Occurrences

Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Bhairavastava
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Śyainikaśāstra
Yogaratnākara

Ṛgveda
ṚV, 1, 57, 1.2 apām iva pravaṇe yasya durdharaṃ rādho viśvāyu śavase apāvṛtam //
Mahābhārata
MBh, 1, 46, 34.4 durdharaṃ bāṣpam utsṛjya spṛṣṭvā cāpo yathāvidhi /
MBh, 5, 128, 39.2 durdharā pṛthivī mūrdhnā durgrahaḥ keśavo balāt //
MBh, 6, 7, 28.1 tāṃ dhārayāmāsa purā durdharāṃ parvatair api /
MBh, 7, 69, 53.2 tvaṣṭuḥ sudurdharaṃ tejo yena vṛtro vinirmitaḥ //
MBh, 7, 95, 6.2 nirjitya durdharaṃ droṇaṃ sapadānugam āhave //
MBh, 12, 240, 14.2 pravartamānair anaye durdharair akṛtātmabhiḥ //
MBh, 13, 33, 25.2 durdharā pṛthivī mūrdhnā durjayā brāhmaṇā bhuvi //
MBh, 13, 73, 13.2 durdharaṃ dhārayāmāsū rājānaścaiva dhārmikāḥ /
MBh, 13, 83, 2.2 parivāreṇa vai duḥkhaṃ durdharaṃ cākṛtātmabhiḥ /
Manusmṛti
ManuS, 7, 28.1 daṇḍo hi sumahattejo durdharaś cākṛtātmabhiḥ /
Rāmāyaṇa
Rām, Yu, 33, 13.1 vīraḥ pratapano ghoro rākṣaso raṇadurdharaḥ /
Rām, Utt, 32, 70.1 tatastair eva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 2, 65.1 tṛḍāsyakaṇḍvakṣirujā grīvādurdharatā vamiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 73.2 vegaḥ prāvṛṣi śoṇasya caraṇeneva durdharaḥ //
Harivaṃśa
HV, 25, 10.2 dhārayāmāsa gārgyasya garbhaṃ durdharam acyutam //
Liṅgapurāṇa
LiPur, 1, 97, 38.1 durdhareṇa rathāṅgena kṛcchreṇāpi dvijottamāḥ /
Matsyapurāṇa
MPur, 136, 58.2 vṛṣarūpaṃ mahatkṛtvā rathaṃ jagrāha durdharam //
MPur, 151, 3.1 parvatābhe gaje bhīme madasrāviṇi durdhare /
MPur, 153, 54.2 kalpāntāmbudharābheṇa durdhareṇāpi dānavaḥ //
MPur, 153, 98.2 vijṛmbhatyatha caiṣīke paramāstre'tidurdhare //
MPur, 153, 197.1 labdhasaṃjñaḥ kṣaṇādviṣṇuścakraṃ jagrāha durdharam /
Bhairavastava
Bhairavastava, 1, 3.2 satsv api durdharaduḥkhavimohatrāsavidhāyiṣu karmagaṇeṣu //
Garuḍapurāṇa
GarPur, 1, 46, 12.1 āgneyakoṇādārabhya vaṃśo bhavati durdharaḥ /
Kathāsaritsāgara
KSS, 3, 6, 86.1 udvavāma ca gaṅgāyāṃ tat tejaḥ so 'tha durdharam /
Mātṛkābhedatantra
MBhT, 5, 42.2 maheśa iva yogīndro nirṛtir iva durdharaḥ //
Rasaratnasamuccaya
RRS, 2, 51.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RRS, 3, 33.1 kāsaṃ śvāsaṃ ca śūlārtigrahaṇīm atidurdharām /
RRS, 3, 105.2 atidurdharahidhmāghnaṃ viṣajvaragadāpaham //
RRS, 5, 48.1 utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste /
RRS, 16, 55.1 pīto harati vegena grahaṇīmatidurdharām /
Rasendracūḍāmaṇi
RCūM, 10, 53.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RCūM, 11, 66.2 atidurdharahidhmāghnaṃ viṣajvaragadāpaham //
RCūM, 14, 44.1 utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste /
RCūM, 15, 39.2 mūrchitastridinaṃ sūto madaṃ muñcati durdharam //
Ānandakanda
ĀK, 2, 4, 6.2 utkledamohabhramadāhabhedāḥ tāmrasya doṣāḥ khalu durdharāste /
Śyainikaśāstra
Śyainikaśāstra, 5, 48.2 kṣaiṇyajā durdharā proktā tathāpi samudīryate //
Śyainikaśāstra, 5, 63.2 śophaḥ saṃjāyate vaktre tathā pākaśca durdharaḥ //
Yogaratnākara
YRā, Dh., 139.2 ārtiśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharam mandāgniṃ jaṭharavyathāṃ vijayate khaṃ hanti sarvāmayān //
YRā, Dh., 155.3 sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam //