Occurrences
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Matsyapurāṇa
Bhāratamañjarī
Hitopadeśa
Āyurvedadīpikā
Uḍḍāmareśvaratantra
Mahābhārata
MBh, 3, 46, 30.2 sarve sarvāstravidvāṃso devair api sudurjayāḥ //
MBh, 6, 50, 13.2 svān apyādadate svāśca śūrāḥ samaradurjayāḥ //
MBh, 6, 68, 9.2 putrāṇāṃ te rathānīkaṃ pratyudyātāḥ sudurjayāḥ //
MBh, 6, 103, 26.2 yasya te bhrātaraḥ śūrā durjayāḥ śatrusūdanāḥ //
MBh, 7, 103, 37.1 nivātakavacā yena devair api sudurjayāḥ /
MBh, 7, 133, 60.2 ete cānye ca rājāno devair api sudurjayāḥ //
MBh, 8, 28, 42.2 digambarāmbhasāṃ karṇa samudrasthā hi durjayāḥ /
MBh, 8, 57, 31.2 gāndhārāś ca yayā dhṛtyā jitāḥ saṃkhye sudurjayāḥ //
MBh, 13, 33, 25.2 durdharā pṛthivī mūrdhnā durjayā brāhmaṇā bhuvi //
MBh, 13, 35, 20.2 avāryā setunā gaṅgā durjayā brāhmaṇā bhuvi //
Rāmāyaṇa
Rām, Su, 56, 96.1 tacchrutvā rākṣasendreṇa visṛṣṭā bhṛśadurjayāḥ /
Rām, Yu, 7, 15.2 prasahya te tvayā rājan hatāḥ paramadurjayāḥ //
Kirātārjunīya
Kir, 11, 32.1 jīyantāṃ durjayā dehe ripavaś cakṣurādayaḥ /
Matsyapurāṇa
MPur, 153, 143.0 iti pragāḍhasaṃkaṭe surāsure susaṃgare bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ //
MPur, 154, 71.1 tvayāpi dānavā devi hantavyā lokadurjayāḥ /
MPur, 172, 11.1 yatra te dānavā ghorāḥ sarve saṅgrāmadurjayāḥ /
Bhāratamañjarī
BhāMañj, 1, 1168.2 kṛṣṇādibhiḥ parāvṛttāste hi kālena durjayāḥ //
BhāMañj, 7, 690.1 purā yuddhamidaṃ jñātvā durjayāḥ śaktibhirhatāḥ /
Hitopadeśa
Hitop, 3, 87.2 yudhyamānā hayārūḍhā devānām api durjayāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 8, 2.0 yadyapi prāṇādibhedabhinnasya vāyoḥ pṛthageva sthānāni vakṣyati yathā sthānaṃ prāṇasya śīrṣoraḥkaṇṭhajihvāsyanāsikāḥ ityādi tathāpīdaṃ vaiśeṣikaṃ sthānaṃ jñeyaṃ yato'tra prāyo vātavikārā bhavanti bhūtāśca durjayāḥ atra ca vijite vāte sarvavātavikārāvajaya iti //
Uḍḍāmareśvaratantra
UḍḍT, 12, 16.2 te duṣṭā durjayāś caiva kim atra bahubhāṣitaiḥ //