Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 6, 13, 2.2 sumatyai mṛtyo te namo durmatyai te idaṃ namaḥ //
AVŚ, 14, 2, 6.2 sugaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇuṃ pathiṣṭhām apa durmatiṃ hatam //
Baudhāyanagṛhyasūtra
BaudhGS, 4, 2, 14.3 sthāṇuṃ patheṣṭhām apa durmatiṃ hanat iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 11.3 kṛtaṃ tīrthaṃ supramāṇaṃ śubhaspatī sthāṇuṃ patheṣṭhām apa durmatiṃ hatam /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 5, 1.2 vyasyan viśvā anirā amīvā niṣīdan no apa durmatiṃ jahi //
MS, 2, 9, 9, 4.1 pari no rudrasya hetir vṛṇaktu pari tveṣasya durmatir aghāyoḥ /
MS, 2, 10, 5, 1.2 pañca diśo daivīr yajñam avantu devīr apāmatiṃ durmatiṃ bādhamānāḥ /
MS, 3, 11, 9, 5.2 apāmatiṃ durmatiṃ bādhamānā ūvadhyaṃ vātāt sabvaṃ tad ārāt //
Taittirīyasaṃhitā
TS, 5, 1, 5, 93.1 niṣīdan no apa durmatiṃ hanad iti āha //
TS, 5, 4, 6, 16.0 apāmatiṃ durmatim bādhamānā ity āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 47.4 vyasyan viśvā anirā amīvā niṣīdan no apa durmatiṃ jahi //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
Ṛgveda
ṚV, 1, 129, 6.2 svayaṃ so asmad ā nido vadhair ajeta durmatim /
ṚV, 1, 131, 7.3 riṣṭaṃ na yāmann apa bhūtu durmatir viśvāpa bhūtu durmatiḥ //
ṚV, 1, 131, 7.3 riṣṭaṃ na yāmann apa bhūtu durmatir viśvāpa bhūtu durmatiḥ //
ṚV, 2, 33, 14.1 pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatir mahī gāt /
ṚV, 3, 15, 6.2 devebhir deva surucā rucāno mā no martasya durmatiḥ pari ṣṭhāt //
ṚV, 4, 11, 6.1 āre asmad amatim āre aṃha āre viśvāṃ durmatiṃ yan nipāsi /
ṚV, 5, 42, 16.2 devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt //
ṚV, 5, 43, 15.2 devo devaḥ suhavo bhūtu mahyam mā no mātā pṛthivī durmatau dhāt //
ṚV, 7, 1, 22.2 mā te asmān durmatayo bhṛmāc cid devasya sūno sahaso naśanta //
ṚV, 7, 56, 9.1 sanemy asmad yuyota didyum mā vo durmatir iha praṇaṅ naḥ //
ṚV, 8, 18, 10.1 apāmīvām apa sridham apa sedhata durmatim /
ṚV, 8, 46, 19.1 prabhaṅgaṃ durmatīnām indra śaviṣṭhā bhara /
ṚV, 8, 67, 15.1 apo ṣu ṇa iyaṃ śarur ādityā apa durmatiḥ /
ṚV, 8, 79, 9.1 ava yat sve sadhasthe devānāṃ durmatīr īkṣe /
ṚV, 10, 40, 13.2 kṛtaṃ tīrthaṃ suprapāṇaṃ śubhas patī sthāṇum patheṣṭhām apa durmatiṃ hatam //
ṚV, 10, 134, 5.2 dūrvāyā iva tantavo vy asmad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 175, 2.1 grāvāṇo apa ducchunām apa sedhata durmatim /
ṚV, 10, 182, 1.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
ṚV, 10, 182, 2.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
ṚV, 10, 182, 3.2 kṣipad aśastim apa durmatiṃ hann athā karad yajamānāya śaṃ yoḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 193.1 śrutvā dharmaṃ vijānāti śrutvā tyajati durmatim /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 37.2 kasyaiṣā durmatirjātā kṣiptaḥ sarpamukhe karaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 31.2 kasyaiṣā durmatirjātā pāpabuddher mamopari //