Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 78, 30.3 tasmājjarā tvām acirād dharṣayiṣyati durjayā //
MBh, 1, 128, 4.15 yajñasenaḥ śarān ghorān vavarṣa yudhi durjayaḥ /
MBh, 1, 128, 4.33 so 'tividdho maheṣvāsaḥ pārṣato yudhi durjayaḥ /
MBh, 1, 155, 29.1 droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam /
MBh, 1, 179, 14.11 tataḥ paścān mahātejāḥ pāṇḍavo raṇadurjayaḥ //
MBh, 1, 192, 7.167 dhṛṣṭadyumnaḥ śikhaṇḍī ca yamau ca yudhi durjayau /
MBh, 2, 22, 14.2 abhyāsaghātī saṃdṛśyo durjayaḥ sarvarājabhiḥ //
MBh, 2, 22, 15.2 śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ //
MBh, 3, 46, 30.2 sarve sarvāstravidvāṃso devair api sudurjayāḥ //
MBh, 3, 195, 31.1 dadyāṃ vittaṃ dvijāgryebhyaḥ śatrūṇāṃ cāpi durjayaḥ /
MBh, 3, 213, 19.2 tvayā devendra nirdiṣṭaṃ patim icchāmi durjayam //
MBh, 4, 44, 8.2 vijigye tarasā saṃkhye senāṃ cāsya sudurjayām //
MBh, 4, 53, 16.2 kopaṃ nārhasi naḥ kartuṃ sadā samaradurjaya //
MBh, 5, 10, 17.2 vyāptaṃ jagad idaṃ sarvaṃ tejasā tava durjaya //
MBh, 5, 30, 18.2 yo durjayo devitavyena saṃkhye sa citrasenaḥ kuśalaṃ tāta vācyaḥ //
MBh, 5, 49, 39.1 śiśubhir durjayaiḥ saṃkhye draupadeyair mahātmabhiḥ /
MBh, 5, 56, 32.1 uttamaujāśca pāñcālyo yudhāmanyuśca durjayaḥ /
MBh, 5, 56, 37.1 pitāmahaṃ ca droṇaṃ ca kṛpaṃ karṇaṃ ca durjayam /
MBh, 6, 15, 34.2 durjayānām anīkāni nājayaṃstarasā yudhi //
MBh, 6, 19, 7.1 eṣa vyūhāmi te rājan vyūhaṃ paramadurjayam /
MBh, 6, 50, 13.2 svān apyādadate svāśca śūrāḥ samaradurjayāḥ //
MBh, 6, 51, 16.1 sa taiḥ parivṛtaḥ śūraiḥ śūro yudhi sudurjayaiḥ /
MBh, 6, 68, 1.3 bhīṣmam āśu maheṣvāsam āsasāda sudurjayam //
MBh, 6, 68, 5.2 pitāputrau maheṣvāsāvabhyavartata durjayau //
MBh, 6, 68, 9.2 putrāṇāṃ te rathānīkaṃ pratyudyātāḥ sudurjayāḥ //
MBh, 6, 77, 3.2 trigartarājaśca balī māgadhaśca sudurjayaḥ //
MBh, 6, 81, 25.2 āvārayāmāsa hi śalya enaṃ śastreṇa ghoreṇa sudurjayena //
MBh, 6, 84, 14.2 aparājitaḥ paṇḍitako viśālākṣaḥ sudurjayaḥ //
MBh, 6, 86, 26.1 tad anīkaṃ mahābāho bhittvā paramadurjayam /
MBh, 6, 86, 29.2 jaghnuste vai parānīkaṃ durjayaṃ samare paraiḥ //
MBh, 6, 93, 1.3 duḥśāsanaśca putraste sūtaputraśca durjayaḥ //
MBh, 6, 94, 10.1 nivātakavacān yuddhe vāsavenāpi durjayān /
MBh, 6, 95, 38.1 evaṃ te 'pi mahāvyūhaṃ prativyūhya sudurjayam /
MBh, 6, 103, 26.2 yasya te bhrātaraḥ śūrā durjayāḥ śatrusūdanāḥ //
MBh, 6, 106, 28.1 ubhau hi rathināṃ śreṣṭhāvubhau bhārata durjayau /
MBh, 7, 9, 27.2 śatrūṇāṃ kadanaṃ kurvañ jetāsau durjayo yudhi //
MBh, 7, 10, 17.2 trigartānmālavāṃścaiva daradāṃśca sudurjayān //
MBh, 7, 22, 16.2 kāmbojaiḥ śabalair aśvair abhyavartata durjayaḥ //
MBh, 7, 53, 26.1 karṇo bhūriśravā drauṇir vṛṣasenaśca durjayaḥ /
MBh, 7, 57, 6.1 mā viṣāde manaḥ pārtha kṛthāḥ kālo hi durjayaḥ /
MBh, 7, 57, 12.1 daśa caikā ca tāḥ kṛṣṇa akṣauhiṇyaḥ sudurjayāḥ /
MBh, 7, 61, 38.2 uttamaujāśca pāñcālyo yudhāmanyuśca durjayaḥ //
MBh, 7, 70, 50.2 kṛpaśca vṛṣasenaśca śalaḥ śalyaśca durjayaḥ //
MBh, 7, 95, 45.1 kāmbojasainyaṃ vidrāvya durjayaṃ yudhi bhārata /
MBh, 7, 103, 37.1 nivātakavacā yena devair api sudurjayāḥ /
MBh, 7, 124, 23.1 tava krodhahataḥ pūrvaṃ devair api sudurjayaḥ /
MBh, 7, 129, 7.1 tathaiva nakulo dhīmān sahadevaśca durjayaḥ /
MBh, 7, 133, 60.2 ete cānye ca rājāno devair api sudurjayāḥ //
MBh, 7, 161, 29.2 tathā carantaṃ saṃgrāme bhṛśaṃ samaradurjayam //
MBh, 7, 171, 14.2 vardhate caiva tad ghoraṃ drauṇer astraṃ sudurjayam //
MBh, 8, 5, 18.1 yaś cājaiṣīd atibalān amitrān api durjayān /
MBh, 8, 22, 11.1 te 'paśyan vihitaṃ vyūhaṃ dharmarājena durjayam /
MBh, 8, 28, 42.2 digambarāmbhasāṃ karṇa samudrasthā hi durjayāḥ /
MBh, 8, 31, 13.1 gāndhāribhir asaṃbhrāntaiḥ pārvatīyaiś ca durjayaiḥ /
MBh, 8, 31, 65.2 nakulaḥ sahadevaś ca tiṣṭhato yudhi durjayau //
MBh, 8, 32, 40.1 cakrarakṣau tu karṇasya putrau māriṣa durjayau /
MBh, 8, 46, 6.1 anujñātaṃ mahāvīryaṃ rameṇāstreṣu durjayam /
MBh, 8, 50, 7.1 hatvā sudurjayaṃ karṇaṃ tvam adya niśitaiḥ śaraiḥ /
MBh, 8, 50, 60.1 ayoratnir mahābāhur vyūḍhoraskaḥ sudurjayaḥ /
MBh, 8, 57, 31.2 gāndhārāś ca yayā dhṛtyā jitāḥ saṃkhye sudurjayāḥ //
MBh, 8, 62, 47.1 rathī dvipasthena hato 'pataccharaiḥ krāthādhipaḥ parvatajena durjayaḥ /
MBh, 9, 7, 23.2 madrakaiḥ sahito vīraiḥ karṇaputraiśca durjayaiḥ //
MBh, 10, 8, 47.2 nanāda balavannādaṃ jighāṃsustān sudurjayān //
MBh, 11, 22, 18.1 taṃ mattam iva mātaṅgaṃ vīraṃ paramadurjayam /
MBh, 12, 70, 32.2 evaṃvṛttaḥ prajā rakṣan svargaṃ jetāsi durjayam //
MBh, 12, 72, 23.2 sāntvayan parirakṣaṃśca svargam āpsyasi durjayam //
MBh, 12, 101, 16.2 anena vidhinā rājañ jigīṣetāpi durjayān //
MBh, 12, 185, 1.3 sa dahed agnivad doṣāñ jayel lokāṃśca durjayān //
MBh, 12, 187, 56.2 tatra tatra visṛṣṭeṣu durjayeṣvakṛtātmabhiḥ //
MBh, 12, 272, 9.1 tat prekṣya tādṛśaṃ rūpaṃ trailokyenāpi durjayam /
MBh, 12, 272, 35.1 tad enam asuraśreṣṭhaṃ trailokyenāpi durjayam /
MBh, 12, 289, 48.1 aratiṃ durjayāṃ caiva ghorāṃ tṛṣṇāṃ ca pārthiva /
MBh, 12, 289, 48.2 sparśān sarvāṃstathā tandrīṃ durjayāṃ nṛpasattama //
MBh, 12, 290, 5.2 mānuṣān durjayān kṛtsnān paiśācān viṣayāṃstathā //
MBh, 12, 315, 32.2 teṣām apyabhavat putraḥ samāno nāma durjayaḥ //
MBh, 13, 2, 11.1 suvīrasya tu putro 'bhūt sarvasaṃgrāmadurjayaḥ /
MBh, 13, 33, 25.2 durdharā pṛthivī mūrdhnā durjayā brāhmaṇā bhuvi //
MBh, 13, 35, 20.2 avāryā setunā gaṅgā durjayā brāhmaṇā bhuvi //
MBh, 14, 4, 17.2 indrād anavaraḥ śrīmān devair api sudurjayaḥ //