Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Amarakośa
Amaruśataka
Bodhicaryāvatāra
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Commentary on Amaraughaśāsana
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
Atharvaprāyaścittāni
AVPr, 2, 5, 10.0 atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt //
AVPr, 6, 8, 8.0 prātaranuvākaṃ ced duritam upākuryāt pra vāṃ daṃsāṃsy aśvināv avocam iti pañcabhir juhuyāt //
AVPr, 6, 9, 14.1 ṛtvijāṃ ced duritam upākuryād agnaye rathantarāya svāhā /
Atharvaveda (Paippalāda)
AVP, 1, 27, 3.2 māyaṃ grāmo duritam ena ārad anyatra rājñām abhi yātu manyuḥ //
AVP, 1, 33, 5.1 yad āpo naktaṃ mithunaṃ cacāra yad vā dudroha duritaṃ purāṇam /
AVP, 1, 62, 3.2 indro yathainaṃ jarase nayāty ati viśvasya duritasya pāram //
AVP, 1, 70, 4.2 vi te cṛtyantāṃ vicṛto hi santi bhrūṇaghni pūṣan duritāni mṛṣṭā //
AVP, 1, 109, 2.2 pra ṇo muñcataṃ duritād avadyād gopāyataṃ naḥ sumanasyamānau //
AVP, 4, 18, 5.2 ā yāhi śatrūn duritāpaghnañ chatān no yakṣmebhyaḥ pari pāhi jaṅgiḍa //
AVP, 5, 14, 5.2 apa mṛdhrāṇi maj jahi mukṣīya duritād aham //
AVP, 10, 9, 4.1 āpo mā śundhantu duṣkṛtād duritā yāni cakṛma /
AVP, 10, 11, 3.2 indraś ca tasminn agniś ca duritaṃ prati muñcatām //
AVP, 12, 19, 3.2 apaghnā no duritāni viśvā śataṃ himāḥ sarvavīrā madema //
Atharvaveda (Śaunaka)
AVŚ, 2, 6, 5.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 2, 10, 6.1 amukthā yakṣmād duritād avadyād druhaḥ pāśād grāhyāś cod amukthāḥ /
AVŚ, 2, 12, 2.2 pāśe sa baddho durite ni yujyatāṃ yo asmākaṃ mana idaṃ hinasti //
AVŚ, 3, 11, 3.2 indro yathainaṃ śarado nayāty ati viśvasya duritasya pāram //
AVŚ, 5, 6, 8.1 mumuktam asmān duritād avadyāj juṣethām yajñam amṛtam asmāsu dhattam //
AVŚ, 5, 28, 8.2 praty auhan mṛtyum amṛtena sākam antardadhānā duritāni viśvā //
AVŚ, 6, 45, 3.2 pracetā na āṅgiraso duritāt pātv aṃhasaḥ //
AVŚ, 6, 53, 2.2 vaiśvānaro no adabdhas tanūpā antas tiṣṭhāti duritāni viśvā //
AVŚ, 6, 110, 2.2 aty enam neṣad duritāni viśvā dīrghāyutvāya śataśāradāya //
AVŚ, 6, 112, 3.2 vi te mucyantāṃ vimuco hi santi bhrūṇaghni pūṣan duritāni mṛkṣva //
AVŚ, 6, 113, 2.2 nadīnāṃ phenāṁ anu tān vi naśya bhrūṇaghni pūṣan duritāni mṛkṣva //
AVŚ, 6, 121, 1.2 duṣvapnyaṃ duritaṃ ni ṣvāsmad atha gacchema sukṛtasya lokam //
AVŚ, 6, 126, 2.1 ā krandaya balam ojo na ā dhā abhi ṣṭana duritā bādhamānaḥ /
AVŚ, 7, 63, 1.2 sa naḥ parṣad ati durgāṇi viśvā kṣāmad devo 'ti duritāny agniḥ //
AVŚ, 7, 64, 1.2 āpo mā tasmāt sarvasmād duritāt pāntv aṃhasaḥ //
AVŚ, 7, 83, 4.2 duṣvapnyaṃ duritaṃ niṣvāsmad atha gacchema sukṛtasya lokam //
AVŚ, 8, 2, 7.2 bhavāśarvau mṛḍataṃ śarma yacchatam apasidhya duritaṃ dhattam āyuḥ //
AVŚ, 8, 7, 7.2 yathemaṃ pārayāmasi puruṣaṃ duritād adhi //
AVŚ, 8, 7, 9.2 vyṛṣantu duritaṃ tīkṣṇaśṛṅgyaḥ //
AVŚ, 8, 7, 19.2 yathemaṃ pārayāmasi puruṣam duritād adhi //
AVŚ, 9, 2, 3.1 duṣvapnyaṃ kāma duritaṃ ca kāmāprajastām asvagatām avartim /
AVŚ, 10, 1, 25.1 abhyaktāktā svaraṃkṛtā sarvaṃ bharantī duritaṃ parehi /
AVŚ, 10, 1, 32.2 evāhaṃ sarvaṃ durbhūtaṃ kartraṃ kṛtyākṛtā kṛtaṃ hastīva rajo duritaṃ jahāmi //
AVŚ, 10, 5, 22.2 āpo mā tasmāt sarvasmād duritāt pāntv aṃhasaḥ //
AVŚ, 10, 5, 24.2 prāsmad eno duritaṃ supratīkāḥ pra duṣvapnyam pra malaṃ vahantu //
AVŚ, 12, 2, 47.1 imam indraṃ vahniṃ paprim anvārabhadhvaṃ sa vo nirvakṣad duritād avadyāt /
AVŚ, 12, 2, 48.1 anaḍvāhaṃ plavam anvārabhadhvaṃ sa vo nirvakṣad duritād avadyāt /
AVŚ, 13, 1, 58.2 duṣvapnyaṃ tasmiṃchamalaṃ duritāni ca mṛjmahe //
AVŚ, 13, 2, 34.2 divākaro 'ti dyumnais tamāṃsi viśvātārīd duritāni śukraḥ //
AVŚ, 14, 2, 66.2 tat saṃbhalasya kambale mṛjmahe duritaṃ vayam //
AVŚ, 14, 2, 67.1 saṃbhale malaṃ sādayitvā kambale duritaṃ vayam /
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 4.2 māsi māsi rajo hy āsāṃ duritāny apakarṣati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 3.2 yā bṛhatī duritā rarāṇā śarma varūthaṃ punatī na āgāt /
Gautamadharmasūtra
GautDhS, 1, 9, 74.1 evamācāro mātāpitarau pūrvāparāṃś ca sambandhānduritebhyo mokṣayiṣyan snātakaḥ śaśvadbrahmalokān na cyavate na cyavate //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 4.0 athainaṃ mekhalayā nābhideśe triḥ pradakṣiṇaṃ parivyayati dvirityeke yā duritā paribādhamānā śarmavarūthe punatī na āgāt prāṇāpānābhyāṃ balamāvahantī svasā devānāṃ subhagā mekhaleyam iti //
Kauśikasūtra
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 5, 6, 17.2 yad vrateṣu duritaṃ nijagmimo durhārdaṃ tena śamalenāñjmaḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 10.2 anaḍvāhaṃ plavam anvārabhadhvaṃ sa vo nirvakṣad duritāni viśvā /
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 5.2 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruheyam //
MS, 1, 2, 3, 6.2 vaiśvānaro 'dabdhas tanūpā apabādhatāṃ duritāni viśvā //
MS, 2, 12, 5, 6.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
MS, 3, 16, 3, 15.2 pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //
MS, 3, 16, 3, 21.1 ākrandaya balam ojo nā ādhā niṣṭanihi duritā bādhamānaḥ /
Mānavagṛhyasūtra
MānGS, 2, 17, 1.10 saṃyopayanto duritāni viśvā hitvā na ūrjaṃ pra patāt patiṣṭhaḥ /
Pañcaviṃśabrāhmaṇa
PB, 5, 8, 6.0 ati viśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duḥśastaṃ tad etena taranti //
PB, 14, 5, 18.0 ativiśvāni duritā taremeti yad evaiṣāṃ duṣṭutaṃ duśśastaṃ tad etena taranti //
Pāraskaragṛhyasūtra
PārGS, 3, 1, 2.3 śataṃ yo naḥ śarado 'jījān indro neṣadati duritāni viśvā svāhā /
Taittirīyasaṃhitā
TS, 1, 8, 5, 20.1 duritā yāni cakṛma karotu mām anenasam //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 8, 9.0 guruṇā śiṣyo rakṣitavyo yasmācchiṣyakṛtaṃ duritaṃ prāpnoty avaśyam akurvantaṃ śiṣyaṃ tyajati //
Vasiṣṭhadharmasūtra
VasDhS, 27, 20.1 duritānāṃ duriṣṭānāṃ pāpānāṃ mahatāṃ tathā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 15.2 vaiśvānaro adabdhas tanūpā agnir naḥ pātu duritād avadyāt //
Vārāhaśrautasūtra
VārŚS, 1, 5, 5, 7.3 śataṃ yo naḥ śarado 'nayad indro duritasya pāraṃ svāhā /
VārŚS, 2, 2, 5, 7.8 vaiśvānaro 'dabdhas tanūpā apabādhatāṃ duritāni viśvā /
Āpastambaśrautasūtra
ĀpŚS, 6, 23, 1.3 viśvāni deva savitar duritāni parā suva /
Ṛgveda
ṚV, 1, 23, 22.1 idam āpaḥ pra vahata yat kiṃ ca duritam mayi /
ṚV, 1, 35, 3.2 ā devo yāti savitā parāvato 'pa viśvā duritā bādhamānaḥ //
ṚV, 1, 41, 3.2 nayanti duritā tiraḥ //
ṚV, 1, 99, 1.2 sa naḥ parṣad ati durgāṇi viśvā nāveva sindhuṃ duritāty agniḥ //
ṚV, 1, 121, 14.1 tvaṃ no asyā indra durhaṇāyāḥ pāhi vajrivo duritād abhīke /
ṚV, 1, 125, 7.1 mā pṛṇanto duritam ena āran mā jāriṣuḥ sūrayaḥ suvratāsaḥ /
ṚV, 1, 128, 5.3 sa nas trāsate duritād abhihrutaḥ śaṃsād aghād abhihrutaḥ //
ṚV, 1, 147, 3.1 ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan /
ṚV, 1, 147, 5.2 ataḥ pāhi stavamāna stuvantam agne mākir no duritāya dhāyīḥ //
ṚV, 1, 185, 10.2 pātām avadyād duritād abhīke pitā mātā ca rakṣatām avobhiḥ //
ṚV, 2, 23, 5.1 na tam aṃho na duritaṃ kutaścana nārātayas titirur na dvayāvinaḥ /
ṚV, 2, 27, 5.2 yuṣmākam mitrāvaruṇā praṇītau pari śvabhreva duritāni vṛjyām //
ṚV, 3, 20, 4.2 sa vṛtrahā sanayo viśvavedāḥ parṣad viśvāti duritā gṛṇantam //
ṚV, 3, 39, 7.1 jyotir vṛṇīta tamaso vijānann āre syāma duritād abhīke /
ṚV, 3, 39, 8.1 jyotir yajñāya rodasī anu ṣyād āre syāma duritasya bhūreḥ /
ṚV, 4, 4, 13.1 ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan /
ṚV, 4, 39, 1.2 ucchantīr mām uṣasaḥ sūdayantv ati viśvāni duritāni parṣan //
ṚV, 5, 3, 11.1 tvam aṅga jaritāraṃ yaviṣṭha viśvāny agne duritāti parṣi /
ṚV, 5, 4, 9.1 viśvāni no durgahā jātavedaḥ sindhuṃ na nāvā duritāti parṣi /
ṚV, 5, 9, 6.2 dveṣoyuto na duritā turyāma martyānām //
ṚV, 5, 77, 3.2 manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā //
ṚV, 5, 82, 5.1 viśvāni deva savitar duritāni parā suva /
ṚV, 6, 2, 11.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 14, 6.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 15, 15.2 avā no maghavan vājasātāv agne viśvāni duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 18, 10.2 gambhīraya ṛṣvayā yo rurojādhvānayad duritā dambhayacca //
ṚV, 6, 47, 30.1 ā krandaya balam ojo na ā dhā ni ṣṭanihi duritā bādhamānaḥ /
ṚV, 6, 50, 10.2 atriṃ na mahas tamaso 'mumuktaṃ tūrvataṃ narā duritād abhīke //
ṚV, 6, 51, 10.1 te hi śreṣṭhavarcasas ta u nas tiro viśvāni duritā nayanti /
ṚV, 6, 68, 8.2 itthā gṛṇanto mahinasya śardho 'po na nāvā duritā tarema //
ṚV, 6, 75, 10.2 pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //
ṚV, 7, 12, 2.1 sa mahnā viśvā duritāni sāhvān agni ṣṭave dama ā jātavedāḥ /
ṚV, 7, 12, 2.2 sa no rakṣiṣad duritād avadyād asmān gṛṇata uta no maghonaḥ //
ṚV, 7, 32, 15.2 tava praṇītī haryaśva sūribhir viśvā tarema duritā //
ṚV, 7, 44, 3.2 bradhnam māṃścator varuṇasya babhruṃ te viśvāsmad duritā yāvayantu //
ṚV, 7, 65, 3.2 ṛtasya mitrāvaruṇā pathā vām apo na nāvā duritā tarema //
ṚV, 7, 78, 2.2 uṣā yāti jyotiṣā bādhamānā viśvā tamāṃsi duritāpa devī //
ṚV, 7, 82, 7.1 na tam aṃho na duritāni martyam indrāvaruṇā na tapaḥ kutaś cana /
ṚV, 8, 18, 17.2 ati viśvāni duritā pipartana //
ṚV, 8, 42, 3.2 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhema //
ṚV, 8, 44, 30.1 purāgne duritebhyaḥ purā mṛdhrebhyaḥ kave /
ṚV, 8, 97, 15.1 tan ma ṛtam indra śūra citra pātv apo na vajrin duritāti parṣi bhūri /
ṚV, 9, 59, 3.1 tvaṃ soma pavamāno viśvāni duritā tara /
ṚV, 9, 62, 2.1 vighnanto duritā puru sugā tokāya vājinaḥ /
ṚV, 9, 70, 9.2 purā no bādhād duritāti pāraya kṣetraviddhi diśa āhā vipṛcchate //
ṚV, 9, 82, 2.2 apasedhan duritā soma mṛᄆaya ghṛtaṃ vasānaḥ pari yāsi nirṇijam //
ṚV, 9, 90, 6.1 evā rājeva kratumāṁ amena viśvā ghanighnad duritā pavasva /
ṚV, 9, 97, 16.2 ghaneva viṣvag duritāni vighnann adhi ṣṇunā dhanva sāno avye //
ṚV, 10, 9, 8.1 idam āpaḥ pra vahata yat kiṃ ca duritam mayi /
ṚV, 10, 31, 1.2 tebhir vayaṃ suṣakhāyo bhavema taranto viśvā duritā syāma //
ṚV, 10, 39, 11.1 na taṃ rājānāv adite kutaś cana nāṃho aśnoti duritaṃ nakir bhayam /
ṚV, 10, 63, 13.2 yam ādityāso nayathā sunītibhir ati viśvāni duritā svastaye //
ṚV, 10, 93, 6.2 mahaḥ sa rāya eṣate 'ti dhanveva duritā //
ṚV, 10, 96, 8.2 arvadbhir yo haribhir vājinīvasur ati viśvā duritā pāriṣaddharī //
ṚV, 10, 113, 10.2 sugebhir viśvā duritā tarema vido ṣu ṇa urviyā gādham adya //
ṚV, 10, 126, 1.1 na tam aṃho na duritaṃ devāso aṣṭa martyam /
ṚV, 10, 126, 6.2 ati viśvāni duritā rājānaś carṣaṇīnām ati dviṣaḥ //
ṚV, 10, 133, 6.2 ṛtasya naḥ pathā nayāti viśvāni duritā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
ṚV, 10, 161, 3.2 śataṃ yathemaṃ śarado nayātīndro viśvasya duritasya pāram //
ṚV, 10, 165, 5.2 saṃyopayanto duritāni viśvā hitvā na ūrjam pra patāt patiṣṭhaḥ //
Ṛgvedakhilāni
ṚVKh, 2, 6, 19.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 7, 5.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 2, 8, 5.2 vīhi svastiṃ sukṣitiṃ divo nṝn dviṣo aṃhāṃsi duritā tarema tā tarema tavāvasā tarema //
ṚVKh, 3, 20, 1.2 oṣadhayas tasmāt pāntu duritād enasas pari /
ṚVKh, 4, 2, 8.2 tāṃ tārayati durgāni naveva siṃdhuṃ duritāty agniḥ //
ṚVKh, 4, 5, 30.1 abhyaktās tāḥ svalaṃkṛtāḥ sarvaṃ no duritaṃ jahi /
Mahābhārata
MBh, 1, 69, 29.9 māsi māsi rajo hyāsāṃ duritānyapakarṣati /
Amarakośa
AKośa, 1, 150.1 kaluṣaṃ vṛjinaino 'ghamaṃho duritaduṣkṛtam /
Amaruśataka
AmaruŚ, 1, 2.2 āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ //
Bodhicaryāvatāra
BoCA, 10, 11.2 ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham //
Kirātārjunīya
Kir, 18, 37.2 parito duritāni yaḥ punīte śiva tasmai pavanātane namas te //
Liṅgapurāṇa
LiPur, 1, 55, 74.2 duritaṃ supracārāṇāṃ vyapohanti kvacit kvacit //
LiPur, 1, 80, 6.1 sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ /
Matsyapurāṇa
MPur, 67, 8.2 āyāntu yajamānasya duritakṣayakārakāḥ //
MPur, 68, 33.1 yatkiṃcidasya duritaṃ tatkṣiptaṃ vaḍavānale /
MPur, 93, 25.2 āyāntu yajamānasya duritakṣayakārakāḥ //
MPur, 126, 30.2 mānavānāṃ śubhairhyetairhriyate duritaṃ tu vai //
MPur, 126, 31.1 duritaṃ śubhacārāṇāṃ vyapohanti kvacitkvacit /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 8, 2.2 āgo'parāgo musalaṃ duritaṃ duṣkṛtaṃ tarūn /
Viṣṇupurāṇa
ViPur, 3, 14, 18.2 tato 'vagāhyārcanamādareṇa kṛtvā pitṝṇāṃ duritāni hanti //
Bhāgavatapurāṇa
BhāgPur, 3, 30, 7.2 karoty avirataṃ mūḍho duritāni durāśayaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 1.0 nṛtyan nityordhvajihvo yadi pibati pumān vaktradhārāmṛtaughaṃ susvādaṃ śītalāṅgaṃ duritabhayaharaṃ kṣutpipāsāvināśi //
Gītagovinda
GītGov, 7, 52.2 kaliyugacaritam na vasatu duritam kavinṛpajayadevake //
Hitopadeśa
Hitop, 1, 132.3 hariharakatheva duritaṃ guṇaśatam apy arthitā harati //
Kathāsaritsāgara
KSS, 4, 3, 63.2 jātaṃ mātṛgaṇasyeva durgaṃ duritadurjayam //
Rājanighaṇṭu
RājNigh, 13, 11.2 prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nṝṇāṃ dhāraṇāt //
Ānandakanda
ĀK, 2, 1, 352.1 rasalohadoṣahāri khyātaṃ tadbhasma duritasaṃhṛtaye /
Āryāsaptaśatī
Āsapt, 2, 111.2 tat kathaya kiṃ nu duritaṃ sakhi tvayā chāyayeva kṛtam //
Haribhaktivilāsa
HBhVil, 1, 152.2 dainandinaṃ tu duritaṃ pakṣamāsartuvarṣajam //
HBhVil, 3, 151.2 samastadainyadāridryaduritādyupaśāntikṛt //
HBhVil, 3, 251.1 mahāpāpāny alakṣmīṃ ca duritaṃ durvicintitam /
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 3.2 devamunimanujavandyā haratu sadā narmadā duritam //
SkPur (Rkh), Revākhaṇḍa, 1, 4.1 nāśayatu duritamakhilaṃ bhūtaṃ bhavyaṃ bhavacca bhuvi bhavinām /
SkPur (Rkh), Revākhaṇḍa, 13, 39.2 narmadā duritadhvaṃsakāriṇī bhavatāriṇī //
SkPur (Rkh), Revākhaṇḍa, 28, 89.1 jaya nīlakaṃṭha varavṛṣabhagamana jaya sakalalokaduritānuśamana /
SkPur (Rkh), Revākhaṇḍa, 58, 24.2 madanariputaṭinyā yāmyakūlasthitasya prabaladuritakandocchedakuddālakalpam //
SkPur (Rkh), Revākhaṇḍa, 83, 77.2 āgato 'haṃ nṛpaśreṣṭha tīrthe 'tra duritāpahe //
SkPur (Rkh), Revākhaṇḍa, 87, 4.1 pratyakṣaṃ duritaṃ tatra dṛśyate phalarūpataḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 34.1 nārāyaṇasmṛtau yāti duritaṃ janmakoṭijam /