Occurrences

Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Yogaratnākara

Amarakośa
AKośa, 1, 283.2 madgurasya priyā śṛṅgī durnāmā dīrghakośikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 11.1 prācyāvantyaparāntotthā durnāmāni mahendrajāḥ /
AHS, Sū., 12, 45.2 bahirbhāgāś ca durnāmagulmaśophādayo gadāḥ //
AHS, Sū., 15, 34.2 calakaphamedaḥpīnasagulmajvaraśūladurnāmnaḥ //
AHS, Nidānasthāna, 7, 52.1 durnāmnām ityudāvartaḥ paramo 'yam upadravaḥ /
AHS, Nidānasthāna, 12, 29.1 durnāmabhirudāvartairanyair vāntropalepibhiḥ /
AHS, Cikitsitasthāna, 2, 40.2 raktātīsāradurnāmacikitsāṃ cātra kalpayet //
AHS, Cikitsitasthāna, 3, 67.1 leho 'yaṃ gulmahṛdrogadurnāmaśvāsakāsajit /
AHS, Cikitsitasthāna, 8, 6.1 yantre praviṣṭaṃ durnāma plotaguṇṭhitayānu ca /
AHS, Cikitsitasthāna, 8, 56.2 durnāmakuṣṭhaśvayathugulmamehodarakṛmīn //
AHS, Cikitsitasthāna, 8, 148.1 cukraṃ krakacam ivedaṃ durnāmnāṃ vahnidīpanaṃ paramam /
AHS, Cikitsitasthāna, 8, 156.2 adyāt satailalavaṇaṃ durnāmavinivṛttaye //
AHS, Cikitsitasthāna, 8, 158.2 mahauṣadhād dvau maricasya caiko guḍena durnāmajayāya piṇḍī //
AHS, Cikitsitasthāna, 14, 33.2 annāśraddhāplīhadurnāmahidhmāvardhmādhmānaśvāsakāsāgnisādān //
AHS, Cikitsitasthāna, 14, 96.2 gulmahṛdrogadurnāmaśophānāhagarodarān //
AHS, Cikitsitasthāna, 20, 9.2 ghnantyālepācchvitradurnāmadadrūpāmākoṭhān duṣṭanāḍīvraṇāṃśca //
AHS, Cikitsitasthāna, 20, 17.2 kuṣṭhe kilāse tilakālakeṣu maṣeṣu durnāmasu carmakīle //
AHS, Utt., 28, 15.2 kaphapitte tu pūrvotthaṃ durnāmāśritya kupyataḥ //
AHS, Utt., 35, 7.1 śophapāṇḍūdaronmādadurnāmādīn karoti vā /
Suśrutasaṃhitā
Su, Sū., 45, 69.1 durnāmaśvāsakāseṣu hitamagneśca dīpanam /
Su, Sū., 45, 71.2 kopanaṃ kaphavātānāṃ durnāmnāṃ cāvikaṃ dadhi //
Su, Sū., 45, 181.1 hṛdyaḥ pravāhikāṭopadurnāmānilaśoṣahṛt /
Su, Sū., 45, 189.2 tīkṣṇaḥ kaṣāyo madakṛd durnāmakaphagulmahṛt //
Su, Sū., 45, 222.1 durnāmodaraśūleṣu kuṣṭhamehāviśuddhiṣu /
Su, Sū., 46, 83.1 durnāmāniladoṣaghnāḥ kṛmidūṣīviṣāpahāḥ /
Su, Sū., 46, 245.2 durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti //
Su, Nid., 2, 25.1 sarvāḥ syurvalayo yeṣāṃ durnāmabhir upadrutāḥ /
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 144.2 calakaphamedaḥpīnasagulmajvaraśūladurnāmnaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 74.2 ruciṣyo jvaradurnāmagrahaṇīpāṇḍurogahā //
DhanvNigh, 2, 5.1 tiktā svāduhimā vṛṣyā durnāmakṣayajinmiśiḥ /
Garuḍapurāṇa
GarPur, 1, 156, 52.2 durnāmāmṛtyūdāvartaparamo 'yamupadravaḥ //
GarPur, 1, 161, 29.2 durnāmabhirudāvartairanyairvā pīḍito bhavet //
Rasaprakāśasudhākara
RPSudh, 5, 57.1 śleṣmapramehadurnāmapāṇḍukṣayanivāraṇaḥ /
RPSudh, 7, 16.0 śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt //
RPSudh, 7, 44.2 durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam //
Rasaratnasamuccaya
RRS, 3, 160.1 pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /
RRS, 4, 23.2 durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam //
RRS, 4, 52.2 viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //
RRS, 5, 46.2 ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
RRS, 5, 81.2 sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham //
RRS, 15, 85.2 saguḍā hanti lepena durnāmāni samūlataḥ //
Rasendracintāmaṇi
RCint, 8, 79.1 śvayathuṃ rudhirasrāvaṃ durnāmānaṃ viśeṣataḥ /
RCint, 8, 239.1 kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /
Rasendracūḍāmaṇi
RCūM, 10, 56.1 pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /
RCūM, 12, 16.2 durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam //
RCūM, 12, 47.2 viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //
RCūM, 14, 69.2 ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
RCūM, 14, 87.2 sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham //
Rājanighaṇṭu
RājNigh, Guḍ, 60.2 durnāmaśvāsakāsaghnī kāmalābhūtanāśanī //
RājNigh, Parp., 102.2 rucikṛd grahaṇīdoṣadurnāmaghnī kaphāpahā //
RājNigh, Mūl., 16.2 durnāmagulmahṛdrogavātaghnaṃ rucidaṃ guru //
RājNigh, Mūl., 54.2 durnāmakuṣṭhānilasādajantukaphāmayān hanti mahārasonaḥ //
RājNigh, Āmr, 68.2 kaphavātodarānāhamehadurnāmanāśanaḥ //
RājNigh, Kṣīrādivarga, 42.2 durnāmaśvāsakāsaghnaṃ rucyaṃ dīpanapācanam //
RājNigh, Kṣīrādivarga, 68.2 yoniśūle kaphe vāte durnāmni ca hitaṃ sadā //
RājNigh, Kṣīrādivarga, 78.2 durnāmagrahaṇīvikāraśamanaṃ mandānaloddīpanaṃ cakṣuṣyaṃ navagavyataḥ paramidaṃ hṛdyaṃ manohāri ca //
RājNigh, Kṣīrādivarga, 101.2 durnāmodaraśūlāsraśophamehaviṣāpaham //
RājNigh, Rogādivarga, 12.2 arśāṃsi gudakīlāḥ syur durnāmāni gudāṅkurāḥ //
Ānandakanda
ĀK, 1, 15, 434.1 guḍo 'bhayā ca vijayā durnāmakulabhañjanī /
ĀK, 1, 16, 32.2 durnāmāni ca ṣaḍbhinatti harate sarvārtirogolbaṇaṃ mehaughaṃ ca lunāti śoṇitadaraṃ vidhvaṃsate sevanāt //
ĀK, 2, 4, 60.2 ūrdhvādhaḥpariśodhanaṃ ca viṣahṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
ĀK, 2, 7, 97.2 durnāmamehakuṣṭhāni vātajān pittajānapi //
ĀK, 2, 8, 203.2 pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ //
ĀK, 2, 10, 26.2 durnāmaśvāsakāsaghnī kāmilālūtikāpahā //
Bhāvaprakāśa
BhPr, 6, 2, 226.2 durnāmakuṣṭhānalasādajantusamīraṇaśvāsakaphāṃśca hanti //
Yogaratnākara
YRā, Dh., 331.2 pramehavamikuṣṭhajit kaphasamīradurnāmahṛd valīpalitamānasān api sakāsakṛcchrapraṇut //