Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Cik., 5, 115.1 rohiṇīkaṭukānimbamadhukatriphalātvacaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 28.2 bhūnimbanimbakaṭukātagarāguruvatsakam //
AHS, Sū., 29, 35.2 kāravellakakarkoṭapaṭolakaṭukāphalam //
AHS, Śār., 2, 42.1 kaṭukātiviṣāpāṭhāśākatvagghiṅgutejinīḥ /
AHS, Cikitsitasthāna, 1, 55.1 abhayāpippalīmūlaśamyākakaṭukāghanam /
AHS, Cikitsitasthāna, 1, 66.1 paṭolapattranimbatvaktriphalākaṭukāyutam /
AHS, Cikitsitasthāna, 1, 69.2 baddhaviṭ kaṭukādrākṣātrāyantītriphalāguḍam //
AHS, Cikitsitasthāna, 1, 119.1 paṭolanimbacchadanakaṭukācaturaṅgulaiḥ /
AHS, Cikitsitasthāna, 1, 153.1 paṭolakaṭukāmustāprāṇadāmadhukaiḥ kṛtāḥ /
AHS, Cikitsitasthāna, 9, 90.1 lākṣānāgaravaidehīkaṭukādārvivalkalaiḥ /
AHS, Cikitsitasthāna, 10, 37.2 bhūnimbakaṭukāmustātryūṣaṇendrayavān samān //
AHS, Cikitsitasthāna, 13, 11.1 trāyantītriphalānimbakaṭukāmadhukaṃ samam /
AHS, Cikitsitasthāna, 14, 103.1 devadārutrivṛddantīkaṭukāpañcakolakam /
AHS, Cikitsitasthāna, 16, 10.2 viśālākaṭukāmustākuṣṭhadārukaliṅgakāḥ //
AHS, Cikitsitasthāna, 17, 3.2 varākvāthena kaṭukākumbhāyastryūṣaṇāni ca //
AHS, Cikitsitasthāna, 17, 31.2 paṭolamūlatrāyantīyaṣṭyāhvakaṭukābhayāḥ //
AHS, Cikitsitasthāna, 18, 7.1 dārvīpaṭolakaṭukāmasūratriphalās tathā /
AHS, Cikitsitasthāna, 19, 2.2 paṭolanimbakaṭukādārvīpāṭhādurālabhāḥ //
AHS, Cikitsitasthāna, 19, 19.1 triphalātrikaṭudvikaṇṭakārīkaṭukākumbhanikumbharājavṛkṣaiḥ /
AHS, Kalpasiddhisthāna, 2, 29.2 nīlinīkaṭukāmustāśreṣṭhāyuktaṃ sucūrṇitam //
AHS, Utt., 2, 10.1 athavāgnivacāpāṭhākaṭukākuṣṭhadīpyakam /
AHS, Utt., 2, 37.2 vacādvibṛhatīpāṭhākaṭukātiviṣāghanaiḥ //
AHS, Utt., 3, 56.2 nimbapattrājyakaṭukāmadanaṃ bṛhatīdvayam //
AHS, Utt., 13, 6.2 paṭolanimbakaṭukādārvīsevyavarāvṛṣam //
AHS, Utt., 13, 29.1 kārṣikaistāpyamaricasrotojakaṭukānataiḥ /
AHS, Utt., 16, 54.2 saindhavatriphalākṛṣṇākaṭukāśaṅkhanābhayaḥ //
AHS, Utt., 22, 34.1 gharṣaṇaṃ kaṭukākuṣṭhavṛścikālīyavodbhavaiḥ /
AHS, Utt., 22, 50.1 kaṭukātiviṣāpāṭhānimbarāsnāvacāmbubhiḥ /
AHS, Utt., 25, 67.1 jātīnimbapaṭolapattrakaṭukādārvīniśāśārivā /
AHS, Utt., 36, 66.1 vaṃśatvagbījakaṭukāpāṭalībījanāgaram /
AHS, Utt., 36, 67.2 kaṭukātiviṣākuṣṭhagṛhadhūmahareṇukāḥ //
Suśrutasaṃhitā
Su, Cik., 5, 13.1 paṭolatriphalābhīruguḍūcīkaṭukākṛtam /
Su, Cik., 9, 27.1 tutthālakaṭukāvyoṣasiṃhārkahayamārakāḥ /
Su, Cik., 22, 74.2 rohiṇīṃ kaṭukākhyāṃ ca kuṭajasya phalāni ca //
Su, Cik., 24, 21.1 karpūrajātīkakkolalavaṅgakaṭukāhvayaiḥ /
Su, Cik., 37, 27.1 madhukośīrakāśmaryakaṭukotpalacandanaiḥ /
Su, Cik., 37, 31.1 paṭolakaṭukāraktāgundrāparpaṭavāsakaiḥ /
Su, Cik., 38, 71.1 rāsnāragvadhavarṣābhūkaṭukośīravāridaiḥ /
Su, Ka., 8, 44.2 śirīṣakaṭukākuṣṭhavacārajanisaindhavaiḥ //
Su, Utt., 39, 196.2 kaṭukāvijayādrākṣāmustaparpaṭakaiḥ kṛtaḥ //
Su, Utt., 39, 227.1 kaṭukāmbudabhūnimbayāsayaṣṭyāhvacandanaiḥ /
Su, Utt., 39, 245.1 triphalośīraśampākakaṭukātiviṣāghanaiḥ /
Su, Utt., 39, 250.1 paṭolakaṭukādārvīnimbavāsāphalatrikam /
Su, Utt., 39, 258.1 kaṭukāparpaṭośīravacātejovatīghanaiḥ /
Su, Utt., 51, 25.2 sauvarcalayavakṣārakaṭukāvyoṣacitrakaiḥ //
Su, Utt., 51, 33.1 durālabhātha pippalyaḥ kaṭukākhyā harītakī /
Su, Utt., 61, 36.1 kaṭukāyāsadantyugrānīlinīkrimiśatrubhiḥ /
Su, Utt., 62, 27.1 barhiṣṭhakuṣṭhamañjiṣṭhākaṭukailāniśāhvayaiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 301.1 phalaṃ dvīpamarīcaṃ ca kaṭukaṃ kaṭukīphalam /
Rasaratnasamuccaya
RRS, 5, 138.1 etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
Rasaratnākara
RRĀ, Ras.kh., 1, 24.1 cāturjātakakarpūrakaṅkolaṃ kaṭukīphalam /
RRĀ, Ras.kh., 2, 74.1 saptadhā kaṭukīkvāthair bhāvitaṃ cūrṇayet punaḥ /
Rasendracintāmaṇi
RCint, 8, 53.2 śigruvahṇikaṭukyadbhiḥ saptadhā bhāvayetpṛthak //
Rasendracūḍāmaṇi
RCūM, 14, 114.1 etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 18.3 kaṭukāgajapippalyoḥ khyātā ca śakulādanī //
Ānandakanda
ĀK, 1, 15, 496.1 karpūrailālavaṅgāśca takkolaṃ kaṭukīphalam /
ĀK, 1, 16, 27.1 raṃbhākandaphalatrayaṃ trikaṭukaṃ jātīphalaṃ vāśakaṃ tālīśaṃ kaṭukīphalaṃ gajakaṇā māṣāmṛtāśarkarā /
ĀK, 1, 16, 45.2 naladāmalakaṃ kuṣṭhaṃ corakaṃ kaṭukīphalam //
Mugdhāvabodhinī
MuA zu RHT, 19, 57.2, 2.0 atyamlaṃ cukrādi atilavaṇaṃ kṣārādi atikaṭukaṃ nimbakaṭukītyādi etai rasasaṃsrāvo jaro jāraṇakaro bhavati jaratīti jaraḥ //