Occurrences

Mahābhārata
Rāmāyaṇa

Mahābhārata
MBh, 1, 68, 13.15 śataghnīśatayantraiśca guptām anyair durāsadām /
MBh, 6, 15, 67.1 prāviśan kitavā mandāḥ sabhāṃ yudhi durāsadām /
MBh, 6, 68, 23.1 tām āpatantīṃ sahasā rukmadaṇḍāṃ durāsadām /
MBh, 6, 69, 35.1 tām āpatantīṃ sahasā ghorarūpāṃ durāsadām /
MBh, 6, 98, 16.2 vimuktāṃ bahubhiḥ śūraiḥ śastravṛṣṭiṃ durāsadām //
MBh, 7, 20, 32.2 gajavājimahāgrāhām asimīnāṃ durāsadām //
MBh, 7, 43, 2.1 praviśya tvārjuniḥ senāṃ satyasaṃdho durāsadām /
MBh, 8, 10, 20.1 tataḥ śaktiṃ mahārāja hemadaṇḍāṃ durāsadām /
MBh, 9, 20, 5.2 yad eko vārayāmāsa pāṇḍusenāṃ durāsadām //
MBh, 9, 27, 54.2 śakuneḥ preṣayāmāsa śaravṛṣṭiṃ durāsadām //
MBh, 12, 83, 39.2 durāsadāṃ duṣpraveśāṃ guhāṃ haimavatīm iva //
MBh, 12, 242, 15.2 ātmajanmodbhavāṃ tāta jihvāvartāṃ durāsadām //
Rāmāyaṇa
Rām, Bā, 5, 13.1 durgagambhīraparighāṃ durgām anyair durāsadām /
Rām, Ki, 30, 26.2 apaśyallakṣmaṇaḥ kruddhaḥ kiṣkindhāṃ tāṃ durāsadām //
Rām, Su, 2, 45.1 rāvaṇasya purīṃ rātrau praviśya sudurāsadām /
Rām, Yu, 63, 32.1 tāṃ chādayantīm ākāśaṃ vṛkṣavṛṣṭiṃ durāsadām /
Rām, Yu, 85, 10.2 asaṃbhrāntastato bāṇair nirbibheda durāsadām //
Rām, Yu, 88, 22.1 tataḥ saṃbhāvitatarāṃ kālenāpi durāsadām /