Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 163, 52.2 durāsadaṃ duṣprahasaṃ suradānavarākṣasaiḥ //
MBh, 3, 170, 3.1 gopurāṭṭālakopetaṃ caturdvāraṃ durāsadam /
MBh, 3, 193, 25.3 tejas taṃ vaiṣṇavam iti pravekṣyati durāsadam //
MBh, 3, 256, 28.2 ṛte 'rjunaṃ mahābāhuṃ devair api durāsadam //
MBh, 5, 59, 12.1 durāsadaṃ yasya divyaṃ gāṇḍīvaṃ dhanur uttamam /
MBh, 5, 149, 46.1 sāravad balam asmākaṃ duṣpradharṣaṃ durāsadam /
MBh, 9, 3, 38.2 durāsadaṃ tathā guptaṃ gūḍhaṃ gāṇḍīvadhanvanā //
MBh, 10, 15, 16.1 visṛṣṭaṃ hi mayā divyam etad astraṃ durāsadam /
MBh, 14, 93, 69.2 svargārgalaṃ lobhabījaṃ rāgaguptaṃ durāsadam //
Rāmāyaṇa
Rām, Bā, 53, 15.2 viśvāmitro mahāvīryas tejas tava durāsadam //
Rām, Ki, 32, 14.1 pāṇḍureṇa tu śailena parikṣiptaṃ durāsadam /
Rām, Su, 60, 30.2 pitṛpaitāmahaṃ divyaṃ devair api durāsadam //
Rām, Yu, 80, 17.2 babhūva rūpaṃ rudrasya kruddhasyeva durāsadam //
Harivaṃśa
HV, 9, 60.3 vīryaṃ hi sumahat tasya devair api durāsadam //
Kirātārjunīya
Kir, 12, 11.1 parikīrṇam udyatabhujasya bhuvanavivare durāsadam /
Kūrmapurāṇa
KūPur, 1, 42, 8.1 sūryakoṭipratīkāśaṃ puraṃ tasya durāsadam /
KūPur, 1, 44, 14.2 japināṃ homināṃ sthānaṃ dānavānāṃ durāsadam //
Matsyapurāṇa
MPur, 129, 34.3 śatayojanaviṣkambhairantaraistaddurāsadam //
MPur, 143, 32.2 sanātanasya dharmasya mūlameva durāsadam //
MPur, 145, 42.2 ityetattapaso rūpaṃ sughoraṃ tu durāsadam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 8.2 trailokyaṃ jvalanākāraṃ durnirīkṣaṃ durāsadam //
SkPur (Rkh), Revākhaṇḍa, 42, 48.1 brahmatejobhavaṃ bhūtamanivāryaṃ durāsadam /