Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 19, 10.1 candravṛddhikṣayavaśād udvṛttormidurāsadam /
MBh, 2, 13, 50.2 tathaiva durgasaṃskāraṃ devair api durāsadam //
MBh, 4, 53, 56.1 pramāthinaṃ mahāvīryaṃ dṛḍhamuṣṭiṃ durāsadam /
MBh, 5, 3, 16.2 māṃ cāpi viṣahet ko nu kaśca bhīmaṃ durāsadam //
MBh, 5, 128, 20.1 imaṃ puruṣaśārdūlam apradhṛṣyaṃ durāsadam /
MBh, 5, 128, 36.1 tvam imaṃ puṇḍarīkākṣam apradhṛṣyaṃ durāsadam /
MBh, 5, 135, 6.2 yathāham evaṃ jānāmi balavantaṃ durāsadam /
MBh, 5, 173, 3.1 kiṃ nu garhāmyathātmānam atha bhīṣmaṃ durāsadam /
MBh, 6, 15, 9.2 cāpavyāttānanaṃ ghoram asijihvaṃ durāsadam //
MBh, 6, 15, 26.1 iṣvastrasāgaraṃ ghoraṃ bāṇagrāhaṃ durāsadam /
MBh, 6, 15, 32.2 sametāgram anīkeṣu ke 'bhyarakṣan durāsadam //
MBh, 6, 22, 13.1 samīkṣya senāgragataṃ durāsadaṃ pravivyathuḥ paṅkagatā ivoṣṭrāḥ /
MBh, 6, 22, 14.1 anīkamadhye tiṣṭhantaṃ rājaputraṃ durāsadam /
MBh, 6, BhaGī 3, 43.2 jahi śatruṃ mahābāho kāmarūpaṃ durāsadam //
MBh, 6, 48, 66.1 tathaiva pāṇḍavaṃ yuddhe devair api durāsadam /
MBh, 6, 80, 41.2 saṃvṛtaṃ samare bhīṣmaṃ devair api durāsadam //
MBh, 6, 87, 21.1 tataḥ punar ameyātmā śaravarṣaṃ durāsadam /
MBh, 7, 39, 22.1 tataḥ karṇaḥ śaraistīkṣṇair abhimanyuṃ durāsadam /
MBh, 7, 40, 2.1 so 'vidhyad daśabhir bāṇair abhimanyuṃ durāsadam /
MBh, 7, 140, 36.1 tomaraṃ tu tato gṛhya svarṇadaṇḍaṃ durāsadam /
MBh, 8, 18, 61.1 śikhaṇḍinaṃ tu samare bhīṣmamṛtyuṃ durāsadam /
MBh, 9, 16, 68.1 tam āyāntaṃ maheṣvāsam aprasahyaṃ durāsadam /
MBh, 12, 272, 39.2 bhagavaṃstvatprasādena ditijaṃ sudurāsadam /
MBh, 13, 105, 62.3 divam ācakrame vajrī sadbhiḥ saha durāsadam //
MBh, 13, 106, 6.2 kathaṃ bhagīrathāgāstvam imaṃ deśaṃ durāsadam //
Rāmāyaṇa
Rām, Yu, 46, 34.1 evam eva prahastasya śaravarṣaṃ durāsadam /
Rām, Yu, 52, 15.1 jvalantaṃ tejasā nityaṃ krodhena ca durāsadam /
Rām, Yu, 63, 22.2 durāsadaṃ hariśreṣṭhā rāghavāya nyavedayan //
Rām, Yu, 73, 17.1 tasmin kāle tu hanumān udyamya sudurāsadam /
Rām, Yu, 73, 34.2 dadarśa taṃ parvatasaṃnikāśaṃ rathasthitaṃ bhīmabalaṃ durāsadam //
Rām, Yu, 75, 5.1 adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam /
Rām, Utt, 79, 10.1 tapantaṃ ca tapastīvram ambhomadhye durāsadam /
Rām, Utt, 81, 13.1 tasmād yajāmahe sarve pārthivārthe durāsadam /
Kūrmapurāṇa
KūPur, 2, 5, 15.1 śāśvataiśvaryavibhavaṃ dharmādhāraṃ durāsadam /
Liṅgapurāṇa
LiPur, 1, 96, 13.1 jvalitaḥ sa nṛsiṃhāgniḥ śamayainaṃ durāsadam /
LiPur, 2, 5, 138.2 pṛṣṭhataścakramālokya tamorāśiṃ durāsadam //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 31.2 sūryenduvāyvagnyagamaṃ tridhāmabhiḥ parikramatprādhanikair durāsadam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 76, 9.2 acchedyam apratarkyaṃ ca devānāṃ tu durāsadam //