Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Manusmṛti
Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 3, 3, 22.1 parigṛhya śubhāṃ vṛttim etāṃ durjanavarjitām /
Mahābhārata
MBh, 1, 68, 13.68 kiṃ kāraṇaṃ pravekṣyāmo nagaraṃ durjanair vṛtam /
MBh, 1, 69, 11.2 tathā parivadann anyāṃstuṣṭo bhavati durjanaḥ /
MBh, 1, 69, 14.2 yatra durjana ityāha durjanaḥ sajjanaṃ svayam /
MBh, 1, 69, 14.2 yatra durjana ityāha durjanaḥ sajjanaṃ svayam /
MBh, 1, 82, 5.10 durjanaḥ sajjanaṃ dveṣṭi durbalo balavattaram /
MBh, 5, 33, 96.2 mattonmattair durjanaiścāpi vādaṃ yaḥ prajñāvān varjayet sa pradhānaḥ //
MBh, 5, 122, 42.1 śreyaste durjanāt tāta pāṇḍavaiḥ saha saṃgamaḥ /
MBh, 12, 37, 31.1 na durjane dauṣkule vā vratair vā yo na saṃskṛtaḥ /
MBh, 12, 115, 20.1 vigarhaṇāṃ paramadurātmanā kṛtāṃ saheta yaḥ saṃsadi durjanānnaraḥ /
MBh, 12, 221, 66.2 asevanta bhujiṣyā vai durjanācaritaṃ vidhim //
Manusmṛti
ManuS, 9, 13.1 pānaṃ durjanasaṃsargaḥ patyā ca viraho 'ṭanam /
ManuS, 12, 79.1 bandhupriyaviyogāṃś ca saṃvāsaṃ caiva durjanaiḥ /
Amaruśataka
AmaruŚ, 1, 97.2 ātmadrohiṇi durjanaiḥ pralapitaṃ karṇe'niśaṃ mā kṛthāś chinnasneharasā bhavanti puruṣā duḥkhānuvartyāḥ punaḥ //
Bodhicaryāvatāra
BoCA, 5, 12.1 kiyato mārayiṣyāmi durjanān gaganopamān /
BoCA, 5, 19.2 evaṃ durjanamadhyastho rakṣec cittavraṇaṃ sadā //
BoCA, 5, 21.1 anena hi vihāreṇa viharan durjaneṣvapi /
Bṛhatkathāślokasaṃgraha
BKŚS, 28, 65.1 punar āha sa te bhartā chāttratvād durjanaḥ kila /
Harṣacarita
Harṣacarita, 1, 64.1 jānāsyeva yādṛśyo visaṃsthulā guṇavatyapi jane durjanavannirdākṣiṇyāḥ kṣaṇabhaṅginyo duratikramaṇīyā na ramaṇīyā daivasya vāmā vṛttayaḥ //
Harṣacarita, 2, 26.1 yato bhavantamantareṇānyathā cānyathā cāyaṃ cakravartī durjanairgrāhita āsīt //
Kumārasaṃbhava
KumSaṃ, 2, 40.2 śāmyet pratyapakāreṇa nopakāreṇa durjanaḥ //
Kūrmapurāṇa
KūPur, 2, 11, 49.1 aśubhe durjanākrānte maśakādisamanvite /
Liṅgapurāṇa
LiPur, 1, 8, 80.2 aśubhe durjanākrānte maśakādisamanvite //
LiPur, 1, 36, 71.1 prasīda parameśāna durlabhā durjanairdvija /
LiPur, 1, 37, 26.2 duṣprāpye durjanaiḥ puṇyaiḥ sanakādyairagocare //
LiPur, 1, 79, 6.1 abhakṣyabhakṣī sampūjya yākṣaṃ prāpnoti durjanaḥ /
LiPur, 1, 85, 216.1 viḍvarāhaiś ca cāṇḍālairdurjanaiḥ kukkuṭairapi /
Matsyapurāṇa
MPur, 148, 69.2 durjaneṣu kṛtaṃ sāma mahadyāti ca vandhyatām //
MPur, 148, 71.1 manyante durjanā nityaṃ sāma cāpi bhayodayāt /
MPur, 148, 71.2 tasmād durjanam ākrāntuṃ śreyānpauruṣasaṃśrayaḥ //
MPur, 148, 72.2 durjanaḥ sujanatvāya kalpate na kadācana //
MPur, 150, 84.2 nirbibhedābhijātasya hṛdayaṃ durjano yathā //
MPur, 151, 21.2 nirākṛtaṃ tamālokya durjane praṇayaṃ yathā //
MPur, 153, 4.1 durjanairlabdharandhrasya puruṣasya kutaḥ kriyāḥ /
Viṣṇupurāṇa
ViPur, 5, 6, 42.2 maitrīva pravare puṃsi durjanena prayojitā //
Śatakatraya
ŚTr, 1, 21.2 kiṃ sarpair yadi durjanāḥ kimu dhanair vidyā 'navadyā yadi vrīḍā cet kimu bhūṣaṇaiḥ sukavitā yady asti rājyena kim //
ŚTr, 1, 22.1 dākṣiṇyaṃ svajane dayā parijane śāṭhyaṃ sadā durjane prītiḥ sādhujane nayo nṛpajane vidvajjane cārjavam /
ŚTr, 1, 53.1 durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san /
ŚTr, 1, 54.2 tejasviny avaliptatā mukharatā vaktaryaśaktiḥ sthire tat ko nāma guṇo bhavet sa guṇināṃ yo durjanair nāṅkitaḥ //
ŚTr, 1, 70.2 kṣāntyaivākṣeparukṣākṣaramukharamukhān durjanān dūṣayantaḥ santaḥ sāścaryacaryā jagati bahumatāḥ kasya nābhyarcanīyāḥ //
ŚTr, 3, 33.2 lokair matsaribhir guṇā vanabhuvo vyālair nṛpā durjanairasthairyeṇa vibhūtayo 'pyapahatā grastaṃ na kiṃ kena vā //
ŚTr, 3, 56.2 navaghanamadhupānabhrāntasarvendriyāṇāmavinayamanumantuṃ notsahe durjanānām //
Bhāratamañjarī
BhāMañj, 13, 313.2 haredarthānna sādhubhyaḥ saṃśrayeta na durjanam //
BhāMañj, 13, 444.2 pade mahati vinyastāḥ saṃśayāyaiva durjanāḥ //
Garuḍapurāṇa
GarPur, 1, 108, 26.1 tyaja durjanasaṃsargaṃ bhaja sādhusamāgamam /
GarPur, 1, 109, 16.1 hīnadurjanasaṃsarga atyantavirahādaraḥ /
GarPur, 1, 109, 18.2 kaḥ kālasya na gocarāntaragataḥ ko 'rtho gato gauravaṃ ko vā durjanavāgurānipatitaḥ kṣemeṇa yātaḥ pumān //
GarPur, 1, 109, 31.1 durjanāḥ śilpino dāsā duṣṭāśca paṭahāḥ striyaḥ /
GarPur, 1, 112, 15.1 durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san /
GarPur, 1, 115, 49.1 durjanasya hi saṃgena sujano 'pi vinaśyati /
Hitopadeśa
Hitop, 1, 81.1 durjanena samaṃ sakhyaṃ vairaṃ cāpi na kārayet /
Hitop, 1, 82.1 athavā sthitir iyaṃ durjanānām /
Hitop, 1, 83.2 durjanaḥ priyavādī ca naitad viśvāsakāraṇam /
Hitop, 1, 90.1 durjanaḥ parihartavyo vidyayālaṃkṛto 'pi san /
Hitop, 1, 93.6 mṛdghaṭavat sukhabhedyo duḥsaṃdhānaśca durjano bhavati /
Hitop, 2, 137.4 durjano nārjavaṃ yāti sevyamāno 'pi nityaśaḥ /
Hitop, 2, 153.4 kaḥ kālasya bhujāntaraṃ na ca gataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Hitop, 2, 156.10 kiṃ vā durjanaceṣṭitaṃ na vety etad vyavahārān nirṇetuṃ na śakyate /
Hitop, 2, 156.12 durjanagamyā nāryaḥ prāyeṇāpātrabhṛd bhavati rājā /
Hitop, 2, 164.4 antarbhūtaviṣo bahir madhumayaś cātīva māyāpaṭuḥ ko nāmāyam apūrvanāṭakavidhir yaḥ śikṣito durjanaiḥ //
Hitop, 2, 165.3 itthaṃ tad bhuvi nāsti yasya vidhinā nopāyacintā kṛtā manye durjanacittavṛttiharaṇe dhātāpi bhagnodyamaḥ //
Hitop, 3, 15.15 pālayann api bhūpālaḥ prahasann api durjanaḥ //
Hitop, 3, 22.4 kintv ayaṃ durjano bakaḥ /
Hitop, 3, 23.2 na sthātavyaṃ na gantavyaṃ durjanena samaṃ kvacit /
Hitop, 3, 24.25 durjanair ucyamānāni saṃmatāni priyāṇy api /
Hitop, 3, 25.1 durjanatvaṃ ca bhavato vākyād eva jñātam /
Hitop, 4, 59.3 ātmaupamyena yo vetti durjanaṃ satyavādinam /
Hitop, 4, 107.4 mṛdghaṭavat sukhabhedyo duḥsaṃdhānaś ca durjano bhavati /
Hitop, 4, 111.1 durjanadūṣitamanasaḥ sujaneṣv api nāsti viśvāsaḥ /
Kathāsaritsāgara
KSS, 5, 1, 204.2 mithyā vadanti doṣaṃ hi durjanā guṇamatsarāḥ //
KSS, 5, 1, 226.1 durjanotpāditāvadyaviraktīkṛtacetasi /
KSS, 5, 1, 228.1 itthaṃ saccaritāvalokanalasadvidveṣavācālitā mithyādūṣaṇam evam eva dadati prāyaḥ satāṃ durjanāḥ /
KSS, 5, 1, 229.2 na sveccham arhasi ciraṃ khalu kanyakātvam āsevituṃ sulabhadurjanaduṣpravādam //
KSS, 5, 2, 153.2 ante vikāraghorāṃ ca durjanairiva saṃgatim //
Rasaratnasamuccaya
RRS, 10, 4.2 durjanapraṇipātena dhiglakṣam api māninām //
Rasendracūḍāmaṇi
RCūM, 5, 98.2 durjanapraṇipātena dhig lakṣamapi māninām //
Skandapurāṇa
SkPur, 13, 95.2 sādhūpacārānsahasā kṛtārtha iva durjanaḥ //
Ānandakanda
ĀK, 1, 26, 151.1 durjanapraṇipātena dhiglakṣamapi māninām /
Āryāsaptaśatī
Āsapt, 2, 271.1 durjanasahavāsād api śīlotkarṣaṃ na sajjanas tyajati /
Āsapt, 2, 640.2 dviradasya durjanasya ca madaṃ cakāraiva dānam api //
Āsapt, 2, 647.1 sajjana eva hi vidyā śobhanāyai bhavati durjane moghā /
Āsapt, 2, 654.2 sakhi durjanasya bhūtiḥ prasarati dūraṃ jvarasyeva //
Śukasaptati
Śusa, 1, 8.11 kautukānveṣiṇo nityaṃ durjanā vyasanāgame /
Śusa, 5, 7.1 hasannapi nṛpo hanti mānayannapi durjanaḥ /
Śusa, 21, 13.1 durjanajanānāṃ saṃge kāyatyāgo 'pi bhavati vibudhānām /
Śusa, 23, 32.6 kaḥ kālasya na gocarāntaragataḥ ko 'rthī gato gauravaṃ ko vā durjanavāgurāsu patitaḥ kṣemeṇa yātaḥ pumān //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 60.1 sadā durjanasaṃyuktaḥ kāmacārī dvijādhamaḥ /
GokPurS, 12, 63.2 alijaṅgho 'pi durmedhā nityaṃ durjanasaṅgataḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 66.1 varjayed durjanaprāntaṃ vahnistrīpathisevanam /
Mugdhāvabodhinī
MuA zu RHT, 9, 1.2, 1.2 niśāhnoriva kartā ca durjanaiḥ sahanālayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 87.2 udyānavāṭikānāṃ ca chettāro ye ca durjanāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 99.2 yathā durjanasaṃsargāt sujano yāti lāghavam //
Sātvatatantra
SātT, 2, 21.2 śrīsatyasena iti durjanayakṣarakṣān yas tān apāharad asau suranāthamitraḥ //