Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Viṣṇupurāṇa
Bhāgavatapurāṇa

Mahābhārata
MBh, 2, 60, 21.1 tataḥ samutthāya sudurmanāḥ sā vivarṇam āmṛjya mukhaṃ kareṇa /
MBh, 5, 11, 16.1 tacchrutvā durmanā devī bṛhaspatim uvāca ha /
MBh, 5, 80, 3.1 bhīmasenaṃ ca saṃśāntaṃ dṛṣṭvā paramadurmanāḥ /
MBh, 8, 33, 35.2 aśaknuvan pramukhataḥ sthātuṃ karṇasya durmanāḥ //
Rāmāyaṇa
Rām, Ay, 33, 10.1 sā vyapatrapamāṇeva pratigṛhya ca durmanāḥ /
Rām, Ay, 81, 6.2 kausalyā tv anusṛtyainaṃ durmanāḥ pariṣasvaje //
Rām, Ay, 86, 22.1 asyā vāmabhujaṃ śliṣṭā yaiṣā tiṣṭhati durmanāḥ /
Rām, Ār, 56, 12.2 madviyogena vaidehī vyaktaṃ śocati durmanāḥ //
Rām, Su, 11, 29.1 durmanā vyathitā dīnā nirānandā tapasvinī /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 50.1 śravaṇām avadad dainyād durmanāḥ sumanās tataḥ /
BKŚS, 27, 36.1 athāsau bhavatāṃ dāsī durmanāḥ sumanāḥ sutām /
Viṣṇupurāṇa
ViPur, 1, 11, 15.1 niḥśvasya seti kathite tasmin putreṇa durmanāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 4, 2.1 suhṛddidṛkṣāpratighātadurmanāḥ snehād rudaty aśrukalātivihvalā /