Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Āryāsaptaśatī

Mahābhārata
MBh, 2, 5, 61.2 abhīkṣṇam anugṛhṇāsi dhanadhānyena durgatān //
MBh, 2, 18, 13.2 dharmakāmārtharahito rogārta iva durgataḥ //
MBh, 4, 17, 21.1 andhān vṛddhāṃstathānāthān sarvān rāṣṭreṣu durgatān /
MBh, 5, 33, 93.2 na durgato 'smīti karoti manyuṃ tam āryaśīlaṃ param āhur agryam //
MBh, 5, 132, 15.2 purā dṛṣṭvā suhṛdvargo mām apaśyat sudurgatām //
MBh, 5, 158, 24.2 sarve bhaveyuḥ siddhārthā bahu kattheta durgataḥ //
MBh, 13, 2, 15.1 na tasya viṣaye cābhūt kṛpaṇo nāpi durgataḥ /
MBh, 13, 149, 6.3 vidyāyukto hyavidyaśca dhanavān durgatastathā //
Rāmāyaṇa
Rām, Ay, 17, 27.2 duḥkhaṃ saṃvardhito moghaṃ tvaṃ hi durgatayā mayā //
Rām, Ay, 42, 23.1 te viṣaṃ pibatāloḍya kṣīṇapuṇyāḥ sudurgatāḥ /
Rām, Ay, 94, 49.1 vyasane kaccid āḍhyasya durgatasya ca rāghava /
Rām, Ki, 19, 8.2 taṃ vihāya suvitrastāḥ kasmād dravata durgatāḥ //
Rām, Su, 15, 20.2 cāritryavyapadeśāḍhyāṃ bhartṛdarśanadurgatām //
Rām, Su, 66, 6.2 duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 616.1 devadvijagurūṃs tatra sadurgatavanīpakān /
BKŚS, 18, 646.1 yāṃ ca rātriṃ bhavān suptas tasmin durgatavāṭake /
BKŚS, 19, 179.1 bhūrisāradhanāḍhyo 'pi guṇadraviṇadurgataḥ /
BKŚS, 19, 179.2 durgatebhyaḥ sudūreṇa śocanīyaḥ satām iti //
BKŚS, 20, 129.1 pramattam asahāyaṃ ca divyasāmarthyadurgatam /
BKŚS, 24, 43.2 sarasvatīva vittāḍhyād īśvarād durgataṃ gatā //
Kūrmapurāṇa
KūPur, 2, 39, 77.1 anāthaṃ durgataṃ vipraṃ nāthavantamathāpi vā /
Śatakatraya
ŚTr, 1, 56.2 prabhur dhanaparāyaṇaḥ satatadurgataḥ sajjano nṛpāṅgaṇagataḥ khalo manasi sapta śalyāni me //
Bhāratamañjarī
BhāMañj, 13, 686.2 vilokya taṃ kṛpāviṣṭo durgataṃ vinato 'bravīt //
Hitopadeśa
Hitop, 1, 15.1 tvaṃ ca atīvadurgataḥ /
Kathāsaritsāgara
KSS, 4, 1, 39.1 śiśukadvayasaṃyuktā brāhmaṇī kāpi durgatā /
KSS, 6, 1, 93.2 sudurgatāya kasmaicit tad āvābhyām adīyata //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 3.0 na ca vācyaṃ kimebhiḥ parānumānāsahiṣṇor vyarthair hetvādibhiriti yataś cārvākasyānicchorapi durgatasya daurgatyamiva balād evānumānaṃ khyātimanubadhnāti //
Āryāsaptaśatī
Āsapt, 2, 288.1 durgatagṛhiṇī tanaye karuṇārdrā priyatame ca rāgamayī /
Āsapt, 2, 289.1 durgatagehini jarjaramandirasuptaiva vandase candram /
Āsapt, 2, 296.2 jāgarayiṣyati durgatagṛhiṇī tvāṃ tad api śiśiraniśi //
Āsapt, 2, 476.2 durgatamilitā lalite bhramasi pratimandiradvāram //