Occurrences

Mahābhārata
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 6, 19, 34.1 vajro nāmaiṣa tu vyūho durbhidaḥ sarvatomukhaḥ /
MBh, 7, 32, 18.2 bibheda durbhidaṃ saṃkhye cakravyūham anekadhā //
MBh, 7, 34, 8.1 mahaughāḥ salilasyeva girim āsādya durbhidam /
MBh, 7, 34, 27.3 yastvam utsahase bhettuṃ droṇānīkaṃ sudurbhidam //
MBh, 7, 63, 23.1 paścārdhe tasya padmastu garbhavyūhaḥ sudurbhidaḥ /
MBh, 7, 66, 3.2 bhavatprasādād icchāmi praveṣṭuṃ durbhidāṃ camūm //
MBh, 7, 76, 7.1 vimuktau śastrasaṃbādhād droṇānīkāt sudurbhidāt /
MBh, 7, 87, 9.2 bhittvedaṃ durbhidaṃ sainyaṃ prayāsye narasattama //
MBh, 7, 127, 2.3 ācāryavihitaṃ vyūhaṃ bhinnaṃ devaiḥ sudurbhidam //
MBh, 7, 127, 6.2 bhindyāt sudurbhidaṃ vyūhaṃ yatamāno 'pi saṃyuge //
MBh, 8, 4, 104.3 balaṃ mahad durbhidam alpadhairyaiḥ samāśritau yotsyamānau tvadarthe //
MBh, 8, 5, 24.2 vajrād dṛḍhataraṃ manye hṛdayaṃ mama durbhidam //
MBh, 11, 20, 2.1 yo bibheda camūm eko mama putrasya durbhidām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 27.1 saṃharasva mahābhāga rudrajāpyaṃ sudurbhidam /