Occurrences

Kauśikasūtra
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Śatakatraya
Abhidhānacintāmaṇi
Bhāratamañjarī
Nibandhasaṃgraha
Tantrāloka
Ānandakanda
Dhanurveda

Kauśikasūtra
KauśS, 5, 2, 1.0 jarāyuja iti durdinam āyan pratyuttiṣṭhati //
Mahābhārata
MBh, 1, 181, 39.3 tataḥ suptajanaprāye durdine meghasaṃplute //
MBh, 3, 21, 34.2 durdinaṃ sudinaṃ caiva śītam uṣṇaṃ ca bhārata //
Rāmāyaṇa
Rām, Ār, 64, 9.2 māyām āsthāya vipulāṃ vātadurdinasaṃkulām //
Rām, Yu, 43, 8.1 abhavat sudine cāpi durdinaṃ rūkṣamārutam /
Rām, Yu, 70, 39.2 te 'rthāstvayi na dṛśyante durdineṣu yathā grahāḥ //
Saundarānanda
SaundĀ, 8, 2.1 kimidaṃ mukhamaśrudurdinaṃ hṛdayasthaṃ vivṛṇoti te tamaḥ /
Amarakośa
AKośa, 1, 100.1 varṣopalastu karakā meghacchanne 'hni durdinam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 13.1 śuddhānāṃ dattavastīnāṃ tathānārtavadurdine /
AHS, Sū., 30, 8.1 vartmarogād ṛte 'kṣṇośca śītavarṣoṣṇadurdine /
Daśakumāracarita
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
Divyāvadāna
Divyāv, 1, 80.0 mātā sāśrudurdinavadanā kathayati putra kadācidahaṃ putrakaṃ punarapi jīvantaṃ drakṣyāmīti //
Divyāv, 2, 399.2 dīnā durdinacāriṇaśca kṛpaṇā matsyā grasantyāyasam asyārthe udarasya pāpakalile dūrādihābhyāgataḥ iti //
Kumārasaṃbhava
KumSaṃ, 6, 43.2 anabhijñās tamisrāṇāṃ durdineṣv abhisārikāḥ //
Kāmasūtra
KāSū, 1, 4, 6.18 varṣapramṛṣṭanepathyānāṃ durdinābhisārikāṇāṃ svayam eva punar maṇḍanam mitrajanena vā paricaraṇam ityāhorātrikam //
Matsyapurāṇa
MPur, 135, 35.1 vikṛṣṭacāpā daityendrāḥ sṛjanti śaradurdinam /
MPur, 135, 35.2 indracāpāṅkitoraskā jaladā iva durdinam //
MPur, 150, 150.2 tataḥ krameṇa vibhraṣṭaṃ śītadurdinam ābabhau //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 75.2 durdine rāṣṭrabhaṅge vā varṣāsvapi vyatikramet //
Suśrutasaṃhitā
Su, Sū., 14, 27.1 tatra durdine durviddhe śītavātayor asvinne bhuktamātre skandatvācchoṇitaṃ na sravatyalpaṃ vā sravati //
Su, Cik., 31, 48.1 akāle durdine caiva na ca snehaṃ pibennaraḥ /
Su, Ka., 2, 29.2 kopaṃ ca śītāniladurdineṣu yātyāśu pūrvaṃ śṛṇu tatra rūpam //
Su, Ka., 3, 40.1 vṛddhāturakṣīṇabubhukṣiteṣu rūkṣeṣu bhīruṣvatha durdineṣu /
Su, Ka., 7, 13.1 kṛṣṇena daṃśe śopho 'sṛkchardiḥ prāyaśca durdine /
Su, Utt., 18, 18.2 durdinātyuṣṇaśīteṣu cintāyāsabhrameṣu ca //
Su, Utt., 47, 60.2 dhārāgṛhe pragalitodakadurdinābhe klāntaḥ śayīta salilānilaśītakukṣau //
Su, Utt., 51, 8.2 viśeṣāddurdine tāmyecchvāsaḥ sa tamako mataḥ //
Śatakatraya
ŚTr, 2, 97.2 jātāḥ śīkaraśītalāś ca marutor atyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgame //
Abhidhānacintāmaṇi
AbhCint, 2, 79.1 kādambinī meghamālā durdinaṃ meghajaṃ tamaḥ /
Bhāratamañjarī
BhāMañj, 5, 289.2 bāṣpāddurdinamādāya kṛṣṇasārāyatekṣaṇā //
BhāMañj, 6, 333.1 teṣāmāpatatāṃ pūrṇaṃ sṛjatāṃ śaradurdinam /
BhāMañj, 7, 505.1 tayorvicitradhanuṣoḥ śaradurdinameghayoḥ /
BhāMañj, 7, 634.2 rādheyagirirevāsya jagrāha śaradurdinam //
BhāMañj, 13, 443.1 durdinābhihate kāle kadācittasya jambukaiḥ /
BhāMañj, 13, 615.1 vipule durdināyāse lubdhakaḥ kānane purā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 26.1, 1.0 atyuṣṇa durdina tatretyādi //
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 3.0 na durdine caiṣāṃ punasta duṣṭaśukraśoṇitabalajātāḥ //
Tantrāloka
TĀ, 8, 134.1 pañcāśadūrdhvaṃ tatraiva durdinābdā hutāśajāḥ /
Ānandakanda
ĀK, 1, 19, 149.2 pittaṃ kupyati cātyarthaṃ durdinatvācca jāṭharaḥ //
Dhanurveda
DhanV, 1, 112.1 akālagarjito devo durdinaṃ vā yadā bhavet /