Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 4, 16.2 tāḍito 'bhūtpadā vyāso durdharṣo devatairapi //
BCar, 9, 81.2 durdharṣaṃ ravimiva dīptamātmabhāsā taṃ draṣṭuṃ na hi pathi śekaturna moktum //
Mahābhārata
MBh, 1, 61, 88.43 yasmin kṣepsyasi durdharṣa sa eko na bhaviṣyati /
MBh, 1, 65, 24.2 saṃśitātmā sudurdharṣa ugre tapasi vartate //
MBh, 1, 96, 31.6 samavasthāya durdharṣaḥ saśaraḥ saśarāsanaḥ /
MBh, 1, 107, 24.4 yasminn ahani durdharṣo jajñe duryodhanastadā /
MBh, 1, 123, 49.3 saṃdhatsva bāṇaṃ durdharṣa madvākyānte vimuñca ca //
MBh, 1, 123, 63.2 pratyabhāṣata durdharṣaḥ pāṇḍavānāṃ ratharṣabham //
MBh, 1, 137, 16.85 bhīmasenaśca durdharṣo mādrīputrau ca bhārata //
MBh, 1, 154, 22.3 mahendra iva durdharṣo mahendra iva dānavam /
MBh, 1, 173, 4.3 vasiṣṭhaṃ prati durdharṣaṃ tathāmitrasahaṃ nṛpam //
MBh, 1, 173, 13.1 śāpaṃ prāpto 'si durdharṣa na pāpaṃ kartum arhasi /
MBh, 1, 213, 68.2 durdharṣam ṛṣabhaskandhaṃ vyāttānanam ivoragam //
MBh, 1, 218, 39.2 abhītau yudhi durdharṣau tasthatuḥ sajjakārmukau //
MBh, 2, 4, 27.1 vṛṣṇīnāṃ caiva durdharṣāḥ kumārā devarūpiṇaḥ /
MBh, 2, 14, 6.5 ahaṃ hi tava durdharṣa bhujavīryāśrayaḥ prabho /
MBh, 2, 45, 11.2 sa dīna iva durdharṣaḥ kasmācchocasi putraka //
MBh, 2, 51, 26.2 kṣipram ānaya durdharṣaṃ kuntīputraṃ yudhiṣṭhiram //
MBh, 3, 13, 39.1 naras tvam asi durdharṣa harir nārāyaṇo hy aham /
MBh, 3, 13, 44.1 viṣṇus tvam asi durdharṣa tvaṃ yajño madhusūdana /
MBh, 3, 14, 2.2 āmbikeyena durdharṣa rājñā duryodhanena ca //
MBh, 3, 21, 19.2 mayyavarṣata durdharṣaḥ śaradhārāḥ sahasraśaḥ //
MBh, 3, 22, 13.2 viṣakte tvayi durdharṣa hataḥ śūrasuto balāt //
MBh, 3, 49, 28.2 hantā tvam asi durdharṣa sānubandhaṃ suyodhanam //
MBh, 3, 60, 7.2 bhītāham asmi durdharṣa darśayātmānam īśvara //
MBh, 3, 60, 35.2 durdharṣāṃ tarkayāmāsa dīptām agniśikhām iva //
MBh, 3, 170, 8.2 sarvaratnaiḥ samuditaṃ durdharṣam amarair api /
MBh, 3, 195, 13.1 tasmin prayāte durdharṣe divi śabdo mahān abhūt /
MBh, 3, 233, 11.1 tatas tān yudhi durdharṣaḥ savyasācī paraṃtapaḥ /
MBh, 3, 240, 25.3 samāśvāsya ca durdharṣaṃ putravad dānavarṣabhāḥ //
MBh, 3, 268, 3.2 babhūvuḥ sapta durdharṣāḥ khādiraiḥ śaṅkubhiś citāḥ //
MBh, 3, 268, 4.1 karṇāṭṭayantradurdharṣā babhūvuḥ sahuḍopalāḥ /
MBh, 3, 276, 4.2 namuciścaiva durdharṣo dīrghajihvā ca rākṣasī //
MBh, 3, 291, 11.1 ātmapradānaṃ durdharṣa tava kṛtvā satī tvaham /
MBh, 4, 5, 16.4 kālakeyāṃśca durdharṣān /
MBh, 4, 20, 19.2 te tvāṃ nihanyur durdharṣāḥ śūrāḥ sāhasakāriṇaḥ //
MBh, 4, 22, 26.3 aśrupūrṇamukhīṃ dīnāṃ durdharṣaḥ sa vṛkodaraḥ //
MBh, 4, 39, 19.1 ahaṃ durāpo durdharṣo damanaḥ pākaśāsaniḥ /
MBh, 4, 43, 13.1 tam agnim iva durdharṣam asiśaktiśarendhanam /
MBh, 4, 59, 43.2 gāṅgeyo yudhi durdharṣastasthau dīrgham ivāturaḥ //
MBh, 4, 67, 18.1 dhṛṣṭadyumnaś ca durdharṣaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 5, 4, 16.2 krāthaputraśca durdharṣaḥ pārvatīyāśca ye nṛpāḥ //
MBh, 5, 9, 18.1 na sa śakyaḥ sudurdharṣo dhairyāccālayituṃ prabho /
MBh, 5, 42, 26.2 te durdharṣā duṣprakampyā vidyāt tān brahmaṇastanum //
MBh, 5, 63, 7.1 sātyakiścāpi durdharṣaḥ saṃmato 'ndhakavṛṣṇiṣu /
MBh, 5, 63, 10.1 vāsudevo 'pi durdharṣo yatātmā yatra pāṇḍavaḥ /
MBh, 5, 64, 3.3 uvāca kāle durdharṣo vāsudevasya śṛṇvataḥ //
MBh, 5, 88, 88.2 bhīme jīvati durdharṣe vijaye cāpalāyini //
MBh, 5, 140, 9.1 ādityam iva durdharṣaṃ tapantaṃ śatruvāhinīm /
MBh, 5, 143, 5.2 jātastvam asi durdharṣa mayā putra pitur gṛhe //
MBh, 5, 149, 13.1 veda cāstraṃ bharadvājād durdharṣaḥ satyasaṃgaraḥ /
MBh, 5, 149, 49.2 gaṅgeva pūrṇā durdharṣā samadṛśyata vāhinī //
MBh, 5, 162, 13.1 kiṃ punastvayi durdharṣe senāpatye vyavasthite /
MBh, 5, 164, 2.1 etasya sainyā durdharṣāḥ samare 'pratiyāyinaḥ /
MBh, 5, 186, 14.2 visarjayaitad durdharṣa tapastapyasva bhārgava //
MBh, 5, 190, 11.2 hiraṇyavarmā durdharṣo mahāseno mahāmanāḥ //
MBh, 5, 197, 14.1 bhīmasenaṃ ca durdharṣaṃ prathamaṃ prādiśad balam /
MBh, 6, 1, 5.1 abhiyāya ca durdharṣāṃ dhārtarāṣṭrasya vāhinīm /
MBh, 6, 4, 8.2 kiṃ te rājyena durdharṣa yena prāpto 'si kilbiṣam //
MBh, 6, 13, 9.2 sudhāmā nāma durdharṣo dvitīyo hemaparvataḥ //
MBh, 6, 15, 12.2 kālāgnim iva durdharṣaṃ samaveṣṭata nityaśaḥ //
MBh, 6, 15, 54.2 aprameyāṇi durdharṣe kathaṃ sa nihato yudhi //
MBh, 6, 18, 4.1 putrāṇāṃ tava durdharṣa pāṇḍavānāṃ tathaiva ca /
MBh, 6, 41, 32.2 āmantraye tvāṃ durdharṣa yotsye tāta tvayā saha /
MBh, 6, 41, 46.2 uvāca vācā durdharṣam ātmaniḥśreyasaṃ vacaḥ //
MBh, 6, 41, 72.2 uvāca rājā durdharṣam ātmaniḥśreyasaṃ vacaḥ //
MBh, 6, 43, 22.1 putrastu tava durdharṣo nakulasya mahāhave /
MBh, 6, 43, 80.1 tato yuddhaṃ sudurdharṣaṃ vyākulaṃ samapadyata /
MBh, 6, 53, 26.1 ete samaradurdharṣāḥ siṃhatulyaparākramāḥ /
MBh, 6, 65, 8.2 netre śikhaṇḍī durdharṣo dhṛṣṭadyumnaśca pārṣataḥ //
MBh, 6, 68, 8.1 abhyavartanta durdharṣāḥ samare śālvakekayān /
MBh, 6, 74, 27.1 putro 'pi tava durdharṣo draupadyāstanayān raṇe /
MBh, 6, 91, 3.1 kathayāmāsa durdharṣo viniḥśvasya punaḥ punaḥ /
MBh, 6, 91, 8.2 tvāṃ samāśritya durdharṣaṃ tanme kartuṃ tvam arhasi //
MBh, 6, 102, 37.2 pātayiṣyāmi durdharṣaṃ vṛddhaṃ kurupitāmaham //
MBh, 6, 102, 69.1 adyaiva paśya durdharṣaṃ pātyamānaṃ mahāvratam /
MBh, 6, 103, 19.1 vanaṃ yāsyāmi durdharṣa śreyo me tatra vai gatam /
MBh, 6, 104, 29.2 abhyadravata durdharṣastyaktvā jīvitam ātmanaḥ //
MBh, 6, 115, 38.2 preṣyo 'haṃ tava durdharṣa kriyatāṃ kiṃ pitāmaha //
MBh, 6, 117, 21.3 yathā vadasi durdharṣa kaunteyo 'haṃ na sūtajaḥ //
MBh, 7, 5, 17.1 ko hi tiṣṭhati durdharṣe droṇe brahmaviduttame /
MBh, 7, 8, 35.2 kathaṃ saṃjaya durdharṣam anādhṛṣyayaśobalam //
MBh, 7, 10, 21.2 āgneyam astraṃ durdharṣaṃ cakraṃ lebhe mahābalaḥ //
MBh, 7, 10, 42.1 manasāpi hi durdharṣau senām etāṃ yaśasvinau /
MBh, 7, 11, 5.2 tam athovāca durdharṣam ācāryaṃ jayatāṃ varam //
MBh, 7, 11, 8.2 na vadhārthaṃ sudurdharṣa varam adya prayācasi //
MBh, 7, 18, 4.2 prāveśayata durdharṣo yatra yatraicchad arjunaḥ //
MBh, 7, 24, 28.1 tau pautrau tava durdharṣau parasparavadhaiṣiṇau /
MBh, 7, 28, 35.1 vairiṇaṃ yudhi durdharṣaṃ bhagadattaṃ suradviṣam /
MBh, 7, 31, 36.2 ityāsīt tumulaḥ śabdo durdharṣasya rathaṃ prati //
MBh, 7, 34, 4.2 uttamaujāśca durdharṣo virāṭaśca mahārathaḥ //
MBh, 7, 39, 27.2 samare śatrudurdharṣam abhimanyum apīḍayat //
MBh, 7, 45, 11.1 pautraṃ tu tava durdharṣaṃ lakṣmaṇaṃ priyadarśanam /
MBh, 7, 57, 80.1 saṃhṛṣṭaromā durdharṣaḥ kṛtaṃ kāryam amanyata /
MBh, 7, 60, 10.1 rathenaikena durdharṣau yuyudhānajanārdanau /
MBh, 7, 61, 39.1 dhṛṣṭadyumnaśca durdharṣaḥ śikhaṇḍī cāparājitaḥ /
MBh, 7, 64, 12.2 viṣaktaṃ mayi durdharṣam aśmakūṭam ivāśmani //
MBh, 7, 67, 15.2 āvarjayetāṃ durdharṣaṃ yugāntāgnim ivotthitam //
MBh, 7, 67, 48.1 durdharṣastveṣa śatrūṇāṃ raṇeṣu bhavitā sadā /
MBh, 7, 69, 31.2 pratiyotsyāmi durdharṣaṃ tanme śaṃsāstrakovida //
MBh, 7, 92, 35.2 samakampata durdharṣaḥ kṣitikampe yathācalaḥ //
MBh, 7, 95, 3.2 yodhānām asukhasparśaṃ durdharṣam ajayaiṣiṇām //
MBh, 7, 102, 83.2 praviṣṭaḥ sa hi durdharṣaḥ śakrasyāpi viśed balam //
MBh, 7, 120, 18.1 kathaṃ jīvati durdharṣe tvayi rādheya phalgunaḥ /
MBh, 7, 125, 12.1 aparaścāpi durdharṣaḥ śiṣyaste savyasācinā /
MBh, 7, 125, 19.2 kiṃ sa vakṣyati durdharṣaḥ sametya paralokajit //
MBh, 7, 126, 29.1 kṛpa eva ca durdharṣo yadi jīvati pārthiva /
MBh, 7, 130, 1.2 tasmin praviṣṭe durdharṣe sṛñjayān amitaujasi /
MBh, 7, 130, 4.1 kim amanyata durdharṣaḥ praviṣṭe śatrutāpane /
MBh, 7, 130, 27.1 karṇāyaiva ca durdharṣaścikṣepājau vṛkodaraḥ /
MBh, 7, 134, 60.2 phalgunaṃ prati durdharṣaḥ krodhasaṃraktalocanaḥ //
MBh, 7, 139, 9.3 amṛṣyamāṇe durdharṣe kiṃ va āsīnmanastadā //
MBh, 7, 148, 51.2 balavantaḥ sudurdharṣāḥ śūrā vikrāntacāriṇaḥ //
MBh, 7, 164, 127.2 sarvaṃ saṃchidya durdharṣo gadāṃ khaḍgam athāpi ca //
MBh, 7, 172, 14.2 devair api sudurdharṣam astram āgneyam ādade //
MBh, 8, 4, 5.2 nihatya yudhi durdharṣaḥ paścād rukmaratho hataḥ //
MBh, 8, 4, 62.2 keśavena ca durdharṣo baladevena cābhibhūḥ //
MBh, 8, 16, 5.3 ity ācaṣṭa sudurdharṣo vāsudevaḥ kirīṭine //
MBh, 8, 26, 10.1 tataḥ karṇasya durdharṣaṃ syandanapravaraṃ mahat /
MBh, 8, 32, 67.2 karṇasya yudhi durdharṣaḥ punaḥ pṛṣṭham apālayat //
MBh, 8, 41, 6.1 sarvaṃ vyācaṣṭa durdharṣo vāsudevaḥ kirīṭine /
MBh, 8, 43, 61.2 balaṃ pareṣāṃ durdharṣaṃ tyaktvā prāṇān ariṃdama //
MBh, 8, 47, 1.3 uvāca durdharṣam adīnasattvaṃ yudhiṣṭhiraṃ jiṣṇur anantavīryaḥ //
MBh, 8, 51, 5.2 tvāṃ samāsādya durdharṣaṃ pāṇḍavāś ca vyavasthitāḥ //
MBh, 8, 51, 97.2 nirdahantaṃ samārohan durdharṣaṃ droṇam ojasā //
MBh, 8, 56, 6.1 putrā vā mama durdharṣā rājāno vā mahārathāḥ /
MBh, 9, 18, 1.2 pātite yudhi durdharṣe madrarāje mahārathe /
MBh, 9, 27, 24.1 pratyāśvasya ca durdharṣaḥ sahadevo viśāṃ pate /
MBh, 9, 27, 51.1 abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ /
MBh, 9, 29, 10.2 abhyabhāṣanta durdharṣaṃ rājānaṃ suptam ambhasi //
MBh, 9, 59, 44.2 diṣṭyā jayasi durdharṣa diṣṭyā śatrur nipātitaḥ //
MBh, 10, 9, 33.2 prajñācakṣuśca durdharṣaḥ kāṃ gatiṃ pratipatsyate //
MBh, 10, 10, 7.2 papāta mahyāṃ durdharṣaḥ putraśokasamanvitaḥ //
MBh, 10, 12, 1.2 tasmin prayāte durdharṣe yadūnām ṛṣabhastataḥ /
MBh, 11, 1, 9.3 papāta bhuvi durdharṣo vātāhata iva drumaḥ //
MBh, 11, 11, 9.2 abhimanyuṃ ca durdharṣaṃ draupadeyāṃśca bhārata //
MBh, 11, 25, 1.2 kāmbojaṃ paśya durdharṣaṃ kāmbojāstaraṇocitam /
MBh, 12, 11, 28.1 tasmāt tvam api durdharṣa dhairyam ālambya śāśvatam /
MBh, 12, 54, 13.1 pravyāhāraya durdharṣa tvam agre madhusūdana /
MBh, 12, 111, 26.2 rājaṃstava ca durdharṣo vaikuṇṭhaḥ puruṣottamaḥ //
MBh, 12, 220, 40.1 tvām apyevaṃ sudurdharṣaṃ jvalantaṃ parayā śriyā /
MBh, 12, 246, 12.1 tatra buddhir hi durdharṣā manaḥ sādharmyam ucyate /
MBh, 12, 247, 5.1 agner durdharṣatā tejastāpaḥ pākaḥ prakāśanam /
MBh, 12, 314, 18.2 tapo 'tapyata durdharṣastāta nityaṃ vṛṣadhvajaḥ //
MBh, 12, 314, 19.2 ādityabandhanaṃ nāma durdharṣam akṛtātmabhiḥ //
MBh, 12, 315, 34.1 anapatyo 'bhavat prāṇo durdharṣaḥ śatrutāpanaḥ /
MBh, 12, 318, 56.2 atra vatsyāmi durdharṣo niḥsaṅgenāntarātmanā //
MBh, 13, 32, 13.1 ye vedaṃ prāpya durdharṣā vāgmino brahmavādinaḥ /
MBh, 13, 40, 42.2 māyāvī hi surendro 'sau durdharṣaścāpi vīryavān //
MBh, 13, 144, 30.1 tasmin vrajati durdharṣe prāskhalad rukmiṇī pathi /
MBh, 13, 148, 8.2 durācārāśca durdharṣā durmukhāścāpyasādhavaḥ /
MBh, 14, 16, 14.2 brahmalokācca durdharṣaḥ so 'smābhiḥ pūjito 'bhavat //
MBh, 14, 50, 51.2 samanujñāpya durdharṣaṃ svāṃ purīṃ yātum arhasi //
MBh, 14, 51, 15.1 vidito me 'si durdharṣa nāradād devalāt tathā /
MBh, 14, 51, 23.3 baladevaṃ ca durdharṣaṃ tathānyān vṛṣṇipuṃgavān //
MBh, 14, 51, 26.2 bhīmasenaṃ ca durdharṣaṃ mādrīputrau ca pāṇḍavau /
MBh, 14, 54, 32.2 toyepsāṃ tava durdharṣa kariṣye saphalām aham //
MBh, 14, 60, 23.1 sa śokaṃ jahi durdharṣa mā ca manyuvaśaṃ gamaḥ /
MBh, 14, 60, 33.2 putro hi tava durdharṣaḥ samprāptaḥ paramāṃ gatim //
MBh, 14, 60, 36.2 vihāya śokaṃ durdharṣaṃ śrāddham asya hyakalpayat //
MBh, 14, 60, 41.2 saṃtāpaṃ jahi durdharṣa mā ca śoke manaḥ kṛthāḥ //
MBh, 14, 65, 19.2 sahadevaṃ ca durdharṣa sarvānnastrātum arhasi //
MBh, 14, 65, 25.2 kathayāmāsa durdharṣastathā caitanna saṃśayaḥ //
MBh, 14, 66, 4.2 yanna paśyāmi durdharṣa mama putrasutaṃ vibho //
MBh, 14, 66, 12.2 prasādaye tvā durdharṣa jīvatām abhimanyujaḥ //
MBh, 14, 66, 14.2 jīvati tvayi durdharṣa kiṃ kariṣyāmyahaṃ tvayā //
MBh, 14, 66, 15.1 saṃjīvayainaṃ durdharṣa mṛtaṃ tvam abhimanyujam /
MBh, 14, 77, 1.3 vibabhau yudhi durdharṣo himavān acalo yathā //
MBh, 14, 79, 1.3 mumoha duḥkhād durdharṣā nipapāta ca bhūtale //
MBh, 18, 2, 33.1 āyāti tvayi durdharṣe vāti puṇyaḥ samīraṇaḥ /
Rāmāyaṇa
Rām, Bā, 14, 9.2 atikrāmati durdharṣo varadānena mohitaḥ //
Rām, Bā, 20, 17.2 saṃhārān nāma durdharṣān durākrāmān balīyasaḥ //
Rām, Bā, 24, 8.2 mārīcaṃ nāma durdharṣaṃ yaḥ śāpād rākṣaso 'bhavat //
Rām, Bā, 26, 16.1 madanaṃ caiva durdharṣaṃ kandarpadayitaṃ tathā /
Rām, Bā, 26, 17.2 saṃvartaṃ caiva durdharṣaṃ mausalaṃ ca nṛpātmaja //
Rām, Bā, 38, 20.1 rākṣasānāṃ ca durdharṣaḥ sattvānāṃ ninado 'bhavat /
Rām, Bā, 47, 23.2 devadānavadurdharṣaṃ tapobalasamanvitam /
Rām, Bā, 47, 30.2 āgamiṣyati durdharṣas tadā pūtā bhaviṣyasi //
Rām, Bā, 69, 9.3 ātmajaiḥ saha durdharṣam ānayasva samantriṇam //
Rām, Bā, 73, 17.1 kailāsam iva durdharṣaṃ kālāgnim iva duḥsaham /
Rām, Bā, 74, 13.1 idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ /
Rām, Ay, 16, 29.2 nābhinandati durdharṣo yathāpuram ariṃdamaḥ //
Rām, Ay, 31, 31.2 na hi kṣubhyati durdharṣaḥ samudraḥ saritāṃ patiḥ //
Rām, Ār, 1, 1.2 dadarśa rāmo durdharṣas tāpasāśramamaṇḍalam //
Rām, Ār, 1, 2.2 yathā pradīptaṃ durdharṣaṃ gagane sūryamaṇḍalam //
Rām, Ār, 9, 11.2 dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ //
Rām, Ār, 10, 82.2 prathitā triṣu lokeṣu durdharṣā krūrakarmabhiḥ //
Rām, Ār, 17, 14.2 sītayā saha durdharṣam abravīt kāmamohitā //
Rām, Ār, 20, 6.1 ity evam uktā durdharṣā khareṇa parisāntvitā /
Rām, Ki, 17, 10.2 mahendram iva durdharṣaṃ mahendram iva duḥsaham //
Rām, Ki, 34, 16.1 ahatvā tāṃś ca durdharṣān rākṣasān kāmarūpiṇaḥ /
Rām, Ki, 39, 38.2 gatā drakṣyatha durdharṣā muktāhāram ivormibhiḥ //
Rām, Ki, 40, 31.1 tam atikramya durdharṣāḥ sūryavān nāma parvataḥ /
Rām, Ki, 40, 36.2 viśālarathyā durdharṣā sarvataḥ parirakṣitā /
Rām, Ki, 40, 42.1 ante pṛthivyā durdharṣās tatra svargajitaḥ sthitāḥ /
Rām, Ki, 47, 5.2 anveṣamāṇā durdharṣā nyavasaṃs tatra tatra ha /
Rām, Ki, 59, 14.2 kṛtābhiṣekaṃ durdharṣam upāvṛttam udaṅmukham //
Rām, Su, 5, 31.2 meghastanitanirghoṣān durdharṣān samare paraiḥ //
Rām, Su, 24, 27.2 śoṣaṃ yāsyati durdharṣā pramadā vidhavā yathā //
Rām, Su, 34, 10.1 preṣayiṣyati durdharṣo rāmo na hyaparīkṣitam /
Rām, Su, 36, 40.2 surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ //
Rām, Su, 41, 3.1 saṃpradhṛṣya ca durdharṣaścaityaprāsādam unnatam /
Rām, Su, 44, 27.2 saṃjātaroṣau durdharṣāvutpetatur ariṃdamau //
Rām, Su, 65, 22.2 surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ //
Rām, Yu, 4, 14.1 gandhahastīva durdharṣastarasvī gandhamādanaḥ /
Rām, Yu, 8, 10.2 rāme tiṣṭhati durdharṣe sugrīve sahalakṣmaṇe //
Rām, Yu, 9, 18.1 yāvat sughorā mahatī durdharṣā harivāhinī /
Rām, Yu, 11, 3.2 vānaraiḥ saha durdharṣaścintayāmāsa buddhimān //
Rām, Yu, 12, 1.2 pratyabhāṣata durdharṣaḥ śrutavān ātmani sthitam //
Rām, Yu, 14, 14.2 babhūva rāmo durdharṣo yugāntāgnir iva jvalan //
Rām, Yu, 21, 25.1 naptā śakrasya durdharṣo balavān aṅgado yuvā /
Rām, Yu, 22, 5.1 mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram /
Rām, Yu, 22, 35.1 tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ /
Rām, Yu, 26, 16.3 teṣāṃ prabhāvo durdharṣaḥ pradīpta iva pāvakaḥ //
Rām, Yu, 31, 14.2 paraiḥ paramadurdharṣaṃ dadarśa balam ātmanaḥ //
Rām, Yu, 31, 22.1 tāṃ surair api durdharṣāṃ rāmavākyapracoditāḥ /
Rām, Yu, 31, 82.2 paryākramata durdharṣo nakṣatrāṇīva candramāḥ //
Rām, Yu, 33, 11.1 agniketuśca durdharṣo raśmiketuśca rākṣasaḥ /
Rām, Yu, 34, 19.1 yajñaśatruśca durdharṣo mahāpārśvamahodarau /
Rām, Yu, 43, 2.1 śīghraṃ niryāntu durdharṣā rākṣasā bhīmavikramāḥ /
Rām, Yu, 44, 14.2 babhūva rūpaṃ durdharṣaṃ dīptasyeva vibhāvasoḥ //
Rām, Yu, 45, 26.1 uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram /
Rām, Yu, 46, 31.1 sa taṃ paramadurdharṣam āpatantaṃ mahākapiḥ /
Rām, Yu, 48, 79.1 kumbhakarṇastu durdharṣo bhrātur ājñāya śāsanam /
Rām, Yu, 53, 18.1 tasmāt paramadurdharṣaiḥ sainyaiḥ parivṛto vraja /
Rām, Yu, 73, 13.2 udatiṣṭhata durdharṣas tatkarmaṇyananuṣṭhite //
Rām, Yu, 73, 26.2 vahan paramadurdharṣaṃ sthitam indrajitaṃ rathe //
Rām, Yu, 73, 27.2 abhyavarṣata durdharṣaḥ kapimūrdhni sa rākṣasaḥ //
Rām, Yu, 78, 29.2 sajyam āyamya durdharṣaḥ kālo lokakṣaye yathā //
Rām, Yu, 84, 14.2 rathād āplutya durdharṣo gajaskandham upāruhat //
Rām, Yu, 88, 51.1 svasthāḥ paśyata durdharṣā yuddhaṃ vānarapuṃgavāḥ /
Rām, Yu, 95, 19.2 durdharṣam abhavad yuddhe naikaśastramayaṃ mahat //
Rām, Yu, 97, 16.1 sa vajra iva durdharṣo vajrabāhuvisarjitaḥ /
Rām, Yu, 100, 17.1 sa tān gṛhītvā durdharṣo rāghavāya nyavedayat /
Rām, Utt, 5, 23.1 tasyāṃ vasata durdharṣāḥ puryāṃ rākṣasasattamāḥ /
Rām, Utt, 20, 15.2 mārgo gacchati durdharṣo yamasyāmitrakarśana //
Rām, Utt, 23, 38.3 pātayāmāsa durdharṣasteṣām upari viṣṭhitaḥ //
Rām, Utt, 29, 6.1 krodhāt sūtaṃ ca durdharṣaḥ syandanastham uvāca ha /
Rām, Utt, 39, 4.2 kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam //
Rām, Utt, 39, 6.1 ṛkṣarājaṃ ca durdharṣaṃ jāmbavantaṃ mahābalam /
Rām, Utt, 40, 5.2 nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣasādhipam //
Rām, Utt, 69, 18.2 ākramiṣyati durdharṣastadā kṛcchrād vimokṣyase //
Rām, Utt, 75, 2.2 pāvanastava durdharṣo rocatāṃ kratupuṃgavaḥ //
Rām, Utt, 78, 11.2 ramayāmāsa durdharṣaiḥ sarvair anucaraiḥ saha //
Rām, Utt, 87, 16.2 sutau tavaiva durdharṣau satyam etad bravīmi te //
Rām, Utt, 94, 9.1 tatastvam api durdharṣastasmād bhāvāt sanātanāt /
Agnipurāṇa
AgniPur, 14, 15.1 pañcame 'hani durdharṣaḥ sarvakṣatraṃ pramathya ca /
Harivaṃśa
HV, 3, 104.1 tejaḥ saṃbhṛtya durdharṣam avadhyam amaraiḥ sadā /
HV, 4, 14.2 udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat //
HV, 5, 45.2 mahāyogaṃ mahātmānaṃ durdharṣam amarair api //
HV, 9, 66.1 tasmin prayāte durdharṣe divi śabdo mahān abhūt /
HV, 12, 8.1 apṛcchaṃ caiva durdharṣaṃ vidyāma tvām kathaṃ prabho /
HV, 12, 13.2 bhrātaraḥ sapta durdharṣā yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ //
HV, 18, 22.2 asitasya yogadurdharṣā saṃnatir nāma bhārata //
HV, 22, 6.2 yayātir yudhi durdharṣas tathā devān savāsavān //
Kūrmapurāṇa
KūPur, 1, 11, 68.1 daṃṣṭrākarālaṃ durdharṣaṃ jaṭāmaṇḍalamaṇḍitam /
KūPur, 1, 11, 87.1 mahāvibhūtirdurdharṣā mūlaprakṛtisaṃbhavā /
KūPur, 1, 14, 38.2 sahasrapāṇiṃ durdharṣaṃ yugāntānalasannibham //
KūPur, 2, 5, 10.2 daṃṣṭrākarālaṃ durdharṣaṃ sūryakoṭisamaprabham //
Liṅgapurāṇa
LiPur, 1, 21, 76.1 daṃṣṭrākarālaṃ durdharṣamanaupamyaṃ mukhaṃ tathā /
LiPur, 1, 21, 80.2 boddhavyo bodhitā netā durdharṣo duṣprakampanaḥ //
LiPur, 1, 66, 69.1 yayātiryudhi durdharṣo devadānavamānuṣaiḥ /
LiPur, 1, 96, 62.1 gaganavyāpi durdharṣaśaivatejaḥsamudbhavam /
LiPur, 1, 98, 85.1 uttārako duṣkṛtihā durdharṣo duḥsaho 'bhayaḥ /
Matsyapurāṇa
MPur, 150, 29.1 vañcayāmāsa durdharṣaṃ mudgaraṃ sa mahābalaḥ /
MPur, 150, 79.2 śaktiṃ jagrāha durdharṣāṃ hemaghaṇṭāṭṭahāsinīm //
MPur, 150, 87.2 atha dṛṣṭvā tu durdharṣaṃ kujambho rākṣaseśvaram //
MPur, 150, 104.1 iti vyavasya durdharṣā nānāśastrāstrapāṇayaḥ /
MPur, 153, 114.2 astraṃ trailokyadurdharṣaṃ nārasiṃhaṃ mumoca ha //
MPur, 153, 207.1 śaktiṃ cikṣepa durdharṣāṃ dānavendrāya saṃyuge /
MPur, 153, 210.1 jaleśastūgradurdharṣaṃ viṣapāvakabhairavam /
MPur, 163, 79.2 viśālākṣaśca durdharṣaḥ sarpāṇāmālayaḥ purī //
MPur, 175, 69.2 nirindhanāmagnimayīṃ durdharṣāṃ pāvakairapi //
Viṣṇupurāṇa
ViPur, 1, 22, 12.2 udīcyāṃ diśi durdharṣaṃ rājānaṃ so 'bhyaṣecayat //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 22.2 hutāśa iva durdharṣaḥ samudra iva dustaraḥ //
BhāgPur, 4, 22, 57.1 durdharṣastejasevāgnirmahendra iva durjayaḥ /
BhāgPur, 10, 2, 17.2 durāsado 'tidurdharṣo bhūtānāṃ saṃbabhūva ha //
BhāgPur, 11, 7, 45.1 tejasvī tapasā dīpto durdharṣodarabhājanaḥ /
Bhāratamañjarī
BhāMañj, 13, 1629.1 puṣpadhūpapradaḥ svarge durdharṣo nahuṣo 'bhavat /
Hitopadeśa
Hitop, 0, 5.2 samudram iva durdharṣaṃ nṛpaṃ bhāgyam ataḥ param //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 48.1 durdharṣā durnirīkṣyāśca itaścetaśca cañcalāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 36.2 taṃ dṛṣṭvā ca balaṃ kruddhaṃ durdharṣaṃ tridaśairapi //
SkPur (Rkh), Revākhaṇḍa, 209, 30.3 pratijñāṃ mama durdharṣāṃ yāṃ śrutvā vismayo bhavet //