Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Nāḍīparīkṣā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 11, 21.2 madādakāryaṃ kurute na kāryaṃ yena kṣato durgatimabhyupaiti //
BCar, 14, 10.1 ime duṣkṛtakarmāṇaḥ prāṇino yānti durgatim /
Mahābhārata
MBh, 1, 110, 2.2 satām api kule jātāḥ karmaṇā bata durgatim /
MBh, 3, 80, 61.2 na durgatim avāpnoti siddhiṃ prāpnoti cottamām //
MBh, 3, 80, 62.2 na durgatim avāpnoti svargaloke ca pūjyate //
MBh, 3, 81, 64.2 na durgatim avāpnoti vājapeyaṃ ca vindati //
MBh, 3, 81, 135.2 yeṣu snāto naravyāghra na durgatim avāpnuyāt /
MBh, 3, 81, 145.2 tatra snātvā naro rājan na durgatim avāpnuyāt //
MBh, 3, 81, 147.2 abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt //
MBh, 3, 82, 30.2 tatra snātvā naro rājan na durgatim avāpnuyāt //
MBh, 3, 82, 35.2 na durgatim avāpnoti svargalokaṃ ca gacchati //
MBh, 3, 82, 102.2 na durgatim avāpnoti vājapeyaṃ ca vindati //
MBh, 3, 82, 108.3 tatropaspṛśya rājendra na durgatim avāpnuyāt //
MBh, 3, 82, 112.2 abhivādya hariṃ devaṃ na durgatim avāpnuyāt //
MBh, 3, 82, 125.2 na durgatim avāpnoti vinded bahu suvarṇakam //
MBh, 3, 83, 39.2 na durgatim avāpnoti punāti ca kulaṃ naraḥ //
MBh, 3, 298, 11.2 ye hi me puruṣā bhaktā na teṣām asti durgatiḥ //
MBh, 6, BhaGī 6, 40.3 na hi kalyāṇakṛtkaściddurgatiṃ tāta gacchati //
MBh, 12, 7, 3.2 jñātīnniṣpuruṣān kṛtvā nemāṃ prāpsyāma durgatim //
MBh, 12, 153, 3.1 ajñānānnirayaṃ yāti tathājñānena durgatim /
MBh, 12, 212, 19.2 viprahāṇāya duḥkhasya durgatir hyanyathā bhavet //
MBh, 13, 69, 8.2 kathaṃ bhavān durgatim īdṛśīṃ gato narendra tad brūhi kim etad īdṛśam //
MBh, 13, 112, 11.3 ekastarati durgāṇi gacchatyekaśca durgatim //
MBh, 14, 18, 19.2 yastaṃ samabhipadyeta na sa durgatim āpnuyāt //
Rāmāyaṇa
Rām, Bā, 58, 22.2 dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati //
Rām, Utt, 79, 3.1 kathaṃ sa rājā strībhūto vartayāmāsa durgatim /
Saundarānanda
SaundĀ, 17, 35.2 bhaktvā ghṛṇāṃ kleśavijṛmbhiteṣu mṛtyorna tatrāsa na durgatibhyaḥ //
Amarakośa
AKośa, 1, 256.1 syān nārakas tu narako nirayo durgatiḥ striyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 6, 6.2 eko 'yaṃ bahumārgāya durgater deśikaḥ param //
Bodhicaryāvatāra
BoCA, 3, 30.1 durgatyuttaraṇe setuḥ sāmānyaḥ sarvayāyinām /
BoCA, 4, 9.2 tasya durgatiparyanto nāsti sattvārthaghātinaḥ //
BoCA, 4, 14.2 durgativyādhimaraṇacchedabhedādy avāpnuyām //
BoCA, 5, 27.2 upacityāpi puṇyāni muṣitā yānti durgatim //
BoCA, 7, 57.1 mānena durgatiṃ nītā mānuṣye'pi hatotsavāḥ /
BoCA, 8, 9.1 bālaiḥ sabhāgacarito niyataṃ yāti durgatim /
BoCA, 8, 11.2 atha na śrūyate teṣāṃ kupitā yānti durgatim //
BoCA, 8, 127.1 durgatirnīcatā maurkhyaṃ yayaivātmonnatīcchayā /
BoCA, 8, 146.1 durgativyāḍavaktrasthenaivāsya karuṇā jane /
BoCA, 10, 16.2 durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ //
BoCA, 10, 16.2 durgatibhyo vimucyantāṃ sarvadurgativāsinaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 492.1 yenāhaṃ durgamān mārgād dharmeṇaiva tu durgateḥ /
Divyāvadāna
Divyāv, 14, 29.2 ye buddhaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 30.1 ye dharmaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 31.1 ye saṃghaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 33.1 ye buddhaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 34.1 ye dharmaṃ śaraṇam yānti na te gacchanti durgatim /
Divyāv, 14, 35.1 ye saṃghaṃ śaraṇam yānti na te gacchanti durgatim /
Kirātārjunīya
Kir, 18, 30.1 saṃnibaddham apahartum ahāryaṃ bhūri durgatibhayaṃ bhuvanānām /
Kūrmapurāṇa
KūPur, 2, 40, 22.2 tatra snātvā naro rājan durgatiṃ naiva gacchati //
Liṅgapurāṇa
LiPur, 1, 92, 68.2 na durgatimavāpnoti kalmaṣaiś ca vimucyate //
LiPur, 1, 92, 81.1 na punardurgatiṃ yāti dṛṣṭvainaṃ vyāghramīśvaram /
LiPur, 1, 92, 86.2 dṛṣṭvaitanmanujo devi na durgatimato vrajet //
Matsyapurāṇa
MPur, 136, 24.2 durgatāvanayagrastaṃ bhokṣyāmo'dya mahānidhim //
Kathāsaritsāgara
KSS, 1, 2, 51.2 guṇarāgāgatāṃ tasya rūpiṇīmiva durgatim //
KSS, 4, 1, 42.2 brāhmaṇī kulajā cāham īdṛśīṃ durgatiṃ gatā //
KSS, 5, 2, 77.2 tanna śaknomyahaṃ draṣṭuṃ suhṛdbāndhavadurgatim //
Kālikāpurāṇa
KālPur, 56, 68.1 na tasya durgatiḥ kvāpi jāyate tasya dūṣaṇam /
Rājanighaṇṭu
RājNigh, Pipp., 262.1 yaḥ saumyena sadāśayena kalayan divyāgamānāṃ janair durgrāhaṃ mahimānam āśu nudate svaṃ jagmuṣāṃ durgatīḥ /
Skandapurāṇa
SkPur, 21, 57.2 yatra tatra mṛto vyāsa na durgatimavāpnuyāt //
Sūryaśatakaṭīkā
Āryāsaptaśatī
Āsapt, 2, 487.1 lakṣmīḥ śikṣayati guṇān amūn punar durgatir vidhūnayati /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 65.1 kiṃ kṛtaṃ tādṛśaṃ pāpaṃ yenaivaṃ durgatiṃ gataḥ /
Haribhaktivilāsa
HBhVil, 3, 59.2 yasya smaraṇamātreṇa na moho na ca durgatiḥ /
HBhVil, 4, 345.3 sa durgatim avāpnoti pūjanaṃ tasya niṣphalam //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 1.1 agaṇitamahimāyai sādhakānandadāyai sakalavibhavasiddhyai durgatidhvāntahantryai /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 186.2 yaḥ kaścit bhikṣavo 'nāgate 'dhvani kulaputro vā kuladuhitā vā imaṃ saddharmapuṇḍarīkaṃ sūtraparivartaṃ śroṣyati śrutvā ca na kāṅkṣiṣyati na vicikitsiṣyati viśuddhacittaścādhimokṣyate tena tisṛṇāṃ durgatīnāṃ dvāraṃ pithitaṃ bhaviṣyati /
SDhPS, 18, 133.1 ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca hīnāḥ praṇītāśca suvarṇā durvarṇāḥ sugatau durgatau ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti ye ca adhastādavīcyāmūrdhvaṃ ca yāvad bhavāgraṃ sattvāḥ prativasanti tān sarvān sva ātmabhāve drakṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 106, 8.1 daurbhāgyaṃ durgatiścaiva dāridryaṃ śokabandhanam /
SkPur (Rkh), Revākhaṇḍa, 228, 7.2 uttamaścādhamārthe vai kurvandurgatimāpnuyāt //