Occurrences
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Dhanvantarinighaṇṭu
Rājanighaṇṭu
Haribhaktivilāsa
Janmamaraṇavicāra
Saddharmapuṇḍarīkasūtra
Atharvaveda (Śaunaka)
AVŚ, 8, 6, 12.2 arāyān bastavāsino durgandhīṃl lohitāsyān makakān nāśayāmasi //
Chāndogyopaniṣad
ChU, 1, 2, 2.3 tasmāt tenobhayaṃ jighrati surabhi ca durgandhi ca /
ChU, 1, 2, 9.1 naivaitena surabhi na durgandhi vijānāti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 60, 5.4 surabhi cainena jighrati durgandhi ca //
JUB, 2, 3, 9.5 surabhi ca hy enena jighrati durgandhi ca //
Mahābhārata
MBh, 12, 148, 23.3 ye durgandhīni sevante tathāgandhā bhavanti te //
MBh, 12, 316, 42.2 carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ //
Manusmṛti
ManuS, 6, 76.2 carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 2, 20.1 stanye tridoṣamaline durgandhyāmaṃ jalopamam /
Kāmasūtra
KāSū, 5, 1, 16.28 īrṣyālupūticokṣaklībadīrghasūtrakāpuruṣakubjavāmanavirūpamaṇikāragrāmyadurgandhirogivṛddhabhāryāśceti //
Matsyapurāṇa
MPur, 100, 12.1 vapurapyabhūttava punaḥ puruṣāṅgasaṃdhir durgandhisattvabhujagāvaraṇaṃ samantāt /
Suśrutasaṃhitā
Su, Sū., 14, 21.2 tatra phenilam aruṇaṃ kṛṣṇaṃ paruṣaṃ tanu śīghragam askandi ca vātena duṣṭaṃ nīlaṃ pītaṃ haritaṃ śyāvaṃ visramaniṣṭaṃ pipīlikāmakṣikāṇāmaskandi ca pittaduṣṭaṃ gairikodakapratīkāśaṃ snigdhaṃ śītalaṃ bahalaṃ picchilaṃ cirasrāvi māṃsapeśīprabhaṃ ca śleṣmaduṣṭaṃ sarvalakṣaṇasaṃyuktaṃ kāñjikābhaṃ viśeṣato durgandhi ca saṃnipātaduṣṭaṃ dvidoṣaliṅgaṃ saṃsṛṣṭam //
Su, Nid., 16, 14.2 durgandhīni sakṛṣṇāni prakledīni mṛdūni ca //
Su, Śār., 2, 14.2 durgandhipūyasaṃkāśe majjatulye tathārtave //
Su, Utt., 40, 10.2 durgandhyuṣṇaṃ vegavanmāṃsatoyaprakhyaṃ bhinnaṃ svinnadeho 'titīkṣṇam //
Su, Utt., 40, 17.2 purīṣaṃ bhṛśadurgandhi vicchinnaṃ cāmasaṃjñakam //
Viṣṇupurāṇa
ViPur, 3, 16, 10.2 durgandhi phenilaṃ cāmbu śrāddhayogyaṃ na pārthiva //
Viṣṇusmṛti
ViSmṛ, 96, 46.1 durgandhi ca //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 160.2 kuṣṭhakaṇḍūjvarahare mehadurgandhināśane //
Rājanighaṇṭu
RājNigh, 12, 117.2 kuṣṭhakaṇḍūjvarahare mehadurgandhināśane //
Haribhaktivilāsa
HBhVil, 1, 58.2 kāladanto 'sitauṣṭhaś ca durgandhiśvāsavāhakaḥ //
Janmamaraṇavicāra
JanMVic, 1, 97.3 carmāvanaddhaṃ durgandhi pūrṇaṃ mūtrapurīṣayoḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 17, 41.1 na tasya jātiśatasahasrairapi pūti mukhaṃ bhavati na durgandhi //