Occurrences

Vasiṣṭhadharmasūtra
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 30, 10.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
Ṛgveda
ṚV, 1, 129, 8.1 pra prā vo asme svayaśobhir ūtī parivarga indro durmatīnāṃ darīman durmatīnām /
ṚV, 1, 129, 8.1 pra prā vo asme svayaśobhir ūtī parivarga indro durmatīnāṃ darīman durmatīnām /
ṚV, 1, 129, 11.1 pāhi na indra suṣṭuta sridho 'vayātā sadam id durmatīnāṃ devaḥ san durmatīnām /
ṚV, 1, 129, 11.1 pāhi na indra suṣṭuta sridho 'vayātā sadam id durmatīnāṃ devaḥ san durmatīnām /
ṚV, 9, 70, 5.2 vṛṣā śuṣmeṇa bādhate vi durmatīr ādediśānaḥ śaryaheva śurudhaḥ //
Carakasaṃhitā
Ca, Sū., 1, 130.1 tyaktadharmasya pāpasya mṛtyubhūtasya durmateḥ /
Ca, Sū., 11, 58.2 sa jātamūlo muṣṇāti balamāyuśca durmateḥ //
Mahābhārata
MBh, 1, 2, 105.10 karṇaprotsāhanaṃ caiva dhārtarāṣṭrasya durmateḥ /
MBh, 1, 2, 139.1 vavre duryodhanaḥ sainyaṃ mandātmā yatra durmatiḥ /
MBh, 1, 55, 39.1 tasyāṃ duryodhano mando lobhaṃ cakre sudurmatiḥ /
MBh, 1, 61, 80.2 durbuddhir durmatiścaiva kurūṇām ayaśaskaraḥ //
MBh, 1, 79, 23.26 arājā tava jātaśca bhaviṣyati ca durmate /
MBh, 1, 80, 9.8 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 1, 91, 6.4 yayā hṛtamanāścāsi gaṅgayā tvaṃ sudurmate /
MBh, 1, 119, 30.5 tato duryodhanastatra pāṇḍavān āha durmatiḥ /
MBh, 1, 119, 38.60 krūro 'sau durmatiḥ kṣudro rājyalubdho 'napatrapaḥ /
MBh, 1, 119, 43.23 tato duryodhanastvāha pāṇḍavāṃstu sudurmatiḥ /
MBh, 1, 129, 1.3 duryodhano lakṣayitvā paryatapyata durmatiḥ //
MBh, 1, 129, 9.2 yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ //
MBh, 1, 129, 18.14 duryodhano lakṣayitvā paryatapyata durmatiḥ /
MBh, 1, 129, 18.49 yudhiṣṭhirānuraktānāṃ paryatapyata durmatiḥ /
MBh, 1, 135, 11.1 sa pāpaḥ kośavāṃścaiva sasahāyaśca durmatiḥ /
MBh, 1, 138, 29.5 prayacchati vadhe tubhyaṃ tena jīvasi durmate /
MBh, 1, 140, 17.1 ko hi me bhoktukāmasya vighnaṃ carati durmatiḥ /
MBh, 1, 158, 15.2 samudre himavatpārśve nadyām asyāṃ ca durmate /
MBh, 1, 192, 7.33 śakuner vacanaṃ śrutvā bhāṣamāṇasya durmateḥ /
MBh, 1, 197, 29.26 mā putravaśago bhūpa tava putraḥ sudurmatiḥ /
MBh, 2, 13, 17.2 puruṣottamavijñāto yo 'sau cediṣu durmatiḥ //
MBh, 2, 41, 28.1 hanyatāṃ durmatir bhīṣmaḥ paśuvat sādhvayaṃ nṛpaiḥ /
MBh, 2, 42, 4.1 ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim /
MBh, 3, 2, 35.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 3, 8, 1.3 dhṛtarāṣṭrātmajo rājā paryatapyata durmatiḥ //
MBh, 3, 15, 7.2 purodyānāni sarvāṇi bhedayāmāsa durmatiḥ //
MBh, 3, 15, 16.1 tam aśrauṣam ahaṃ gatvā yathā vṛttaḥ sudurmatiḥ /
MBh, 3, 28, 4.3 vanaṃ prasthāpya duṣṭātmā nānvatapyata durmatiḥ //
MBh, 3, 34, 34.2 sa vadhyaḥ sarvabhūtānāṃ pretya ceha ca durmatiḥ //
MBh, 3, 138, 13.2 gatavān eva kopasya vaśaṃ paramadurmatiḥ //
MBh, 3, 158, 57.1 tvaṃ cāpyebhir hataiḥ sainyaiḥ kleśaṃ prāpsyasi durmate /
MBh, 3, 231, 18.2 samastho viṣamasthān hi draṣṭum icchati durmatiḥ //
MBh, 3, 240, 31.1 evam āśā dṛḍhā tasya dhārtarāṣṭrasya durmateḥ /
MBh, 3, 241, 7.2 karṇasya ca mahābāho sūtaputrasya durmateḥ //
MBh, 3, 255, 45.2 saindhavāpasadaḥ pāpo durmatiḥ kulapāṃsanaḥ //
MBh, 3, 297, 6.2 kas tasya viśvased vīro durmater akṛtātmanaḥ //
MBh, 4, 17, 7.2 senānīḥ puruṣavyāghra syālaḥ paramadurmatiḥ //
MBh, 4, 21, 41.2 ekāntam āsthitaṃ cainam āsasāda sudurmatiḥ //
MBh, 4, 24, 3.1 āsīt prahartā ca nṛṇāṃ dārāmarśī ca durmatiḥ /
MBh, 4, 44, 16.2 tādṛśaṃ karṇa yaḥ pārthaṃ yoddhum icchet sa durmatiḥ //
MBh, 5, 13, 14.1 svakarmabhiśca nahuṣo nāśaṃ yāsyati durmatiḥ /
MBh, 5, 15, 25.1 iṣṭiṃ cāhaṃ kariṣyāmi vināśāyāsya durmateḥ /
MBh, 5, 47, 48.1 tadā mūḍho dhṛtarāṣṭrasya putras taptā yuddhe durmatir duḥsahāyaḥ /
MBh, 5, 48, 34.2 tad asya karma jānīhi sūtaputrasya durmateḥ //
MBh, 5, 64, 10.1 amarṣaṇaṃ durmatiṃ rājaputraṃ pāpātmānaṃ dhārtarāṣṭraṃ sulubdham /
MBh, 5, 67, 8.2 avāg gāndhāri putrāste gacchatyeṣa sudurmatiḥ /
MBh, 5, 71, 23.1 vadhyaḥ sarpa ivānāryaḥ sarvalokasya durmatiḥ /
MBh, 5, 77, 6.1 sa hi dharmaṃ ca satyaṃ ca tyaktvā carati durmatiḥ /
MBh, 5, 77, 9.2 yācyamānastu rājyaṃ sa na pradāsyati durmatiḥ //
MBh, 5, 86, 21.1 kṛṣṇam akliṣṭakarmāṇam āsādyāyaṃ sudurmatiḥ /
MBh, 5, 86, 22.1 pāpasyāsya nṛśaṃsasya tyaktadharmasya durmateḥ /
MBh, 5, 103, 37.1 kadarthīkṛtya tad vākyam ṛṣeḥ kaṇvasya durmatiḥ /
MBh, 5, 123, 8.1 mā kulaghno 'ntapuruṣo durmatiḥ kāpathaṃ gamaḥ /
MBh, 5, 126, 26.1 sarvān etān anādṛtya durmatir nirapatrapaḥ /
MBh, 5, 127, 2.2 ānayeha tayā sārdham anuneṣyāmi durmatim //
MBh, 5, 142, 16.1 ayaṃ tveko vṛthādṛṣṭir dhārtarāṣṭrasya durmateḥ /
MBh, 5, 145, 6.3 tathyaṃ pathyaṃ hitaṃ cokto na ca gṛhṇāti durmatiḥ //
MBh, 5, 146, 24.1 baddhvā vā nikṛtiprajñaṃ dhārtarāṣṭraṃ sudurmatim /
MBh, 5, 159, 7.2 śva idānīṃ pradṛśyethāḥ puruṣo bhava durmate //
MBh, 5, 166, 9.2 drakṣyāmi tvāṃ vinirmuktam asmād yuddhāt sudurmate //
MBh, 5, 190, 23.1 tasyādya vipralambhasya phalaṃ prāpnuhi durmate /
MBh, 5, 193, 14.2 yad vai kanyāṃ svakanyārthe vṛtavān asi durmate /
MBh, 5, 193, 18.2 tasya pāpasya karaṇāt phalaṃ prāpnuhi durmate //
MBh, 5, 195, 4.1 māseneti ca tenokto dhārtarāṣṭraḥ sudurmatiḥ /
MBh, 6, BhaGī 18, 16.2 paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ //
MBh, 6, 86, 56.1 samabhyāśagatasyājau tasya khaḍgena durmateḥ /
MBh, 6, 91, 15.2 ayaṃ vā gacchatu raṇe tasya yuddhāya durmateḥ /
MBh, 6, 92, 8.3 rājyārdhaṃ pañca vā grāmānnākārṣīt sa ca durmatiḥ //
MBh, 6, 108, 32.1 tasyaiṣa manyuprabhavo dhārtarāṣṭrasya durmateḥ /
MBh, 6, 115, 3.2 yad adya pitaraṃ śrutvā nihataṃ mama durmateḥ //
MBh, 7, 21, 17.1 vyaktaṃ droṇamayaṃ lokam adya paśyati durmatiḥ /
MBh, 7, 39, 6.1 sadyaścogram adharmasya phalaṃ prāpnuhi durmate /
MBh, 7, 53, 38.1 yaśca goptā maheṣvāsastasya pāpasya durmateḥ /
MBh, 7, 61, 25.2 anvavartata hitvā māṃ kṛṣṭaḥ kālena durmatiḥ //
MBh, 7, 85, 100.2 praviśaitad balaṃ tāta dhārtarāṣṭrasya durmateḥ //
MBh, 7, 101, 72.1 kṛcchrān duryodhano lokān pāpaḥ prāpsyati durmatiḥ /
MBh, 7, 114, 70.2 tatra tvaṃ durmate yogyo na yuddheṣu kathaṃcana //
MBh, 7, 114, 71.1 munir bhūtvātha vā bhīma phalānyaddhi sudurmate /
MBh, 7, 123, 14.2 tvayā tasya dhanuśchinnam ātmanāśāya durmate //
MBh, 7, 124, 22.2 samitrabandhuḥ samare prāṇāṃstyakṣyati durmatiḥ //
MBh, 7, 133, 52.2 tataste khaḍgam udyamya jihvāṃ chetsyāmi durmate //
MBh, 7, 133, 53.2 bhīṣayan sarvasainyāni kauraveyāṇi durmate /
MBh, 7, 134, 2.3 eṣa te 'dya śiraḥ kāyād uddharāmi sudurmate //
MBh, 7, 134, 4.2 śūro 'yaṃ samaraślāghī durmatiśca dvijādhamaḥ /
MBh, 7, 134, 5.2 tavaitat kṣamyate 'smābhiḥ sūtātmaja sudurmate /
MBh, 7, 135, 30.2 droṇaṃ hatvā kila mayā hantavyastvaṃ sudurmate /
MBh, 7, 135, 31.1 imāṃ tu rajanīṃ prāptām aprabhātāṃ sudurmate /
MBh, 8, 28, 21.2 kāko bhūtvā nipatane samāhvayasi durmate /
MBh, 8, 30, 5.2 aśakto 'smadguṇān prāptuṃ valgase bahu durmate //
MBh, 8, 46, 45.2 sa durmatiḥ kaccid upetya saṃkhye tvayā hataḥ sūtaputro 'tyamarṣī //
MBh, 8, 51, 65.1 protsāhayan durātmānaṃ dhārtarāṣṭraṃ sudurmatiḥ /
MBh, 8, 51, 80.1 ity uktavān adharmajñas tadā paramadurmatiḥ /
MBh, 8, 64, 30.1 nihatya duḥśāsanam uktavān bahu prasahya śārdūlavad eṣa durmatiḥ /
MBh, 9, 22, 33.2 senāṃ nisūdayantyeṣa paśya pāṇḍava durmatim //
MBh, 9, 27, 47.2 phalam adya prapadyasva karmaṇastasya durmate //
MBh, 9, 49, 58.1 punar no devalaḥ kṣudro nūnaṃ chetsyati durmatiḥ /
MBh, 9, 55, 23.1 adyāyur dhārtarāṣṭrasya durmater akṛtātmanaḥ /
MBh, 9, 55, 30.3 tat sarvaṃ yātayāmyadya diṣṭyā dṛṣṭo 'si durmate //
MBh, 9, 55, 39.1 kiṃ vācā bahunoktena katthitena ca durmate /
MBh, 9, 58, 4.2 yat sabhāyāṃ hasann asmāṃstadā vadasi durmate /
MBh, 9, 60, 31.1 aśvatthāmnaḥ sanāmānaṃ hatvā nāgaṃ sudurmate /
MBh, 9, 60, 42.2 pradīpitā jatugṛhe mātrā saha sudurmate //
MBh, 10, 8, 20.3 tasmācchastreṇa nidhanaṃ na tvam arhasi durmate //
MBh, 10, 8, 102.2 kṛpasya ca mahārāja hārdikyasya ca durmateḥ //
MBh, 10, 9, 30.1 dhig astu kṛṣṇaṃ vārṣṇeyam arjunaṃ cāpi durmatim /
MBh, 10, 10, 13.1 yaṃ jitvā tapyate paścād āpanna iva durmatiḥ /
MBh, 10, 16, 15.2 parikṣinnāma nṛpatir miṣataste sudurmate /
MBh, 11, 1, 15.1 tacca vākyam akṛtvāhaṃ bhṛśaṃ tapyāmi durmatiḥ /
MBh, 11, 1, 24.2 śakuniścaiva duṣṭātmā citrasenaśca durmatiḥ /
MBh, 12, 2, 23.2 durācāra vadhārhastvaṃ phalaṃ prāpnuhi durmate //
MBh, 12, 7, 32.1 kulasyāsyāntakaraṇaṃ durmatiṃ pāpakāriṇam /
MBh, 12, 84, 27.2 parimarśo viśeṣāṇām aśrutasyeha durmateḥ //
MBh, 12, 105, 30.1 purastād bhūtapūrvatvāddhīnabhāgyo hi durmatiḥ /
MBh, 12, 113, 8.1 sa cakāra tad ālasyaṃ varadānāt sa durmatiḥ /
MBh, 12, 136, 121.2 na sa mitrāṇi labhate kṛcchrāsvāpatsu durmatiḥ //
MBh, 12, 159, 16.2 na sāṃparāyikaṃ tasya durmater vidyate phalam //
MBh, 12, 168, 45.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 12, 268, 12.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 13, 7, 21.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
MBh, 13, 12, 36.1 indradviṣṭena yajatā mām anādṛtya durmate /
MBh, 13, 18, 17.3 ayajñavāhinaṃ pāpam akārṣīstvaṃ sudurmate //
MBh, 13, 102, 15.1 evaṃ vayam asatkāraṃ devendrasyāsya durmateḥ /
MBh, 13, 102, 24.2 saṃcālya pāpakarmāṇam indrasthānāt sudurmatim //
MBh, 13, 103, 22.3 tasmād āśu mahīṃ gaccha sarpo bhūtvā sudurmate //
MBh, 13, 112, 59.2 viśvāsahartā tu naro mīno jāyati durmatiḥ //
MBh, 14, 1, 10.2 vākyāni sumahārthāni paritapyāmi durmatiḥ //
MBh, 14, 3, 16.2 kośaścāpi viśīrṇo 'sau dhārtarāṣṭrasya durmateḥ //
MBh, 14, 78, 7.1 yadyahaṃ nyastaśastrastvām āgaccheyaṃ sudurmate /
MBh, 14, 94, 27.2 dāne na kīrtir bhavati pretya ceha ca durmateḥ //
MBh, 15, 5, 3.2 vadhyatāṃ sādhvayaṃ pāpaḥ sāmātya iti durmatiḥ //
MBh, 15, 5, 9.2 asya pāpasya śuddhyarthaṃ niyato 'smi sudurmatiḥ //
Manusmṛti
ManuS, 11, 30.2 na sāmparāyikaṃ tasya durmater vidyate phalam //
Rāmāyaṇa
Rām, Bā, 14, 8.1 udvejayati lokāṃs trīn ucchritān dveṣṭi durmatiḥ /
Rām, Bā, 22, 12.2 vyaśīryanta śarīrāt svāt sarvagātrāṇi durmateḥ //
Rām, Bā, 47, 26.1 mama rūpaṃ samāsthāya kṛtavān asi durmate /
Rām, Ay, 32, 15.2 sarayvāḥ prakṣipann apsu ramate tena durmatiḥ //
Rām, Ay, 57, 7.2 rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ //
Rām, Ār, 35, 7.2 ātmānaṃ svajanaṃ rāṣṭraṃ sa rājā hanti durmatiḥ //
Rām, Ār, 47, 14.2 asmin vyālānucarite vane vasati durmatiḥ //
Rām, Ki, 10, 9.2 māṃ samāhvayata krūro yuddhākāṅkṣī sudurmatiḥ //
Rām, Ki, 29, 36.2 kṛtārthaḥ samayaṃ kṛtvā durmatir nāvabudhyate //
Rām, Su, 22, 24.1 bahūnyapratirūpāṇi vacanāni sudurmate /
Rām, Yu, 45, 42.1 tataḥ prahastaḥ kapirājavāhinīm abhipratasthe vijayāya durmatiḥ /
Rām, Yu, 55, 87.1 apyayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ /
Rām, Yu, 65, 19.2 niryāṇe tasya raudrasya makarākṣasya durmateḥ //
Rām, Yu, 68, 6.1 mohanārthaṃ tu sarveṣāṃ buddhiṃ kṛtvā sudurmatiḥ /
Rām, Yu, 68, 33.1 tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ /
Rām, Yu, 73, 29.1 yudhyasva yadi śūro 'si rāvaṇātmaja durmate /
Rām, Yu, 74, 12.1 na jñātitvaṃ na sauhārdaṃ na jātistava durmate /
Rām, Yu, 75, 11.2 vaco vyāhṛtya jānīṣe kṛtārtho 'smīti durmate //
Rām, Yu, 75, 21.1 kṣatrabandhuḥ sadānāryo rāmaḥ paramadurmatiḥ /
Rām, Yu, 80, 41.2 vadhiṣyati sanāthāṃ mām anāthām iva durmatiḥ //
Rām, Yu, 82, 37.1 rāvaṇasyāpanītena durvinītasya durmateḥ /
Rām, Yu, 85, 26.2 mahācarmaṇi taṃ khaḍgaṃ pātayāmāsa durmatiḥ //
Rām, Yu, 92, 17.1 śūro 'ham iti cātmānam avagacchasi durmate /
Rām, Yu, 93, 7.1 yastvaṃ ratham imaṃ mohānna codvahasi durmate /
Rām, Yu, 99, 15.1 arundhatyā viśiṣṭāṃ tāṃ rohiṇyāścāpi durmate /
Rām, Utt, 10, 32.2 jānīṣe hi yathā lokāṃstrāsayatyeṣa durmatiḥ //
Rām, Utt, 11, 31.2 mayā nirbhartsitaścāsīd bahudhoktaḥ sudurmatiḥ //
Rām, Utt, 11, 33.1 varapradānasaṃmūḍho mānyāmānyaṃ sudurmatiḥ /
Rām, Utt, 15, 14.1 mayā tvaṃ vāryamāṇo 'pi nāvagacchasi durmate /
Rām, Utt, 16, 14.1 yasmād vānaramūrtiṃ māṃ dṛṣṭvā rākṣasa durmate /
Rām, Utt, 24, 15.1 yasmād eṣa parakyāsu strīṣu rajyati durmatiḥ /
Rām, Utt, 56, 10.2 hanyāstvaṃ lavaṇaṃ saumya sa hi kālo 'sya durmateḥ //
Rām, Utt, 60, 7.2 svayaṃ praviṣṭo nu mukhaṃ katham āsādya durmate //
Rām, Utt, 60, 13.2 pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate //
Rām, Utt, 60, 17.1 tasya te yuddhakāmasya yuddhaṃ dāsyāmi durmate /
Rām, Utt, 65, 24.2 karoti rājaśārdūla pure vā durmatir naraḥ /
Rām, Utt, 72, 5.1 kṣayo 'sya durmateḥ prāptaḥ sānugasya durātmanaḥ /
Rām, Utt, 72, 7.2 pāpakarmasamācāro vadhaṃ prāpsyati durmatiḥ //
Rām, Utt, 72, 8.1 samantād yojanaśataṃ viṣayaṃ cāsya durmateḥ /
Saundarānanda
SaundĀ, 18, 46.1 yathā hi ratnākarametya durmatirvihāya ratnānyasato maṇīn haret /
Daśakumāracarita
DKCar, 2, 2, 61.1 sa tayā tathāvadhūto durmatiḥ kṛtānuśayaḥ śūnyavanāny avartiṣṭa //
DKCar, 2, 2, 318.1 agādhe ca rāgasāgare magno nāvamiva māmupalabhya paramahṛṣyat avasthāntarāṇi ca rājaduhituḥ sudāruṇāni vyāvarṇayantyā mayā sa durmatiḥ sudūram udamādyata //
DKCar, 2, 3, 155.1 atiṣṭhacca tanmate sa durmatiḥ //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 6, 220.1 tacchrutvā lubdhena tu daṇḍavāhinā pauravṛddhasaṃnidhau nidhipatidattasya kanyāṃ kanakavatīṃ moṣeṇāpahṛtyāsmatpure nivasatyeṣa durmatirbalabhadraḥ //
DKCar, 2, 8, 187.0 sa durmatirantaḥprīto bahirduḥkhaṃ darśayandevīmanuneṣyati //
Harivaṃśa
HV, 9, 89.1 pāṇigrahaṇamantrāṇāṃ vighnaṃ cakre sudurmatiḥ /
Kirātārjunīya
Kir, 13, 64.2 āpad ety ubhayalokadūṣaṇī vartamānam apathe hi durmatim //
Kūrmapurāṇa
KūPur, 1, 15, 125.1 etasminnantare daityo hyandhako nāma durmatiḥ /
KūPur, 2, 16, 4.2 prāṇānapaharatyevaṃ yācakastasya durmatiḥ //
KūPur, 2, 19, 17.1 nāśnīyāt prekṣamāṇānāmapradāyaiva durmatiḥ /
KūPur, 2, 22, 10.1 nimantritastu yo vipro hyadhvānaṃ yāti durmatiḥ /
KūPur, 2, 24, 9.1 anyāṃśca narakān ghorān samprāpyānte sudurmatiḥ /
KūPur, 2, 37, 39.2 procuretad bhavāṃlliṅgamutpāṭayatu durmate //
Liṅgapurāṇa
LiPur, 1, 67, 20.2 yā dustyajā durmatibhir yānajīryati jīryataḥ //
LiPur, 2, 3, 35.1 tato rājā dvijaśreṣṭhaṃ paribhartsya sudurmatiḥ /
Matsyapurāṇa
MPur, 109, 7.1 aśraddadhāno hyaśucirdurmatistyaktamaṅgalaḥ /
MPur, 159, 28.3 nistrapatvānna te lajjā vidyate śakra durmate //
Nāradasmṛti
NāSmṛ, 2, 15/16, 30.1 rājani prahared yas tu kṛtāgasy api durmatiḥ /
Suśrutasaṃhitā
Su, Cik., 39, 26.1 maithunopagamādghorān vyādhīnāpnoti durmatiḥ /
Viṣṇupurāṇa
ViPur, 1, 17, 17.3 asāraṃ grāhito bālo mām avajñāya durmate //
ViPur, 1, 17, 27.3 yojito durmatiḥ kena vipakṣavitathastutau //
ViPur, 1, 17, 37.2 bho bhoḥ sarpāḥ durācāram enam atyantadurmatim /
ViPur, 1, 18, 2.2 he sūdā mama putro 'sāv anyeṣām api durmatiḥ /
ViPur, 1, 18, 28.2 tataḥ kṛtyāṃ vināśāya tava sṛkṣyāma durmate //
ViPur, 1, 19, 58.3 niśchidraiḥ sarvataḥ sarvaiścīyatām eṣa durmatiḥ //
ViPur, 1, 19, 61.2 tiṣṭhatvabdasahasrāntaṃ prāṇān hāsyati durmatiḥ //
ViPur, 4, 10, 26.1 yā dustyajā durmatibhir yā na jīryati jīryataḥ /
ViPur, 5, 15, 4.2 vasudevaṃ prati tadā kopaṃ cakre sudurmatiḥ //
ViPur, 5, 15, 18.1 tau hatvā vasudevaṃ ca nandagopaṃ ca durmatim /
ViPur, 5, 15, 18.2 haniṣye pitaraṃ cemamugrasenaṃ ca durmatim //
ViPur, 5, 23, 19.2 pādena tāḍayāmāsa matvā kṛṣṇaṃ sudurmatiḥ //
ViPur, 5, 38, 17.1 he he yaṣṭīrmahāyāmā gṛhṇītāyaṃ sudurmatiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 3.1 yad adhruvasya dehasya sānubandhasya durmatiḥ /
BhāgPur, 4, 7, 44.2 tvanmāyayārtham abhipadya kalevare 'smin kṛtvā mamāham iti durmatir utpathaiḥ svaiḥ /
BhāgPur, 10, 4, 43.2 evaṃ durmantribhiḥ kaṃsaḥ saha saṃmantrya durmatiḥ /
BhāgPur, 11, 7, 68.1 aho me paśyatāpāyam alpapuṇyasya durmateḥ /
BhāgPur, 11, 13, 10.2 tataḥ kāmo guṇadhyānād duḥsahaḥ syāddhi durmateḥ //
Bhāratamañjarī
BhāMañj, 6, 55.2 karma durmatiyogyaṃ māṃ praśaṃsasi vimohayan //
Garuḍapurāṇa
GarPur, 1, 114, 20.1 phalārthī phalinaṃ vṛkṣaṃ yaśchindyāddurmatirnaraḥ /
Hitopadeśa
Hitop, 2, 52.4 ātmānaṃ manyate prītaṃ bhūpālasya sa durmatiḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 112.2 tṛṣito jāhnavītīre kūpaṃ khanati durmatiḥ //
Mukundamālā
MukMā, 1, 21.2 kimauṣadhaiḥ kliśyasi mūḍha durmate nirāmayaṃ kṛṣṇarasāyanaṃ piba //
Skandapurāṇa
SkPur, 18, 15.2 dagdhena ca tvayā kiṃ me gaccha mukto 'si durmate //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 34.2 dāsīrajasvalādyāś ca kāmayāmāsa durmatiḥ //
GokPurS, 12, 38.1 evaṃ kālo mahān rājann atyagāt tasya durmateḥ /
Haribhaktivilāsa
HBhVil, 1, 116.2 yo mohād viṣṇum anyena hīnadevena durmatiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 33.2 pitṛmātṛvihīnasya mama bālasya durmate /
SkPur (Rkh), Revākhaṇḍa, 48, 45.1 tiṣṭha tiṣṭhetyuvācātha kva prayāsyasi durmate /
SkPur (Rkh), Revākhaṇḍa, 159, 67.1 śrāntaṃ bubhukṣitaṃ vipraṃ yo vighnayati durmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 102.2 narake 'pi sthitis tasya nāsti pāpasya durmateḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 164.2 goyoniṃ samanuprāptastvadgṛhe sa sudurmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 34.1 tasyāpi paraśunā bāhūn kārtavīryasya durmateḥ /