Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 1, 17, 53.1 kulasya vā bhaved rājyaṃ kulasaṃgho hi durjayaḥ /
Carakasaṃhitā
Ca, Sū., 18, 27.2 jvarānte durjayo 'ntāya śothastasyopajāyate //
Mahābhārata
MBh, 1, 78, 30.3 tasmājjarā tvām acirād dharṣayiṣyati durjayā //
MBh, 1, 128, 4.15 yajñasenaḥ śarān ghorān vavarṣa yudhi durjayaḥ /
MBh, 1, 128, 4.33 so 'tividdho maheṣvāsaḥ pārṣato yudhi durjayaḥ /
MBh, 1, 155, 29.1 droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam /
MBh, 1, 179, 14.11 tataḥ paścān mahātejāḥ pāṇḍavo raṇadurjayaḥ //
MBh, 1, 192, 7.167 dhṛṣṭadyumnaḥ śikhaṇḍī ca yamau ca yudhi durjayau /
MBh, 2, 22, 14.2 abhyāsaghātī saṃdṛśyo durjayaḥ sarvarājabhiḥ //
MBh, 2, 22, 15.2 śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ //
MBh, 3, 46, 30.2 sarve sarvāstravidvāṃso devair api sudurjayāḥ //
MBh, 3, 195, 31.1 dadyāṃ vittaṃ dvijāgryebhyaḥ śatrūṇāṃ cāpi durjayaḥ /
MBh, 3, 213, 19.2 tvayā devendra nirdiṣṭaṃ patim icchāmi durjayam //
MBh, 4, 44, 8.2 vijigye tarasā saṃkhye senāṃ cāsya sudurjayām //
MBh, 4, 53, 16.2 kopaṃ nārhasi naḥ kartuṃ sadā samaradurjaya //
MBh, 5, 10, 17.2 vyāptaṃ jagad idaṃ sarvaṃ tejasā tava durjaya //
MBh, 5, 30, 18.2 yo durjayo devitavyena saṃkhye sa citrasenaḥ kuśalaṃ tāta vācyaḥ //
MBh, 5, 49, 39.1 śiśubhir durjayaiḥ saṃkhye draupadeyair mahātmabhiḥ /
MBh, 5, 56, 32.1 uttamaujāśca pāñcālyo yudhāmanyuśca durjayaḥ /
MBh, 5, 56, 37.1 pitāmahaṃ ca droṇaṃ ca kṛpaṃ karṇaṃ ca durjayam /
MBh, 6, 15, 34.2 durjayānām anīkāni nājayaṃstarasā yudhi //
MBh, 6, 19, 7.1 eṣa vyūhāmi te rājan vyūhaṃ paramadurjayam /
MBh, 6, 50, 13.2 svān apyādadate svāśca śūrāḥ samaradurjayāḥ //
MBh, 6, 51, 16.1 sa taiḥ parivṛtaḥ śūraiḥ śūro yudhi sudurjayaiḥ /
MBh, 6, 68, 1.3 bhīṣmam āśu maheṣvāsam āsasāda sudurjayam //
MBh, 6, 68, 5.2 pitāputrau maheṣvāsāvabhyavartata durjayau //
MBh, 6, 68, 9.2 putrāṇāṃ te rathānīkaṃ pratyudyātāḥ sudurjayāḥ //
MBh, 6, 77, 3.2 trigartarājaśca balī māgadhaśca sudurjayaḥ //
MBh, 6, 81, 25.2 āvārayāmāsa hi śalya enaṃ śastreṇa ghoreṇa sudurjayena //
MBh, 6, 84, 14.2 aparājitaḥ paṇḍitako viśālākṣaḥ sudurjayaḥ //
MBh, 6, 86, 26.1 tad anīkaṃ mahābāho bhittvā paramadurjayam /
MBh, 6, 86, 29.2 jaghnuste vai parānīkaṃ durjayaṃ samare paraiḥ //
MBh, 6, 93, 1.3 duḥśāsanaśca putraste sūtaputraśca durjayaḥ //
MBh, 6, 94, 10.1 nivātakavacān yuddhe vāsavenāpi durjayān /
MBh, 6, 95, 38.1 evaṃ te 'pi mahāvyūhaṃ prativyūhya sudurjayam /
MBh, 6, 103, 26.2 yasya te bhrātaraḥ śūrā durjayāḥ śatrusūdanāḥ //
MBh, 6, 106, 28.1 ubhau hi rathināṃ śreṣṭhāvubhau bhārata durjayau /
MBh, 7, 9, 27.2 śatrūṇāṃ kadanaṃ kurvañ jetāsau durjayo yudhi //
MBh, 7, 10, 17.2 trigartānmālavāṃścaiva daradāṃśca sudurjayān //
MBh, 7, 22, 16.2 kāmbojaiḥ śabalair aśvair abhyavartata durjayaḥ //
MBh, 7, 53, 26.1 karṇo bhūriśravā drauṇir vṛṣasenaśca durjayaḥ /
MBh, 7, 57, 6.1 mā viṣāde manaḥ pārtha kṛthāḥ kālo hi durjayaḥ /
MBh, 7, 57, 12.1 daśa caikā ca tāḥ kṛṣṇa akṣauhiṇyaḥ sudurjayāḥ /
MBh, 7, 61, 38.2 uttamaujāśca pāñcālyo yudhāmanyuśca durjayaḥ //
MBh, 7, 70, 50.2 kṛpaśca vṛṣasenaśca śalaḥ śalyaśca durjayaḥ //
MBh, 7, 95, 45.1 kāmbojasainyaṃ vidrāvya durjayaṃ yudhi bhārata /
MBh, 7, 103, 37.1 nivātakavacā yena devair api sudurjayāḥ /
MBh, 7, 124, 23.1 tava krodhahataḥ pūrvaṃ devair api sudurjayaḥ /
MBh, 7, 129, 7.1 tathaiva nakulo dhīmān sahadevaśca durjayaḥ /
MBh, 7, 133, 60.2 ete cānye ca rājāno devair api sudurjayāḥ //
MBh, 7, 161, 29.2 tathā carantaṃ saṃgrāme bhṛśaṃ samaradurjayam //
MBh, 7, 171, 14.2 vardhate caiva tad ghoraṃ drauṇer astraṃ sudurjayam //
MBh, 8, 5, 18.1 yaś cājaiṣīd atibalān amitrān api durjayān /
MBh, 8, 22, 11.1 te 'paśyan vihitaṃ vyūhaṃ dharmarājena durjayam /
MBh, 8, 28, 42.2 digambarāmbhasāṃ karṇa samudrasthā hi durjayāḥ /
MBh, 8, 31, 13.1 gāndhāribhir asaṃbhrāntaiḥ pārvatīyaiś ca durjayaiḥ /
MBh, 8, 31, 65.2 nakulaḥ sahadevaś ca tiṣṭhato yudhi durjayau //
MBh, 8, 32, 40.1 cakrarakṣau tu karṇasya putrau māriṣa durjayau /
MBh, 8, 46, 6.1 anujñātaṃ mahāvīryaṃ rameṇāstreṣu durjayam /
MBh, 8, 50, 7.1 hatvā sudurjayaṃ karṇaṃ tvam adya niśitaiḥ śaraiḥ /
MBh, 8, 50, 60.1 ayoratnir mahābāhur vyūḍhoraskaḥ sudurjayaḥ /
MBh, 8, 57, 31.2 gāndhārāś ca yayā dhṛtyā jitāḥ saṃkhye sudurjayāḥ //
MBh, 8, 62, 47.1 rathī dvipasthena hato 'pataccharaiḥ krāthādhipaḥ parvatajena durjayaḥ /
MBh, 9, 7, 23.2 madrakaiḥ sahito vīraiḥ karṇaputraiśca durjayaiḥ //
MBh, 10, 8, 47.2 nanāda balavannādaṃ jighāṃsustān sudurjayān //
MBh, 11, 22, 18.1 taṃ mattam iva mātaṅgaṃ vīraṃ paramadurjayam /
MBh, 12, 70, 32.2 evaṃvṛttaḥ prajā rakṣan svargaṃ jetāsi durjayam //
MBh, 12, 72, 23.2 sāntvayan parirakṣaṃśca svargam āpsyasi durjayam //
MBh, 12, 101, 16.2 anena vidhinā rājañ jigīṣetāpi durjayān //
MBh, 12, 185, 1.3 sa dahed agnivad doṣāñ jayel lokāṃśca durjayān //
MBh, 12, 187, 56.2 tatra tatra visṛṣṭeṣu durjayeṣvakṛtātmabhiḥ //
MBh, 12, 272, 9.1 tat prekṣya tādṛśaṃ rūpaṃ trailokyenāpi durjayam /
MBh, 12, 272, 35.1 tad enam asuraśreṣṭhaṃ trailokyenāpi durjayam /
MBh, 12, 289, 48.1 aratiṃ durjayāṃ caiva ghorāṃ tṛṣṇāṃ ca pārthiva /
MBh, 12, 289, 48.2 sparśān sarvāṃstathā tandrīṃ durjayāṃ nṛpasattama //
MBh, 12, 290, 5.2 mānuṣān durjayān kṛtsnān paiśācān viṣayāṃstathā //
MBh, 12, 315, 32.2 teṣām apyabhavat putraḥ samāno nāma durjayaḥ //
MBh, 13, 2, 11.1 suvīrasya tu putro 'bhūt sarvasaṃgrāmadurjayaḥ /
MBh, 13, 33, 25.2 durdharā pṛthivī mūrdhnā durjayā brāhmaṇā bhuvi //
MBh, 13, 35, 20.2 avāryā setunā gaṅgā durjayā brāhmaṇā bhuvi //
MBh, 14, 4, 17.2 indrād anavaraḥ śrīmān devair api sudurjayaḥ //
Manusmṛti
ManuS, 12, 80.2 kleśāṃś ca vividhāṃs tāṃs tān mṛtyum eva ca durjayam //
Rāmāyaṇa
Rām, Bā, 46, 17.2 āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ //
Rām, Bā, 55, 7.2 śoṣaṇaṃ dāraṇaṃ caiva vajram astraṃ sudurjayam //
Rām, Ār, 19, 16.3 cikṣipus tāni śūlāni rāghavaṃ prati durjayam //
Rām, Ār, 24, 6.2 rāmaṃ nānāvidhaiḥ śastrair abhyavarṣanta durjayam //
Rām, Ār, 32, 13.1 amarṣī durjayo jetā vikrānto buddhimān balī /
Rām, Ki, 15, 18.2 durjayenāprameyena rāmeṇa raṇakarmasu //
Rām, Ki, 32, 26.2 divyamālyāmbaradharaṃ mahendram iva durjayam /
Rām, Su, 40, 36.2 samādideśāpratimaṃ parākrame prahastaputraṃ samare sudurjayam //
Rām, Su, 42, 2.2 mahān vivṛttanayanaścaṇḍaḥ samaradurjayaḥ //
Rām, Su, 50, 15.1 parākramotsāhamanasvināṃ ca surāsurāṇām api durjayena /
Rām, Su, 56, 96.1 tacchrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ /
Rām, Yu, 3, 21.2 vājivāraṇasampūrṇā laṅkā paramadurjayā //
Rām, Yu, 7, 15.2 prasahya te tvayā rājan hatāḥ paramadurjayāḥ //
Rām, Yu, 19, 24.1 amarṣī durjayo jetā vikrānto buddhimān balī /
Rām, Yu, 21, 20.1 atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ /
Rām, Yu, 28, 4.2 sāsuroragagandharvair amarair api durjayā //
Rām, Yu, 38, 19.1 na kālasyātibhāro 'sti kṛtāntaśca sudurjayaḥ /
Rām, Yu, 47, 113.1 taṃ samutsṛjya sā śaktiḥ saumitriṃ yudhi durjayam /
Rām, Yu, 50, 2.1 rākṣasānāṃ sahasraiśca vṛtaḥ paramadurjayaḥ /
Rām, Yu, 55, 92.1 sa vānaragaṇaistaistu vṛtaḥ paramadurjayaḥ /
Rām, Yu, 78, 15.2 durjayaṃ durviṣahyaṃ ca sendrair api surāsuraiḥ //
Rām, Yu, 79, 8.2 balenāvṛtya mahatā nihaniṣyāmi durjayam //
Rām, Utt, 15, 2.1 tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ /
Rām, Utt, 18, 4.1 dṛṣṭvā devāstu tad rakṣo varadānena durjayam /
Rām, Utt, 18, 16.1 saṃśayaśca raṇe nityaṃ rākṣasaścaiṣa durjayaḥ /
Rām, Utt, 21, 6.2 upayāti vaśaṃ netuṃ vikramaistvāṃ sudurjayam //
Rām, Utt, 25, 12.1 akṣayāviṣudhī bāṇaiścāpaṃ cāpi sudurjayam /
Rām, Utt, 27, 14.2 hantuṃ yudhi samāsādya varadānena durjayaḥ //
Rām, Utt, 33, 15.2 so 'yam adya tvayā baddhaḥ pautro me 'tīvadurjayaḥ //
Rām, Utt, 55, 4.2 adyaiva puruṣavyāghram abhiṣekṣyāmi durjayam //
Rām, Utt, 70, 6.1 taṃ putraṃ pūrvake rājye nikṣipya bhuvi durjayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 6, 15.2 chardiṃ jvaram atīsāraṃ mūrchāṃ tṛṣṇāṃ ca durjayām //
Bodhicaryāvatāra
BoCA, 7, 53.2 vyutthitaś ceṣṭamānastu mahatāmapi durjayaḥ //
BoCA, 9, 162.2 tatrāsanmārgabāhulyādvicikitsā ca durjayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 63.2 jitadurjayavādīva prītimān mām abhāṣata //
Daśakumāracarita
DKCar, 2, 9, 11.0 śrutvā muniravadat rājan rājavāhanapramukhāḥ sarve 'pi kumārā anekāndurjayāñśatrūnvijitya digvijayaṃ vidhāya bhūvalayaṃ vaśīkṛtya campāyāmekatra sthitāḥ //
Harivaṃśa
HV, 15, 44.1 mama prajvalitaṃ cakraṃ niśāmyaitat sudurjayam /
HV, 21, 2.1 brahmavādī parākrāntaḥ śatrubhir yudhi durjayaḥ /
Kirātārjunīya
Kir, 11, 32.1 jīyantāṃ durjayā dehe ripavaś cakṣurādayaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 41.3 ko vā tarati tāṃ māyāṃ durjayāṃ devanirmitām //
KūPur, 1, 15, 134.1 dṛṣṭvāndhakānāṃ subalaṃ durjayaṃ tarjito haraḥ /
KūPur, 1, 22, 23.1 vijitya samare mālāṃ gṛhītvā durjayo dvijāḥ /
Liṅgapurāṇa
LiPur, 1, 98, 132.2 śucismitaḥ prasannātmā durjayo duratikramaḥ //
LiPur, 2, 50, 11.1 atīvadurjaye prāpte bale sarve niṣūdite /
Matsyapurāṇa
MPur, 32, 31.3 tasmājjarā tvām acirāddharṣayiṣyati durjayā //
MPur, 136, 8.2 svāmī caiṣāṃ tu devānāṃ durjayaḥ sa maheśvaraḥ //
MPur, 137, 8.1 aho hi kālasya balamaho kālo hi durjayaḥ /
MPur, 146, 43.1 tapaso'nte bhagavatī janayāmāsa durjayam /
MPur, 148, 37.2 saṃyojyatāṃ me rathamaṣṭacakraṃ balaṃ ca me durjayadaityacakram /
MPur, 148, 49.2 śatenāpi ca siṃhānāṃ ratho jambhasya durjayaḥ //
MPur, 148, 81.1 rathaṃ mātalinā kᄆptaṃ devarājasya durjayam /
MPur, 148, 99.1 senā sā devarājasya durjayā bhuvanatraye /
MPur, 148, 102.2 camūśca sā durjayapattrisaṃtatā vibhāti nānāyudhayodhadustarā //
MPur, 150, 163.1 daityānāṃ daśalakṣāṇi durjayānāṃ surairiha /
MPur, 150, 180.2 śastravṛṣṭiṃ vavarṣogrāṃ devānīkeṣu durjayām //
MPur, 153, 11.2 durjayastārako daityo muktvā saptadinaṃ śiśum //
MPur, 153, 143.0 iti pragāḍhasaṃkaṭe surāsure susaṃgare bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ //
MPur, 153, 185.2 śarairagnikalpairjaleśasya kāyaṃ raṇe'śoṣayaddurjayo daityarājaḥ //
MPur, 153, 205.2 daityendraṃ mūrdhni cikṣepa bhrāmya vegena durjayaḥ //
MPur, 154, 71.1 tvayāpi dānavā devi hantavyā lokadurjayāḥ /
MPur, 154, 210.3 saṃyuto madhunā caiva ṛturājena durjaya //
MPur, 154, 219.2 mahārthā ye hi niṣkampā manasteṣāṃ sudurjayam //
MPur, 156, 23.1 parihṛtya gaṇeśasya dānavo'sau sudurjayaḥ /
MPur, 158, 14.1 vimalayogavinirmitadurjayasvatanutulyamaheśvaramaṇḍale /
MPur, 159, 21.2 balavāndurjayo duṣṭo durācāro'tikopanaḥ /
MPur, 160, 8.1 duṣprekṣyo bhāskaro bālastathāhaṃ durjayaḥ śiśuḥ /
MPur, 160, 12.1 mene ca durjayaṃ daityastadā ṣaḍvadanaṃ raṇe /
MPur, 172, 11.1 yatra te dānavā ghorāḥ sarve saṅgrāmadurjayāḥ /
Suśrutasaṃhitā
Su, Ka., 5, 47.2 niḥśeṣaṃ nirhareccaivaṃ viṣaṃ paramadurjayam //
Su, Utt., 58, 56.2 mūtradoṣāñjayet sarvānanyayogaiḥ sudurjayān //
Viṣṇupurāṇa
ViPur, 1, 15, 140.2 hiraṇyakaśipuś caiva hiraṇyākṣaś ca durjayaḥ //
ViPur, 5, 23, 11.1 tasmāddurgaṃ kariṣyāmi yadūnāmaridurjayam /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 12.2 yanmāyayā durjayayā māṃ vadanti jagadgurum //
BhāgPur, 3, 14, 20.1 yām āśrityendriyārātīn durjayān itarāśramaiḥ /
BhāgPur, 3, 24, 38.2 jitvā sudurjayaṃ mṛtyum amṛtatvāya māṃ bhaja //
BhāgPur, 4, 9, 52.2 yadanudhyāyino dhīrā mṛtyuṃ jigyuḥ sudurjayam //
BhāgPur, 4, 12, 25.1 sudurjayaṃ viṣṇupadaṃ jitaṃ tvayā yatsūrayo 'prāpya vicakṣate param /
BhāgPur, 4, 17, 32.1 nūnaṃ bateśasya samīhitaṃ janaistanmāyayā durjayayākṛtātmabhiḥ /
BhāgPur, 4, 22, 57.1 durdharṣastejasevāgnirmahendra iva durjayaḥ /
BhāgPur, 11, 16, 11.2 sūkṣmāṇām apy ahaṃ jīvo durjayānām ahaṃ manaḥ //
Bhāratamañjarī
BhāMañj, 1, 703.1 vinirjito raṇe rājā matvā droṇaṃ sudurjayam /
BhāMañj, 1, 1168.2 kṛṣṇādibhiḥ parāvṛttāste hi kālena durjayāḥ //
BhāMañj, 5, 520.2 nāmabhirmenire vīrā devānapi na durjayān //
BhāMañj, 5, 634.1 durjayo yudhi gāṅgeyaḥ kiṃ karomi nṛpātmaje /
BhāMañj, 6, 315.2 saṃdhyāyāṃ durjayaṃ matvā bhīṣmastaṃ bhīmavikramam //
BhāMañj, 7, 37.2 yudhiṣṭhiraṃ grahīṣyāmi durjayo hi dhanaṃjayaḥ //
BhāMañj, 7, 196.2 vidhīyatāmatra nītirdurjayo 'yamupekṣitaḥ //
BhāMañj, 7, 311.2 bhaviṣyasi raṇe yena devānāmapi durjayaḥ //
BhāMañj, 7, 382.1 droṇaṃ sa durjayaṃ matvā dhīmānsātyakirabravīt /
BhāMañj, 7, 385.1 sa vrajandurjayāñjitvā kṛtavarmamukhānraṇe /
BhāMañj, 7, 690.1 purā yuddhamidaṃ jñātvā durjayāḥ śaktibhirhatāḥ /
BhāMañj, 7, 720.1 sarvātmanā yudhyamāno durjayaḥ sāyudho guruḥ /
BhāMañj, 7, 724.2 durjayaṃ tanayaṃ matvā droṇo mene na tattathā //
BhāMañj, 7, 794.1 sa eṣa durjayaḥ kṛṣṇaḥ svayaṃ liṅgārcanavrataḥ /
BhāMañj, 8, 85.2 ityetacchidramekaṃ me durjayo 'hamato 'nyathā //
BhāMañj, 10, 79.1 anyathā durjayo rājā trayodaśasamāvyadhāt /
BhāMañj, 11, 26.1 taddṛṣṭvā ghorasaṃrambho drauṇirdurjayavikramaḥ /
BhāMañj, 13, 1777.2 mā gamaḥ putraśokārtyā mohaṃ kālo hi durjayaḥ //
Hitopadeśa
Hitop, 3, 87.2 yudhyamānā hayārūḍhā devānām api durjayāḥ /
Kathāsaritsāgara
KSS, 1, 5, 6.1 durjayo yoganando 'yaṃ sthite vararucāvataḥ /
KSS, 1, 5, 13.2 śakaṭālo vyaṣīdacca madbuddhiṃ vīkṣya durjayām //
KSS, 3, 1, 98.1 atha tanmantriṇo dhīrāstamariṃ vīkṣya durjayam /
KSS, 3, 1, 135.2 asurau vikramākrāntalokatritayadurjayau //
KSS, 3, 5, 86.2 vatseśvaraṃ brahmadatto mene durjayam eva tam //
KSS, 4, 3, 63.2 jātaṃ mātṛgaṇasyeva durgaṃ duritadurjayam //
Rasaratnasamuccaya
RRS, 2, 72.2 nihanti sakalānrogāndurjayānanyabheṣajaiḥ /
RRS, 3, 41.3 durjayā bahukālīnā pāmā kaṇḍuḥ suniścitam //
RRS, 16, 17.2 doṣatrayātisāraṃ ca durjayaṃ bheṣajāntaraiḥ //
Rasendracūḍāmaṇi
RCūM, 11, 30.2 durjayā bahukālīnā pāmā kaṇḍūḥ suniścitam //
RCūM, 14, 160.1 grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam /
RCūM, 15, 69.1 nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ /
Rasārṇava
RArṇ, 14, 40.1 vajrabaddho bhavet siddho devadānavadurjayaḥ /
Tantrāloka
TĀ, 8, 135.2 viṣāvartācchatādūrdhvaṃ durjayaḥ śvāsasaṃbhavaḥ //
Ānandakanda
ĀK, 1, 23, 630.2 vajrabandho bhavetsiddho devadānavadurjayaḥ //
Āryāsaptaśatī
Āsapt, 2, 52.1 abhinavayauvanadurjayavipakṣajanahanyamānamānāpi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
Rasārṇavakalpa
RAK, 1, 55.2 tacchūto yena saṃtuṣṭas tridaśairapi durjayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 31.2 pūrvakalpasamudbhūtāvasurau suradurjayau //
SkPur (Rkh), Revākhaṇḍa, 103, 139.2 ekākinā hato vālī plavagaḥ śatrudurjayaḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 3.2 tatra tīrthe punaḥ snātvā rāvaṇo durjayo hataḥ //
Sātvatatantra
SātT, 3, 20.1 durjayatvaṃ duḥsaratvaṃ niṣevyatvaṃ sahiṣṇutā /
Uḍḍāmareśvaratantra
UḍḍT, 12, 4.1 uḍḍīśaṃ ca namaskṛtya rudraṃ caiva sudurjayam /
UḍḍT, 12, 16.2 te duṣṭā durjayāś caiva kim atra bahubhāṣitaiḥ //