Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 11.1 prācyāvantyaparāntotthā durnāmāni mahendrajāḥ /
AHS, Sū., 12, 45.2 bahirbhāgāś ca durnāmagulmaśophādayo gadāḥ //
AHS, Sū., 15, 34.2 calakaphamedaḥpīnasagulmajvaraśūladurnāmnaḥ //
AHS, Nidānasthāna, 7, 52.1 durnāmnām ityudāvartaḥ paramo 'yam upadravaḥ /
AHS, Nidānasthāna, 12, 29.1 durnāmabhirudāvartairanyair vāntropalepibhiḥ /
AHS, Cikitsitasthāna, 2, 40.2 raktātīsāradurnāmacikitsāṃ cātra kalpayet //
AHS, Cikitsitasthāna, 3, 67.1 leho 'yaṃ gulmahṛdrogadurnāmaśvāsakāsajit /
AHS, Cikitsitasthāna, 8, 6.1 yantre praviṣṭaṃ durnāma plotaguṇṭhitayānu ca /
AHS, Cikitsitasthāna, 8, 56.2 durnāmakuṣṭhaśvayathugulmamehodarakṛmīn //
AHS, Cikitsitasthāna, 8, 148.1 cukraṃ krakacam ivedaṃ durnāmnāṃ vahnidīpanaṃ paramam /
AHS, Cikitsitasthāna, 8, 156.2 adyāt satailalavaṇaṃ durnāmavinivṛttaye //
AHS, Cikitsitasthāna, 8, 158.2 mahauṣadhād dvau maricasya caiko guḍena durnāmajayāya piṇḍī //
AHS, Cikitsitasthāna, 14, 33.2 annāśraddhāplīhadurnāmahidhmāvardhmādhmānaśvāsakāsāgnisādān //
AHS, Cikitsitasthāna, 14, 96.2 gulmahṛdrogadurnāmaśophānāhagarodarān //
AHS, Cikitsitasthāna, 20, 9.2 ghnantyālepācchvitradurnāmadadrūpāmākoṭhān duṣṭanāḍīvraṇāṃśca //
AHS, Cikitsitasthāna, 20, 17.2 kuṣṭhe kilāse tilakālakeṣu maṣeṣu durnāmasu carmakīle //
AHS, Utt., 28, 15.2 kaphapitte tu pūrvotthaṃ durnāmāśritya kupyataḥ //
AHS, Utt., 35, 7.1 śophapāṇḍūdaronmādadurnāmādīn karoti vā /