Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Madanapālanighaṇṭu
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 65, 30.1 śaucārthaṃ yo nadīṃ cakre durgamāṃ bahubhir jalaiḥ /
MBh, 1, 199, 49.11 prasādād eva te vīra śūnyaṃ rāṣṭraṃ sudurgamam /
MBh, 3, 82, 42.1 atha vedīṃ samāsādya naraḥ paramadurgamām /
MBh, 3, 140, 8.2 durgamāḥ parvatāḥ pārtha samādhiṃ paramaṃ kuru //
MBh, 3, 144, 22.1 bahavaḥ parvatā bhīma viṣamā himadurgamāḥ /
MBh, 3, 155, 30.1 uparyupari śailasya guhāḥ paramadurgamāḥ /
MBh, 3, 155, 30.2 sudurgamāṃs te subahūn sukhenaivābhicakramuḥ //
MBh, 3, 214, 12.1 sā tatra sahasā gatvā śailapṛṣṭhaṃ sudurgamam /
MBh, 6, 15, 33.1 pārśvataḥ ke 'bhyavartanta gacchanto durgamāṃ gatim /
MBh, 7, 102, 42.3 padavīṃ durgamāṃ ghorām agamyām akṛtātmabhiḥ //
MBh, 7, 131, 134.2 nidhanam upagatair mahī kṛtābhūd giriśikharair iva durgamātiraudrā //
MBh, 9, 4, 41.1 taistvayaṃ racitaḥ panthā durgamo hi punar bhavet /
MBh, 9, 31, 59.1 aham adya gamiṣyāmi vairasyāntaṃ sudurgamam /
MBh, 9, 32, 15.3 adya pāraṃ gamiṣyāmi vairasya bhṛśadurgamam //
MBh, 9, 60, 10.1 vairasya ca gataḥ pāraṃ tvam ihānyaiḥ sudurgamam /
MBh, 10, 3, 32.2 gamayiṣyāmi pāñcālān padavīm adya durgamām //
MBh, 10, 8, 138.2 durgamāṃ padavīṃ kṛtvā pitur āsīd gatajvaraḥ //
MBh, 12, 175, 25.2 durgamatvād anantatvād iti me viddhi mānada //
MBh, 12, 289, 35.2 durgamaṃ sthānam āpnoti hitvā deham imaṃ nṛpa //
MBh, 12, 289, 51.2 śvabhravat toyahīnaṃ ca durgamaṃ bahukaṇṭakam //
MBh, 13, 147, 4.1 saṃśayaḥ sugamo rājan nirṇayastvatra durgamaḥ /
MBh, 14, 30, 31.3 āsthitaḥ sumahābhāgo yayau siddhiṃ ca durgamām //
MBh, 18, 2, 23.1 dadarśoṣṇodakaiḥ pūrṇāṃ nadīṃ cāpi sudurgamām /
Rāmāyaṇa
Rām, Bā, 47, 6.1 kimarthaṃ ca naraśreṣṭhau samprāptau durgame pathi /
Rām, Ay, 24, 17.1 ahaṃ gamiṣyāmi vanaṃ sudurgamaṃ mṛgāyutaṃ vānaravāraṇair yutam /
Rām, Ki, 27, 39.1 śokaś ca mama vistīrṇo varṣāś ca bhṛśadurgamāḥ /
Rām, Ki, 27, 40.1 ayātrāṃ caiva dṛṣṭvemāṃ mārgāṃś ca bhṛśadurgamān /
Rām, Ki, 40, 7.1 ye kecana samuddeśās tasyāṃ diśi sudurgamāḥ /
Rām, Ki, 42, 24.1 krauñcaṃ tu girim āsādya bilaṃ tasya sudurgamam /
Rām, Ki, 42, 58.1 sa hi somagirir nāma devānām api durgamaḥ /
Rām, Ki, 52, 32.1 idaṃ hi māyāvihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam /
Rām, Yu, 57, 58.2 hataiśca kapirakṣobhir durgamā vasudhābhavat //
Rām, Yu, 75, 10.1 uktaśca durgamaḥ pāraḥ kāryāṇāṃ rākṣasa tvayā /
Rām, Yu, 109, 7.2 ayodhyām āyato hyeṣa panthāḥ paramadurgamaḥ //
Amarakośa
AKośa, 2, 18.2 prāntaraṃ dūraśūnyo 'dhvā kāntāraṃ vartma durgamam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 483.1 vayaṃ tu durgamān mārgāt prakṣīṇasvalpasainikāḥ /
BKŚS, 18, 492.1 yenāhaṃ durgamān mārgād dharmeṇaiva tu durgateḥ /
BKŚS, 19, 88.1 yady asau durgamaḥ śailas tatas taṃ sukumārikā /
BKŚS, 20, 357.2 badarīkhadiraprāyakāntāratarudurgamaḥ //
BKŚS, 22, 248.2 svargavad brahmaghātena tena sā durgamā tvayā //
BKŚS, 28, 40.2 tad dinaṃ gamayāmi sma dīrghabandhanadurgamam //
Kūrmapurāṇa
KūPur, 1, 45, 12.2 prākārairdaśabhiryuktaṃ durādharṣaṃ sudurgamam //
KūPur, 1, 47, 49.1 tatra nārāyaṇasyānyad durgamaṃ duratikramam /
Liṅgapurāṇa
LiPur, 1, 21, 50.2 durgamāya maheśāya krodhāya kapilāya ca //
LiPur, 1, 98, 50.1 durgamo durlabho durgaḥ sarvāyudhaviśāradaḥ /
Matsyapurāṇa
MPur, 47, 150.2 vibhrāntāya mahāntāya arṇave durgamāya ca //
MPur, 169, 11.2 te durgamāḥ śailacitā mlecchadeśā vikalpitāḥ //
Suśrutasaṃhitā
Su, Cik., 30, 7.2 caratyamoghasaṃkalpo nabhasyambudadurgame //
Śatakatraya
ŚTr, 2, 56.1 kāminīkāyakāntāre kucaparvatadurgame /
Bhāratamañjarī
BhāMañj, 5, 233.1 sā senā pāṇḍuputrāṇāṃ mattadviradadurgamā /
BhāMañj, 6, 388.2 śirobhirbhūmipālānāṃ durgamāṃ vasudhāṃ vyadhāt //
BhāMañj, 7, 321.2 mitho rathāgre kurvāṇā rudhirāvartadurgamam //
BhāMañj, 13, 1399.2 durgamaṃ nābhijānanti gaṇayanti na ca śramam //
BhāMañj, 16, 46.2 indraprasthaṃ vrajanprāpa durgamāṃ vikaṭāṭavīm //
Kathāsaritsāgara
KSS, 2, 1, 56.2 dadarśānātham ātmānaṃ durgamādritaṭasthitam //
KSS, 2, 4, 44.2 svaprajñāmiva sattāḍhyāṃ svanītimiva durgamām //
KSS, 2, 4, 131.1 ityukto lohajaṅghena laṅkāmālokya durgamām /
KSS, 3, 4, 349.2 yayau ca sa tayā rātryā durgamāṃ ṣaṣṭiyojanīm //
KSS, 4, 2, 87.1 kastvaṃ kiṃ cāgato 'syetāṃ bhūmim atyantadurgamām /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 5.1 kecitsanti nighaṇṭavo'tilaghavaḥ kecinmahāntaḥ pare kecid durgamanāmakāḥ katipaye bhāvasvabhāvojjhitāḥ /
Rājanighaṇṭu
RājNigh, 2, 10.2 ghoraghoṣi khadirādidurgamaṃ kṣātram etad uditaṃ pinākinā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 20.2 durgamaṃ merupṛṣṭhaṃ sa līlayaiva gato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 46, 21.2 durgamaṃ śatruvargasya tadā pārthivasattama //
SkPur (Rkh), Revākhaṇḍa, 198, 38.2 durgamāmāpadaṃ prāpya nijakarmasamudbhavām //