Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 525.1 jyeṣṭho duryodhanasteṣāṃ tato duḥśāsanādayaḥ /
BhāMañj, 1, 557.1 duryodhano dhārtarāṣṭro jāto yasmindine balī /
BhāMañj, 1, 598.1 jyeṣṭho duryodhanasteṣāṃ bhīmatulyavayāḥ sadā /
BhāMañj, 1, 603.1 duryodhanasya dayitaṃ sārathiṃ helayaiva saḥ /
BhāMañj, 1, 674.1 tato duryodhanaḥ prāha guro yuktaṃ na bhāṣase /
BhāMañj, 1, 691.1 iti duryodhanavaco niśamyākulite jane /
BhāMañj, 1, 694.1 yayau duryodhanaḥ karṇaṃ līlayālambya pāṇinā /
BhāMañj, 1, 696.2 aho duryodhanaśceti praśaṃsanprayayau janaḥ //
BhāMañj, 1, 704.2 pārthānduryodhano jñātvā jajvāla dveṣavahninā //
BhāMañj, 1, 713.1 iti duryodhanavacaḥ śrutvā tanayavatsalaḥ /
BhāMañj, 1, 717.1 piturvacanamākarṇya prāha duryodhanaḥ punaḥ /
BhāMañj, 1, 726.2 duryodhano rahaḥ prāha harṣasnehapuraḥsaram //
BhāMañj, 1, 732.1 iti duryodhanenokte jātaharṣaḥ prarocanaḥ /
BhāMañj, 1, 1022.1 teṣāṃ duryodhano madhye babhārābhyadhikāṃ śriyam /
BhāMañj, 1, 1040.1 ayaṃ duryodhanaḥ śrīmānrājā rājendraśekharaḥ /
BhāMañj, 1, 1088.1 bhīmaseno 'tha saṃbhrāntaḥ śalyaduryodhanau balī /
BhāMañj, 1, 1152.2 kṛṣṇāṃ duryodhanenaiva prāptāṃ mene saha śriyā //
BhāMañj, 1, 1163.1 iti duryodhanenokte vīrastapanasaṃbhavaḥ /
BhāMañj, 1, 1191.1 ṛjuḥ karṇo navaiśvaryamūḍho duryodhanaḥ śiśuḥ /
BhāMañj, 5, 216.1 duryodhana na jānīṣe ghoraṃ vyasanamāgatam /
BhāMañj, 5, 293.1 kimanyadarthito gatvā saṃdhiṃ duryodhanastvayā /
BhāMañj, 5, 304.2 vidure ca kṣaṇaṃ dhyātvā hasanduryodhano 'bravīt //
BhāMañj, 5, 317.2 sutakuśalakathābhiḥ svairamāśvāsya kuntīṃ punaraviśadudagraṃ dhāma duryodhanasya //
BhāMañj, 5, 405.2 duryodhana vṛthā darpaṃ mā kṛthā vyasanodayam //
BhāMañj, 5, 457.1 duryodhanahitaṃ vākyaṃ budhyasva svakulaśriye /
BhāMañj, 5, 486.2 duryodhanasya tasyāhaṃ droheṇa suhṛdo vibhoḥ //
BhāMañj, 5, 498.2 uvācābhyetya kuṭilaṃ duryodhanaviceṣṭitam //
BhāMañj, 5, 533.1 kurukṣetramathāsādya duryodhanagirā śanaiḥ /
BhāMañj, 5, 547.2 tadeva gatvā darpāndho duryodhanamabhāṣata //
BhāMañj, 5, 553.1 iti duryodhanenokto gatvā saubalasaṃbhavaḥ /
BhāMañj, 5, 575.1 yadi duryodhano rājā sahate kāryagauravāt /
BhāMañj, 5, 661.2 duryodhano 'vadatprātaḥ praṇipatya pitāmaham //
BhāMañj, 6, 30.2 duryodhane 'tisaṃrabdhe pṛthusainyābhimānini //
BhāMañj, 6, 225.2 droṇaduryodhanamukhāḥ sarve cānye mahārathāḥ //
BhāMañj, 6, 227.1 duryodhanaprerito 'tha svayaṃ śantanunandanaḥ /
BhāMañj, 6, 236.1 duryodhanasutaṃ vīraṃ lakṣmaṇaṃ śauryalakṣaṇam /
BhāMañj, 6, 237.2 dṛṣṭvā duryodhano rājā sānugaḥ svayamādravat //
BhāMañj, 6, 250.1 duryodhanapreritānāṃ śarāṇāṃ dīptatejasām /
BhāMañj, 6, 300.2 bhīmaduryodhanādiṣṭo gadāpāṇiḥ samādravat //
BhāMañj, 6, 303.2 tamabhyadhāvansaṃkruddhāḥ sarve duryodhanādayaḥ //
BhāMañj, 6, 368.1 labdhalakṣyastato bhīmaḥ sapta duryodhanānujān /
BhāMañj, 6, 375.1 tato duryodhanādiṣṭo māyāvī rākṣasādhipaḥ /
BhāMañj, 6, 383.1 tamabhidrutamālokya rājā duryodhanaḥ svayam /
BhāMañj, 6, 402.2 duryodhanaḥ kṣaṇaṃ dhyātvā pitāmahamabhāṣata //
BhāMañj, 6, 410.1 duryodhanaprerito 'tha rakṣaḥpatiralambusaḥ /
BhāMañj, 6, 464.1 svayaṃ duryodhanenātha preritāṃ vīkṣya vāhinīm /
BhāMañj, 6, 471.2 duryodhanasamādiṣṭānbhīṣmasya ratharakṣiṇaḥ //
BhāMañj, 6, 495.1 kiṃtu duryodhanasyārthe suhṛdo mānakāriṇaḥ /
BhāMañj, 7, 6.1 tato duryodhanaḥ śokaṃ saṃstambhya dhṛtisāgaraḥ /
BhāMañj, 7, 36.2 lajjamāna ivācāryo duryodhanamabhāṣata //
BhāMañj, 7, 67.2 karṇaduryodhanamukhā bhāradvājamapūjayan //
BhāMañj, 7, 74.2 duryodhanādayo vīrānbhīmamukhyānsamāpatan //
BhāMañj, 7, 134.1 tataḥ prātaḥ samabhyetya guruṃ duryodhano 'bravīt /
BhāMañj, 7, 143.2 triṃśatā tridaśākaraistathā duryodhanānujaiḥ //
BhāMañj, 7, 181.2 tato duryodhanasuto lakṣmaṇo lakṣmaṇopamaḥ //
BhāMañj, 7, 244.2 bhīto duryodhanāyaitya saindhavastannyavedayat //
BhāMañj, 7, 247.1 iti duryodhanenokte bhāradvājastamabravīt /
BhāMañj, 7, 392.2 duryodhanamukhānvīrānayodhayadasaṃbhramaḥ //
BhāMañj, 7, 462.1 duryodhanānujaṃ vīramāyāntaṃ śaravarṣiṇam /
BhāMañj, 7, 470.1 abhyadhāvaṃstato bhīmaṃ pañca duryodhanānujāḥ /
BhāMañj, 7, 555.1 ācāryeṇetyabhihite sarve duryodhanānugāḥ /
BhāMañj, 7, 559.2 cakrire samaraṃ ghoraṃ duryodhanamukhāḥ paraiḥ //
BhāMañj, 7, 570.1 vidhāya vimukhaṃ karṇaṃ bhīmo duryodhanānujam /
BhāMañj, 7, 582.1 tato jaghāna saṃrabdhāndaśa duryodhanānujān /
BhāMañj, 7, 605.1 dṛṣṭvā duryodhanaṃ vīraṃ yudhyamānamarātibhiḥ /
BhāMañj, 7, 613.1 tato duryodhanādeśādgāḍhe tamasi saṃtataiḥ /
BhāMañj, 7, 623.1 tato duryodhanagirā droṇakarṇau mahībhujām /
BhāMañj, 7, 640.2 uddhṛtya tacchiro vegādduryodhanamathāyayau //
BhāMañj, 7, 709.1 duryodhanena vākyaśalyairarditaḥ kumbhasaṃbhavaḥ /
BhāMañj, 7, 769.2 durbhedyaṃ kavacaṃ prādāddivyaṃ duryodhanāya yaḥ //
BhāMañj, 7, 782.2 ūce duryodhano drauṇiṃ punarastraṃ prayujyatām //
BhāMañj, 8, 3.1 tato duryodhanaḥ karṇaṃ cittasaṃkalpaśālinam /
BhāMañj, 8, 26.2 ūce duryodhanaṃ karṇaḥ pāṇḍusenāṃ vyalokayan //
BhāMañj, 8, 47.1 ukte duryodhaneneti madrarājaḥ smitānanaḥ /
BhāMañj, 8, 108.1 duryodhanānujānvīrānāyātānbhrāturajñayā /
BhāMañj, 8, 164.1 atrāntare bhīmaseno hatvā duryodhanānujān /
BhāMañj, 8, 183.1 duryodhanaprayuktānāṃ rādheyaratharakṣiṇām /
BhāMañj, 8, 216.2 hato duryodhanaḥ karṇo jīvatītyūcire nṛpāḥ //
BhāMañj, 8, 217.1 duryodhano 'rjunaśarairaṅgarāje nipātite /
BhāMañj, 9, 4.2 duryodhano nirucchvāso mene śūnyā diśo daśa //
BhāMañj, 9, 24.2 duryodhanamukhā vīrāḥ pārthamukhyānayodhayan //
BhāMañj, 9, 32.2 duryodhanaṃ bhīmaseno nakulaḥ subalātmajam //
BhāMañj, 9, 48.2 svayaṃ duryodhano 'bhyetya pāṇḍuputrānayodhayat //
BhāMañj, 9, 49.2 haimanāmāṅkitairvyāpto yo na duryodhaneṣubhiḥ //
BhāMañj, 9, 51.1 duryodhane yudhyamāne labdhalakṣyairarātibhiḥ /
BhāMañj, 9, 55.2 jaghāna mārutasutaḥ śeṣānduryodhanānujān //
BhāMañj, 9, 69.2 dharmātmajastamṛṇaśeṣamiva pradadhyau duryodhanaṃ saha dhanaṃjayabhīmamukhyaiḥ //
BhāMañj, 10, 12.2 prāha duryodhanastoye stambherama iva śvasan //
BhāMañj, 10, 62.1 tato duryodhano 'vādīddharmaputraṃ sahānugāḥ /
BhāMañj, 10, 84.2 duryodhano 'tha nipapāta divaṃ vilokya vajrāvapātahatapakṣa ivādrirājaḥ //
BhāMañj, 10, 94.2 kṛṣṇaṃ duryodhano 'vādītsaṃstambhya rujamutkaṭām //
BhāMañj, 11, 6.1 dhyāyanduryodhanavadhaṃ manyuhālāhalākulaḥ /
BhāMañj, 11, 15.2 punaryena na yāsyāmo duryodhanavadhavyathām //
BhāMañj, 12, 35.1 iti duryodhanavadhūṃ krośantīṃ kauravastriyaḥ /
BhāMañj, 13, 32.2 yāte duryodhane pūrvameko darpādayodhayat //
BhāMañj, 13, 191.2 suhṛdduryodhanasyāyāccārvāko nāma rākṣasaḥ //
BhāMañj, 13, 194.1 sakhā duryodhanasyāyaṃ cārvāko nāma rākṣasaḥ /
BhāMañj, 13, 203.1 tataḥ stutvā hṛṣīkeśaṃ duryodhananiveśanam /
BhāMañj, 13, 466.2 duryodhanaḥ purā pitre dyūte kāmaṃ nyavedayat //
BhāMañj, 13, 486.2 evaṃ śīlodbhavāḥ sarvā duryodhanavibhūtayaḥ //
BhāMañj, 13, 488.2 smṛtvā duryodhanakathāṃ niḥśvasyovāca dharmajaḥ //
BhāMañj, 14, 94.1 kaccidduryodhano rājā dharmaputraśca sānugau /
BhāMañj, 15, 30.1 yātu duryodhanaḥ pāpo narakaṃ sahito 'nujaiḥ /
BhāMañj, 18, 4.1 yatra duryodhanaḥ pāpaḥ pṛthivīkṣayakāraṇam /