Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 14, 8.1 udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ /
Rām, Bā, 22, 12.2 vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ //
Rām, Bā, 47, 26.1 mama rūpaṃ samāsthāya kṛtavān asi durmate /
Rām, Ay, 32, 15.2 sarayvāḥ prakṣipann apsu ramate tena durmatiḥ //
Rām, Ay, 57, 7.2 rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ //
Rām, Ār, 35, 7.2 ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ //
Rām, Ār, 47, 14.2 asmin vyālānucarite vane vasati durmatiḥ //
Rām, Ki, 10, 9.2 māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ //
Rām, Ki, 29, 36.2 kṛtārthaḥ samayaṃ kṛtvā durmatir nāvabudhyate //
Rām, Su, 22, 24.1 bahūnyapratirūpāṇi vacanāni sudurmate /
Rām, Yu, 45, 42.1 tataḥ prahastaḥ kapirājavāhinīm abhipratasthe vijayāya durmatiḥ /
Rām, Yu, 55, 87.1 apyayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ /
Rām, Yu, 65, 19.2 niryāṇe tasya raudrasya makarākṣasya durmateḥ //
Rām, Yu, 68, 6.1 mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ /
Rām, Yu, 68, 33.1 tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ /
Rām, Yu, 73, 29.1 yudhyasva yadi śūro 'si rāvaṇātmaja durmate /
Rām, Yu, 74, 12.1 na jñātitvaṃ na sauhārdaṃ na jātistava durmate /
Rām, Yu, 75, 11.2 vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate //
Rām, Yu, 75, 21.1 kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ /
Rām, Yu, 80, 41.2 vadhiṣyati sanāthāṃ mām anāthām iva durmatiḥ //
Rām, Yu, 82, 37.1 rāvaṇasyāpanītena durvinītasya durmateḥ /
Rām, Yu, 85, 26.2 mahācarmaṇi taṃ khaḍgaṃ pātayāmāsa durmatiḥ //
Rām, Yu, 92, 17.1 śūro 'ham iti cātmānam avagacchasi durmate /
Rām, Yu, 93, 7.1 yastvaṃ ratham imaṃ mohānna codvahasi durmate /
Rām, Yu, 99, 15.1 arundhatyā viśiṣṭāṃ tāṃ rohiṇyāścāpi durmate /
Rām, Utt, 10, 32.2 jānīṣe hi yathā lokāṃstrāsayatyeṣa durmatiḥ //
Rām, Utt, 11, 31.2 mayā nirbhartsitaścāsīd bahudhoktaḥ sudurmatiḥ //
Rām, Utt, 11, 33.1 varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ /
Rām, Utt, 15, 14.1 mayā tvaṃ vāryamāṇo 'pi nāvagacchasi durmate /
Rām, Utt, 16, 14.1 yasmād vānaramūrtiṃ māṃ dṛṣṭvā rākṣasa durmate /
Rām, Utt, 24, 15.1 yasmād eṣa parakyāsu strīṣu rajyati durmatiḥ /
Rām, Utt, 56, 10.2 hanyāstvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ //
Rām, Utt, 60, 7.2 svayaṃ praviṣṭo nu mukhaṃ katham āsādya durmate //
Rām, Utt, 60, 13.2 pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate //
Rām, Utt, 60, 17.1 tasya te yuddhakāmasya yuddhaṃ dāsyāmi durmate /
Rām, Utt, 65, 24.2 karoti rājaśārdūla pure vā durmatir naraḥ /
Rām, Utt, 72, 5.1 kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ /
Rām, Utt, 72, 7.2 pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ //
Rām, Utt, 72, 8.1 samantād yojanaśataṃ viṣayaṃ cāsya durmateḥ /