinī kṣudrā kaṭukā cirapattrikā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 18.3 kaṭukāgajapippalyoḥ khyātā ca śakulādanī //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 34.1 granthilo gokṣure bilve kaṭukā mīnapittayoḥ /
RājNigh, Ekārthādivarga, Saptārthāḥ, 2.1 mañjiṣṭhā kaṭukā pathyā kāśmarī candravallabhā /
Ānandakanda
ĀK, 1, 15, 496.1 karpūrailālavaṅgāśca takkolaṃ kaṭukīphalam /
ĀK, 1, 16, 27.1 raṃbhākandaphalatrayaṃ trikaṭukaṃ jātīphalaṃ vāśakaṃ tālīśaṃ kaṭukīphalaṃ gajakaṇā māṣāmṛtāśarkarā /
ĀK, 1, 16, 45.2 naladāmalakaṃ kuṣṭhaṃ corakaṃ kaṭukīphalam //
ĀK, 2, 10, 6.2 tiktatumbī tu tiktā syātkaṭukā kaṭutumbikā //
ĀK, 2, 10, 18.1 sutaśreṇī ca cakṣuṣyā kaṭukākhuviṣāpahā /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 227.2 saindhavaṃ gandhakaṃ tālaṃ kaṭukīṃ cūrṇayetsamam //
Bhāvaprakāśa
BhPr, 6, 2, 152.1 kaṭvī tu kaṭukā tiktā kṛṣṇabhedā kaṭaṃbharā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 1.0 tālaṃ haritālaṃ kaṭukī etatsamaṃ mṛtasūtādyam aṣṭauṣadhaṃ cūrṇitam ebhiḥ punarnavādibhirbhāvayet //
Mugdhāvabodhinī
MuA zu RHT, 19, 57.2, 2.0 atyamlaṃ cukrādi atilavaṇaṃ kṣārādi atikaṭukaṃ nimbakaṭukītyādi etai rasasaṃsrāvo jaro jāraṇakaro bhavati jaratīti jaraḥ //