Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Gūḍhārthadīpikā

Carakasaṃhitā
Ca, Cik., 5, 119.1 rohiṇī kaṭukā mustā trāyamāṇā durālabhā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 53.1 kaṭukā ceti sakṣaudraṃ mustāparpaṭakaṃ tathā /
AHS, Cikitsitasthāna, 19, 8.1 saptacchadaḥ parpaṭakaḥ śamyākaḥ kaṭukā vacā /
Suśrutasaṃhitā
Su, Cik., 4, 4.1 citrakendrayave pāṭhā kaṭukātiviṣābhayā /
Su, Cik., 38, 26.1 kaṭukā śarkarā mustamuśīraṃ candanaṃ śaṭī /
Su, Utt., 24, 36.1 mustā tejovatī pāṭhā kaṭphalaṃ kaṭukā vacā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 38.2 tilā kaṭvī matsyapittā kaṭukā śakulādanī //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 36.1 kaṭukā matsyaśakalā matsyapittā ca rohiṇī /
DhanvNigh, 1, 38.2 kaṭukā pittajittiktā kaṭuḥ śītāsradāhajit /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 122.1 kaṭukā rohiṇī tiktā cakrāṅgā kaṭurohiṇī /
MPālNigh, Abhayādivarga, 123.2 kaṭukī kaṭukā pāke tiktā rūkṣā sarā laghuḥ /
Rasendrasārasaṃgraha
RSS, 1, 319.1 triphalā trivṛtā dantī kaṭukī tālamūlikā /
Rājanighaṇṭu
RājNigh, Guḍ, 64.1 tiktatuṇḍī tu tiktākhyā kaṭukā kaṭutuṇḍikā /
RājNigh, Pipp., 5.2 kaṭukātiviṣā mustādvayaṃ yaṣṭīmadhudvayam //
RājNigh, Pipp., 129.1 kaṭukā jananī tiktā rohiṇī tiktarohiṇī /
RājNigh, Pipp., 132.1 kaṭukātikaṭus tiktā śītapittāsradoṣajit /
RājNigh, Śat., 147.2 tvaksārabhedinī kṣudrā kaṭukā cirapattrikā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 34.1 granthilo gokṣure bilve kaṭukā mīnapittayoḥ /
RājNigh, Ekārthādivarga, Saptārthāḥ, 2.1 mañjiṣṭhā kaṭukā pathyā kāśmarī candravallabhā /
Ānandakanda
ĀK, 2, 10, 6.2 tiktatumbī tu tiktā syātkaṭukā kaṭutumbikā //
ĀK, 2, 10, 18.1 sutaśreṇī ca cakṣuṣyā kaṭukākhuviṣāpahā /
Bhāvaprakāśa
BhPr, 6, 2, 152.1 kaṭvī tu kaṭukā tiktā kṛṣṇabhedā kaṭaṃbharā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 1.0 tālaṃ haritālaṃ kaṭukī etatsamaṃ mṛtasūtādyam aṣṭauṣadhaṃ cūrṇitam ebhiḥ punarnavādibhirbhāvayet //