Occurrences

Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 11, 13.5 alabhamāno duḥkhārto durmanāḥ śokaśalyaparigato bhavati /
Buddhacarita
BCar, 8, 1.1 tatasturaṅgāvacaraḥ sa durmanāstathā vanaṃ bhartari nirmame gate /
Carakasaṃhitā
Ca, Sū., 17, 73.2 duśchāyo durmanā rūkṣaḥ kṣāmaścaivaujasaḥ kṣaye //
Ca, Indr., 11, 3.1 aṇujyotiranekāgro duśchāyo durmanāḥ sadā /
Mahābhārata
MBh, 1, 154, 25.3 na vyeti hṛdayād rājño durmanāḥ sa kṛśo 'bhavat /
MBh, 1, 154, 25.10 niśamya tasya vacanaṃ kṛtvā manasi durmanāḥ //
MBh, 2, 43, 4.2 durmanā vimukhaścaiva paricakrāma tāṃ sabhām //
MBh, 2, 60, 21.1 tataḥ samutthāya sudurmanāḥ sā vivarṇam āmṛjya mukhaṃ kareṇa /
MBh, 2, 64, 4.3 strī gatiḥ pāṇḍuputrāṇām ityuvāca sudurmanāḥ //
MBh, 3, 20, 26.1 tata utthāya rājendra śālvaḥ paramadurmanāḥ /
MBh, 3, 22, 15.1 ity ahaṃ tasya vacanaṃ śrutvā paramadurmanāḥ /
MBh, 3, 22, 18.3 sāmbaprabhṛtayaś caivetyaham āsaṃ sudurmanāḥ //
MBh, 3, 266, 4.1 prabhāte lakṣmaṇaṃ vīram abhyabhāṣata durmanāḥ /
MBh, 5, 10, 42.2 anṛtenābhibhūto 'bhūcchakraḥ paramadurmanāḥ /
MBh, 5, 11, 16.1 tacchrutvā durmanā devī bṛhaspatim uvāca ha /
MBh, 5, 80, 3.1 bhīmasenaṃ ca saṃśāntaṃ dṛṣṭvā paramadurmanāḥ /
MBh, 6, 73, 18.2 dhṛṣṭadyumno mahārāja durmanā gatacetanaḥ //
MBh, 7, 2, 8.3 parājiteṣu bharateṣu durmanāḥ karṇo bhṛśaṃ nyaśvasad aśru vartayan //
MBh, 7, 16, 2.1 kṛtvāvahāraṃ sainyānāṃ droṇaḥ paramadurmanāḥ /
MBh, 7, 32, 5.2 praṇayād abhimānācca dviṣadvṛddhyā ca durmanāḥ /
MBh, 7, 54, 11.1 tato 'rjunagṛhaṃ gatvā vāsudevaḥ sudurmanāḥ /
MBh, 7, 109, 13.2 visphārayan dhanuḥ karṇastasthau bhārata durmanāḥ //
MBh, 7, 111, 6.1 athānyad dhanur ādāya karṇo bhārata durmanāḥ /
MBh, 7, 118, 33.2 krośatāṃ sarvasainyānāṃ nindyamānaḥ sudurmanāḥ //
MBh, 7, 126, 5.1 droṇastu tad vacaḥ śrutvā putrasya tava durmanāḥ /
MBh, 8, 33, 35.2 aśaknuvan pramukhataḥ sthātuṃ karṇasya durmanāḥ //
MBh, 8, 64, 29.1 sa evam uktaḥ suhṛdā vaco hitaṃ vicintya niḥśvasya ca durmanābravīt /
MBh, 9, 40, 15.2 babhūva durmanā rājaṃścintayāmāsa ca prabhuḥ //
MBh, 10, 12, 23.2 uddhartuṃ vā cālayituṃ drauṇiḥ paramadurmanāḥ /
MBh, 12, 126, 10.1 dṛṣṭvāhaṃ taṃ kṛśaṃ vipraṃ bhītaḥ paramadurmanāḥ /
MBh, 12, 126, 14.1 smaran putram araṇye vai naṣṭaṃ paramadurmanāḥ /
MBh, 12, 126, 19.1 tam anudhyāntam ālakṣya rājā paramadurmanāḥ /
MBh, 13, 4, 35.2 uvāca tāṃ satyavatīṃ durmanā bhṛgusattamaḥ //
MBh, 13, 95, 70.2 nityaṃ parivadecchvaśrūṃ bhartur bhavatu durmanāḥ /
MBh, 13, 96, 38.2 śvaśrvāpavādaṃ vadatu bhartur bhavatu durmanāḥ /
MBh, 14, 59, 26.1 nihate śakunau rājā dhārtarāṣṭraḥ sudurmanāḥ /
MBh, 15, 3, 16.2 dhṛtarāṣṭraṃ ca samprekṣya sadā bhavati durmanāḥ //
MBh, 15, 18, 4.2 mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ //
MBh, 16, 8, 1.3 durmanā dīnamanasaṃ vasudevam uvāca ha //
Rāmāyaṇa
Rām, Ay, 23, 8.2 procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ //
Rām, Ay, 33, 10.1 sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ /
Rām, Ay, 34, 2.2 na cainam abhisamprekṣya pratyabhāṣata durmanāḥ //
Rām, Ay, 51, 2.2 ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ //
Rām, Ay, 51, 5.1 sa śūnyām iva niḥśabdāṃ dṛṣṭvā paramadurmanāḥ /
Rām, Ay, 57, 27.1 taṃ deśam aham āgamya dīnasattvaḥ sudurmanāḥ /
Rām, Ay, 79, 21.2 sudurmanās taṃ bharataṃ tadā punar guhaḥ samāśvāsayad agrajaṃ prati //
Rām, Ay, 81, 3.1 pratyāśvasya muhūrtaṃ tu kālaṃ paramadurmanāḥ /
Rām, Ay, 81, 6.2 kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje //
Rām, Ay, 86, 22.1 asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ /
Rām, Ay, 103, 12.2 uvāca paramodāraḥ sūtaṃ paramadurmanāḥ //
Rām, Ay, 103, 15.1 sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ /
Rām, Ār, 56, 12.2 madviyogena vaidehī vyaktaṃ śocati durmanāḥ //
Rām, Ki, 54, 16.2 saṃviveśāṅgado bhūmau rudan darbheṣu durmanāḥ //
Rām, Su, 11, 29.1 durmanā vyathitā dīnā nirānandā tapasvinī /
Rām, Utt, 89, 1.1 tadāvasāne yajñasya rāmaḥ paramadurmanāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 11, 40.2 duśchāyo durmanā rūkṣo bhavet kṣāmaś ca tatkṣaye //
AHS, Śār., 5, 62.2 yo 'ṇujyotiranekāgro duśchāyo durmanāḥ sadā //
Bodhicaryāvatāra
BoCA, 7, 27.1 na duḥkhī tyaktapāpatvātpaṇḍitatvān na durmanāḥ /
BoCA, 10, 41.2 mā hīnaḥ paribhūto vā mā bhūt kaścic ca durmanāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 50.1 śravaṇām avadad dainyād durmanāḥ sumanās tataḥ /
BKŚS, 27, 36.1 athāsau bhavatāṃ dāsī durmanāḥ sumanāḥ sutām /
Divyāvadāna
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 18, 181.1 sa gṛhapatistacchrutvā durmanā vyavasthitaḥ kaṣṭam evamasmākaṃ viphalaḥ pariśramo jātaḥ //
Kūrmapurāṇa
KūPur, 1, 13, 57.1 kadācit svagṛhaṃ prāptāṃ satīṃ dakṣaḥ sudurmanāḥ /
Viṣṇupurāṇa
ViPur, 1, 11, 15.1 niḥśvasya seti kathite tasmin putreṇa durmanāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 19.2 apaśyan sahasottasthe vaiklavyād durmanā iva //
BhāgPur, 1, 19, 1.2 mahīpatistvatha tatkarma garhyaṃ vicintayann ātmakṛtaṃ sudurmanāḥ /
BhāgPur, 4, 4, 2.1 suhṛddidṛkṣāpratighātadurmanāḥ snehād rudaty aśrukalātivihvalā /
BhāgPur, 4, 4, 23.1 gotraṃ tvadīyaṃ bhagavān vṛṣadhvajo dākṣāyaṇīty āha yadā sudurmanāḥ /
BhāgPur, 4, 13, 29.2 aṅgo dvijavacaḥ śrutvā yajamānaḥ sudurmanāḥ /
BhāgPur, 4, 13, 42.2 yadā na śāsituṃ kalpo bhṛśamāsītsudurmanāḥ //
Kathāsaritsāgara
KSS, 1, 6, 125.2 nedṛśo durmanāḥ pūrvaṃ dṛṣṭo devaḥ kadācana //
KSS, 1, 6, 127.1 etattasya mukhācchrutvā rājaceṭasya durmanāḥ /
KSS, 5, 2, 1.1 atrāntare dvijayuvā śaktidevaḥ sa durmanāḥ /
KSS, 5, 3, 222.1 tatra tiṣṭhati yāvacca tadvibhāvanadurmanāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 19.1 viprā durmanaso bhūtvā gatā rājño hi mandiram /
SkPur (Rkh), Revākhaṇḍa, 42, 62.1 preṣayitvā tu taṃ bhūtaṃ pippalādo 'pi durmanāḥ /