Occurrences

Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kālikāpurāṇa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 74.2 vipāṭayiṣyatyayamuttamena saddharmatāḍena durāsadena //
Lalitavistara
LalVis, 12, 2.5 rājā prāha durāsadaḥ kumāraḥ /
LalVis, 12, 28.1 atha rājñaḥ śuddhodanasyaitadabhavad durāsadaḥ kumāraḥ śubhādhimuktaśca /
Mahābhārata
MBh, 1, 19, 10.1 candravṛddhikṣayavaśād udvṛttormidurāsadam /
MBh, 1, 32, 1.2 jātā vai bhujagāstāta vīryavanto durāsadāḥ /
MBh, 1, 68, 13.15 śataghnīśatayantraiśca guptām anyair durāsadām /
MBh, 1, 111, 8.2 santi kecin mahāvarṣā durgāḥ kecid durāsadāḥ //
MBh, 1, 157, 16.31 taruṇā darśanīyāśca balavanto durāsadāḥ /
MBh, 2, 13, 50.2 tathaiva durgasaṃskāraṃ devair api durāsadam //
MBh, 2, 15, 5.2 pratihanti mano me 'dya rājasūyo durāsadaḥ //
MBh, 2, 24, 21.2 mahatā parimardena vaśe cakre durāsadān //
MBh, 2, 66, 22.2 sāravad vipulaṃ sainyaṃ satkṛtya ca durāsadam //
MBh, 3, 18, 23.2 mumoca bāṇāṃs tvaritaḥ punar anyān durāsadān //
MBh, 3, 163, 52.2 durāsadaṃ duṣprahasaṃ suradānavarākṣasaiḥ //
MBh, 3, 170, 3.1 gopurāṭṭālakopetaṃ caturdvāraṃ durāsadam /
MBh, 3, 170, 52.1 tad asahyaṃ kṛtaṃ karma devair api durāsadam /
MBh, 3, 193, 5.2 sarve vidyāsu niṣṇātā balavanto durāsadāḥ //
MBh, 3, 193, 25.3 tejas taṃ vaiṣṇavam iti pravekṣyati durāsadam //
MBh, 3, 219, 30.2 atyarthaṃ śiśumāṃsena samprahṛṣṭā durāsadā //
MBh, 3, 221, 68.2 śeṣā daityagaṇā ghorā bhītās trastā durāsadaiḥ /
MBh, 3, 255, 37.2 yasyāpacārāt prāpto 'yam asmān kleśo durāsadaḥ /
MBh, 3, 256, 28.2 ṛte 'rjunaṃ mahābāhuṃ devair api durāsadam //
MBh, 3, 268, 24.2 dakṣiṇaṃ nagaradvāram avāmṛdnād durāsadam //
MBh, 4, 6, 2.2 mahānubhāvo nararājasatkṛto durāsadastīkṣṇaviṣo yathoragaḥ //
MBh, 4, 36, 9.2 bahupravīram atyugraṃ devair api durāsadam /
MBh, 4, 36, 45.1 praviśyaitad rathānīkam apradhṛṣyaṃ durāsadam /
MBh, 4, 53, 25.1 visphārya sumahaccāpaṃ hemapṛṣṭhaṃ durāsadam /
MBh, 4, 53, 56.1 pramāthinaṃ mahāvīryaṃ dṛḍhamuṣṭiṃ durāsadam /
MBh, 4, 59, 38.2 ubhau sadṛśakarmāṇāvubhau yudhi durāsadau //
MBh, 4, 61, 11.2 utsṛjya cāpāni durāsadāni sarve tadā śāntiparā babhūvuḥ //
MBh, 5, 3, 16.2 māṃ cāpi viṣahet ko nu kaśca bhīmaṃ durāsadam //
MBh, 5, 17, 14.1 yaccāpi tvam ṛṣīnmūḍha brahmakalpān durāsadān /
MBh, 5, 59, 12.1 durāsadaṃ yasya divyaṃ gāṇḍīvaṃ dhanur uttamam /
MBh, 5, 128, 20.1 imaṃ puruṣaśārdūlam apradhṛṣyaṃ durāsadam /
MBh, 5, 128, 36.1 tvam imaṃ puṇḍarīkākṣam apradhṛṣyaṃ durāsadam /
MBh, 5, 135, 6.2 yathāham evaṃ jānāmi balavantaṃ durāsadam /
MBh, 5, 149, 46.1 sāravad balam asmākaṃ duṣpradharṣaṃ durāsadam /
MBh, 5, 150, 6.2 yuyudhānaśca vikrānto devair api durāsadaḥ //
MBh, 5, 173, 3.1 kiṃ nu garhāmyathātmānam atha bhīṣmaṃ durāsadam /
MBh, 6, 14, 9.1 śaradaṃṣṭro dhanurvaktraḥ khaḍgajihvo durāsadaḥ /
MBh, 6, 15, 9.2 cāpavyāttānanaṃ ghoram asijihvaṃ durāsadam //
MBh, 6, 15, 26.1 iṣvastrasāgaraṃ ghoraṃ bāṇagrāhaṃ durāsadam /
MBh, 6, 15, 32.2 sametāgram anīkeṣu ke 'bhyarakṣan durāsadam //
MBh, 6, 15, 67.1 prāviśan kitavā mandāḥ sabhāṃ yudhi durāsadām /
MBh, 6, 22, 13.1 samīkṣya senāgragataṃ durāsadaṃ pravivyathuḥ paṅkagatā ivoṣṭrāḥ /
MBh, 6, 22, 14.1 anīkamadhye tiṣṭhantaṃ rājaputraṃ durāsadam /
MBh, 6, BhaGī 3, 43.2 jahi śatruṃ mahābāho kāmarūpaṃ durāsadam //
MBh, 6, 48, 66.1 tathaiva pāṇḍavaṃ yuddhe devair api durāsadam /
MBh, 6, 68, 23.1 tām āpatantīṃ sahasā rukmadaṇḍāṃ durāsadām /
MBh, 6, 69, 35.1 tām āpatantīṃ sahasā ghorarūpāṃ durāsadām /
MBh, 6, 77, 20.3 sarvataḥ śuśubhe rājan raṇe 'rīṇāṃ durāsadaḥ //
MBh, 6, 80, 41.2 saṃvṛtaṃ samare bhīṣmaṃ devair api durāsadam //
MBh, 6, 86, 58.3 cicheda sarvamarmajñaḥ kāmarūpo durāsadaḥ //
MBh, 6, 87, 21.1 tataḥ punar ameyātmā śaravarṣaṃ durāsadam /
MBh, 6, 98, 16.2 vimuktāṃ bahubhiḥ śūraiḥ śastravṛṣṭiṃ durāsadām //
MBh, 6, 99, 34.2 rathahradā śarāvartā hayamīnā durāsadā //
MBh, 6, 114, 57.1 brahmadaṇḍasamasparśā vajravegā durāsadāḥ /
MBh, 6, 117, 16.1 tathā ca balavān rājā jarāsaṃdho durāsadaḥ /
MBh, 7, 10, 14.1 saubhaṃ daityapuraṃ svasthaṃ śālvaguptaṃ durāsadam /
MBh, 7, 20, 32.2 gajavājimahāgrāhām asimīnāṃ durāsadām //
MBh, 7, 31, 38.1 te tvāryadharmasaṃrabdhā durnivāryā durāsadāḥ /
MBh, 7, 33, 1.3 sakṛṣṇāḥ pāṇḍavāḥ pañca devair api durāsadāḥ //
MBh, 7, 34, 24.2 aham etat pravekṣyāmi droṇānīkaṃ durāsadam /
MBh, 7, 39, 22.1 tataḥ karṇaḥ śaraistīkṣṇair abhimanyuṃ durāsadam /
MBh, 7, 40, 2.1 so 'vidhyad daśabhir bāṇair abhimanyuṃ durāsadam /
MBh, 7, 43, 2.1 praviśya tvārjuniḥ senāṃ satyasaṃdho durāsadām /
MBh, 7, 52, 15.2 bhūriśravāḥ śalaḥ śalyo vṛṣaseno durāsadaḥ //
MBh, 7, 85, 75.2 paśyaitad dhārtarāṣṭrāṇām anīkaṃ sudurāsadam //
MBh, 7, 87, 51.1 tathānyair vividhair yodhaiḥ kālakalpair durāsadaiḥ /
MBh, 7, 92, 16.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 7, 96, 11.1 anye ca bahavaḥ śūrāḥ śastravanto durāsadāḥ /
MBh, 7, 98, 42.2 kārmukaṃ bhrāmayāmāsa hemapṛṣṭhaṃ durāsadam //
MBh, 7, 103, 8.1 sa tān vidrāvya kaunteyaḥ saṃkhye 'mitrān durāsadaḥ /
MBh, 7, 105, 16.2 akṣān saṃmanyamānaḥ sa prākśarāste durāsadāḥ //
MBh, 7, 107, 17.1 tato visphārya sumahaddhemapṛṣṭhaṃ durāsadam /
MBh, 7, 108, 26.1 karṇo 'pyanyad dhanur gṛhya hemapṛṣṭhaṃ durāsadam /
MBh, 7, 121, 24.1 so 'yaṃ tapyati tejasvī tapo ghoraṃ durāsadam /
MBh, 7, 140, 36.1 tomaraṃ tu tato gṛhya svarṇadaṇḍaṃ durāsadam /
MBh, 8, 10, 20.1 tataḥ śaktiṃ mahārāja hemadaṇḍāṃ durāsadām /
MBh, 8, 11, 38.2 ājaghnāte samāsādya vajravegau durāsadau //
MBh, 8, 17, 59.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 8, 18, 61.1 śikhaṇḍinaṃ tu samare bhīṣmamṛtyuṃ durāsadam /
MBh, 8, 20, 19.2 ājaghānorasi kruddho vajravego durāsadaḥ //
MBh, 8, 34, 29.1 bhīmaseno 'tha saṃkruddhas tava sainyaṃ durāsadam /
MBh, 9, 3, 17.2 kṛṣṇanetro mahābāhur devair api durāsadaḥ //
MBh, 9, 3, 38.2 durāsadaṃ tathā guptaṃ gūḍhaṃ gāṇḍīvadhanvanā //
MBh, 9, 16, 68.1 tam āyāntaṃ maheṣvāsam aprasahyaṃ durāsadam /
MBh, 9, 20, 5.2 yad eko vārayāmāsa pāṇḍusenāṃ durāsadām //
MBh, 9, 22, 26.1 asmāṃstu punar āsādya labdhalakṣā durāsadāḥ /
MBh, 9, 27, 54.2 śakuneḥ preṣayāmāsa śaravṛṣṭiṃ durāsadām //
MBh, 9, 54, 43.1 tau tathā tu mahārāja gadāhastau durāsadau /
MBh, 10, 15, 16.1 visṛṣṭaṃ hi mayā divyam etad astraṃ durāsadam /
MBh, 12, 27, 10.1 yena cogrāyudho rājā cakravartī durāsadaḥ /
MBh, 12, 82, 8.1 anye hi sumahābhāgā balavanto durāsadāḥ /
MBh, 12, 83, 39.2 durāsadāṃ duṣpraveśāṃ guhāṃ haimavatīm iva //
MBh, 12, 102, 10.2 śūrāścapalacittāśca te bhavanti durāsadāḥ //
MBh, 12, 102, 15.2 vāraṇā iva saṃmattāste bhavanti durāsadāḥ //
MBh, 12, 121, 19.1 asir viśasano dharmastīkṣṇavartmā durāsadaḥ /
MBh, 12, 160, 82.1 asir viśasanaḥ khaḍgastīkṣṇavartmā durāsadaḥ /
MBh, 12, 242, 15.2 ātmajanmodbhavāṃ tāta jihvāvartāṃ durāsadām //
MBh, 12, 272, 39.2 bhagavaṃstvatprasādena ditijaṃ sudurāsadam /
MBh, 13, 35, 13.2 durāsadāśca caṇḍāśca rabhasāḥ kṣiprakāriṇaḥ //
MBh, 13, 105, 62.3 divam ācakrame vajrī sadbhiḥ saha durāsadam //
MBh, 13, 106, 6.2 kathaṃ bhagīrathāgāstvam imaṃ deśaṃ durāsadam //
MBh, 14, 93, 69.2 svargārgalaṃ lobhabījaṃ rāgaguptaṃ durāsadam //
MBh, 15, 4, 8.1 imau tau parighaprakhyau bhujau mama durāsadau /
MBh, 18, 5, 11.2 dhṛtarāṣṭro dhaneśasya lokān prāpa durāsadān //
Rāmāyaṇa
Rām, Bā, 5, 13.1 durgagambhīraparighāṃ durgām anyair durāsadām /
Rām, Bā, 53, 15.2 viśvāmitro mahāvīryas tejas tava durāsadam //
Rām, Ki, 2, 28.1 tatheti sampūjya vacas tu tasya kapeḥ subhītasya durāsadasya /
Rām, Ki, 10, 14.1 sthito 'yam iti matvā tu praviṣṭo 'haṃ durāsadam /
Rām, Ki, 17, 40.1 tvayādṛśyena tu raṇe nihato 'haṃ durāsadaḥ /
Rām, Ki, 29, 20.2 nanu pravṛttasya durāsadasya kumārakāryasya phalaṃ na cintyam //
Rām, Ki, 30, 26.2 apaśyallakṣmaṇaḥ kruddhaḥ kiṣkindhāṃ tāṃ durāsadām //
Rām, Ki, 32, 14.1 pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam /
Rām, Ki, 41, 19.1 durāsadā hi te vīrāḥ sattvavanto mahābalāḥ /
Rām, Ki, 53, 18.2 apavṛttaṃ jighāṃsanto mahāvegā durāsadāḥ //
Rām, Ki, 58, 26.2 sahitāḥ kapirājena devair api durāsadāḥ //
Rām, Su, 2, 45.1 rāvaṇasya purīṃ rātrau praviśya sudurāsadām /
Rām, Su, 22, 25.1 ānītāsi samudrasya pāram anyair durāsadam /
Rām, Su, 60, 30.2 pitṛpaitāmahaṃ divyaṃ devair api durāsadam //
Rām, Yu, 7, 7.1 dānavendro madhur nāma vīryotsikto durāsadaḥ /
Rām, Yu, 18, 37.1 siṃhā iva caturdaṃṣṭrā vyāghrā iva durāsadāḥ /
Rām, Yu, 21, 17.1 kīdṛśāḥ kimprabhāvāśca vānarā ye durāsadāḥ /
Rām, Yu, 41, 27.2 niryayū rākṣasavyāghrā vyāghrā iva durāsadāḥ //
Rām, Yu, 46, 34.1 evam eva prahastasya śaravarṣaṃ durāsadam /
Rām, Yu, 52, 15.1 jvalantaṃ tejasā nityaṃ krodhena ca durāsadam /
Rām, Yu, 53, 32.1 bahuvyāmāṃśca vipulān kṣepaṇīyān durāsadān /
Rām, Yu, 53, 32.2 tālaskandhāṃśca vipulān kṣepaṇīyān durāsadān //
Rām, Yu, 55, 128.2 apūjayan rāghavam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Yu, 59, 106.2 apūjayaṃllakṣmaṇam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Yu, 63, 22.2 durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan //
Rām, Yu, 63, 32.1 tāṃ chādayantīm ākāśaṃ vṛkṣavṛṣṭiṃ durāsadām /
Rām, Yu, 64, 10.1 durāsadaśca saṃjajñe parighābharaṇaprabhaḥ /
Rām, Yu, 68, 8.2 pragṛhya sumahacchṛṅgaṃ parvatasya durāsadam //
Rām, Yu, 73, 17.1 tasmin kāle tu hanumān udyamya sudurāsadam /
Rām, Yu, 73, 34.2 dadarśa taṃ parvatasaṃnikāśaṃ rathasthitaṃ bhīmabalaṃ durāsadam //
Rām, Yu, 75, 5.1 adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam /
Rām, Yu, 78, 5.2 avārayad asaṃbhrānto lakṣmaṇaḥ sudurāsadam //
Rām, Yu, 80, 17.2 babhūva rūpaṃ rudrasya kruddhasyeva durāsadam //
Rām, Yu, 85, 10.2 asaṃbhrāntastato bāṇair nirbibheda durāsadām //
Rām, Yu, 88, 22.1 tataḥ saṃbhāvitatarāṃ kālenāpi durāsadām /
Rām, Yu, 91, 11.2 atiraudram anāsādyaṃ kālenāpi durāsadam //
Rām, Utt, 5, 41.1 jagad bhramanto 'nilavad durāsadā raṇe ca mṛtyupratimāḥ samāhitāḥ /
Rām, Utt, 22, 23.1 ete cānye ca bahavo balavanto durāsadāḥ /
Rām, Utt, 77, 11.2 caturdhā vibhajātmānam ātmanaiva durāsade //
Rām, Utt, 79, 10.1 tapantaṃ ca tapastīvram ambhomadhye durāsadam /
Rām, Utt, 81, 13.1 tasmād yajāmahe sarve pārthivārthe durāsadam /
Divyāvadāna
Divyāv, 8, 12.0 sa kathayati buddhaṃ bhagavantaṃ kiṃ na pṛcchatha durāsadā hi buddhā bhagavanto duṣprasahāḥ //
Divyāv, 8, 14.0 mamāpi bhavanto durāsadā hi buddhā bhagavanto duṣprasahāḥ //
Divyāv, 8, 16.0 yadi bhadantānandasyāpi durāsadā buddhā bhagavanto duṣprasahāḥ kathaṃ bhadantānando jānīte 'mukāṃ diśaṃ bhagavān gamiṣyatīti nimittena vā bhavantaḥ parikathayā vā //
Harivaṃśa
HV, 9, 60.3 vīryaṃ hi sumahat tasya devair api durāsadam //
Kirātārjunīya
Kir, 10, 14.1 ciraniyamakṛśo 'pi śailasāraḥ śamanirato 'pi durāsadaḥ prakṛtyā /
Kir, 11, 23.1 durāsadān arīn ugrān dhṛter viśvāsajanmanaḥ /
Kir, 11, 63.1 durāsadavanajyāyān gamyas tuṅgo 'pi bhūdharaḥ /
Kir, 12, 11.1 parikīrṇam udyatabhujasya bhuvanavivare durāsadam /
Kūrmapurāṇa
KūPur, 1, 1, 108.2 viveśa cāntarbhavanaṃ devānāṃ ca durāsadam //
KūPur, 1, 11, 86.1 saṃsārapārā durvārā durnirīkṣyā durāsadā /
KūPur, 1, 15, 140.1 praviśya bhavanaṃ puṇyamayuktānāṃ durāsadam /
KūPur, 1, 42, 8.1 sūryakoṭipratīkāśaṃ puraṃ tasya durāsadam /
KūPur, 1, 44, 14.2 japināṃ homināṃ sthānaṃ dānavānāṃ durāsadam //
KūPur, 1, 44, 25.2 nāmnā yaśovatī puṇyā sarveṣāṃ sudurāsadā //
KūPur, 2, 5, 15.1 śāśvataiśvaryavibhavaṃ dharmādhāraṃ durāsadam /
Liṅgapurāṇa
LiPur, 1, 96, 13.1 jvalitaḥ sa nṛsiṃhāgniḥ śamayainaṃ durāsadam /
LiPur, 1, 98, 49.2 caturmukhaścaturbāhur durāvāso durāsadaḥ //
LiPur, 2, 5, 138.2 pṛṣṭhataścakramālokya tamorāśiṃ durāsadam //
Matsyapurāṇa
MPur, 129, 34.3 śatayojanaviṣkambhairantaraistaddurāsadam //
MPur, 143, 32.2 sanātanasya dharmasya mūlameva durāsadam //
MPur, 145, 42.2 ityetattapaso rūpaṃ sughoraṃ tu durāsadam //
MPur, 175, 72.1 eṣā durviṣahā māyā devairapi durāsadā /
Viṣṇupurāṇa
ViPur, 5, 8, 7.1 phalānāṃ patatāṃ śabdamākarṇya sudurāsadaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 31.2 sūryenduvāyvagnyagamaṃ tridhāmabhiḥ parikramatprādhanikair durāsadam //
BhāgPur, 4, 16, 11.1 durāsado durviṣaha āsanno 'pi vidūravat /
BhāgPur, 10, 2, 17.2 durāsado 'tidurdharṣo bhūtānāṃ saṃbabhūva ha //
Kālikāpurāṇa
KālPur, 55, 16.2 asirviśasanaḥ khaḍgastīkṣṇadhāro durāsadaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 8.2 trailokyaṃ jvalanākāraṃ durnirīkṣaṃ durāsadam //
SkPur (Rkh), Revākhaṇḍa, 20, 12.2 tato me śuṣyate gātraṃ tṛṣāpyevaṃ durāsadā //
SkPur (Rkh), Revākhaṇḍa, 42, 48.1 brahmatejobhavaṃ bhūtamanivāryaṃ durāsadam /
SkPur (Rkh), Revākhaṇḍa, 60, 20.1 dīrghajihvā karālāsyā tīkṣṇadaṃṣṭrā durāsadā /
SkPur (Rkh), Revākhaṇḍa, 76, 9.2 acchedyam apratarkyaṃ ca devānāṃ tu durāsadam //
SkPur (Rkh), Revākhaṇḍa, 118, 5.1 niṣkrāmamāṇaṃ mārgeṇa brahmahatyā durāsadā /