Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śikṣāsamuccaya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Buddhacarita
BCar, 8, 66.1 na khalviyaṃ svargasukhāya me spṛhā na tajjanasyātmavato 'pi durlabham /
BCar, 12, 106.2 durlabhaṃ śāntamajaraṃ paraṃ tadamṛtaṃ padam //
Carakasaṃhitā
Ca, Indr., 6, 8.2 vyādhitaṃ viśato rogau durlabhaṃ tasya jīvitam //
Ca, Indr., 8, 24.2 lepajvaropataptasya durlabhaṃ tasya jīvitam //
Ca, Indr., 9, 17.2 rasaiścānyair bahuvidhair durlabhaṃ tasya jīvitam //
Ca, Indr., 12, 6.2 yatamāno na śaknoti durlabhaṃ tasya jīvitam //
Ca, Indr., 12, 8.2 yaḥ phalaṃ tasya nāpnoti durlabhaṃ tasya jīvitam //
Ca, Indr., 12, 39.2 atimātramamatrāṇi durlabhaṃ tasya jīvitam //
Mahābhārata
MBh, 1, 39, 13.2 aham eva pradāsyāmi tat te yadyapi durlabham //
MBh, 1, 57, 69.44 durlabhaṃ ceti manye 'haṃ mayā prāptaṃ mahat tapaḥ /
MBh, 1, 75, 13.4 tat te 'haṃ sampradāsyāmi yadi ced api durlabham //
MBh, 1, 151, 1.45 tāvad eva hi bhokṣye 'haṃ durlabhaṃ vai punar bhavet /
MBh, 1, 162, 18.23 tat te dadyām abhipretaṃ yadyapi syāt sudurlabham /
MBh, 3, 81, 48.2 tīrthaṃ tatra mahārāja mahad anyatra durlabham //
MBh, 3, 81, 114.1 na teṣāṃ durlabhaṃ kiṃcid iha loke paratra ca /
MBh, 3, 82, 7.1 īśānādhyuṣitaṃ nāma tatra tīrthaṃ sudurlabham /
MBh, 3, 241, 17.3 na kiṃcid durlabhaṃ tasya yasya tvaṃ puruṣarṣabha //
MBh, 5, 158, 41.2 rājyaṃ praśāstuṃ hi sudurlabhaṃ tvayā bubhūṣatā svarga ivātapasvinā //
MBh, 5, 162, 14.2 na durlabhaṃ kuruśreṣṭha devarājyam api dhruvam //
MBh, 6, 46, 13.2 jīvitaṃ bahu manye 'haṃ jīvitaṃ hyadya durlabham //
MBh, 6, 103, 23.1 jīvitaṃ bahu manye 'haṃ jīvitaṃ hyadya durlabham /
MBh, 6, 108, 36.1 durlabhaṃ hyantaraṃ rājño vyūhasyāmitatejasaḥ /
MBh, 7, 133, 21.2 purā pārthaṃ hi te dṛṣṭvā durlabhaṃ garjitaṃ bhavet //
MBh, 7, 133, 22.2 pārthasāyakaviddhasya durlabhaṃ garjitaṃ bhavet //
MBh, 7, 157, 41.1 trailokyarājyād yat kiṃcid bhaved anyat sudurlabham /
MBh, 9, 37, 49.2 na tasya durlabhaṃ kiṃcid bhaviteha paratra ca /
MBh, 12, 12, 21.2 tasmād gārhasthyam eveha duṣkaraṃ durlabhaṃ tathā //
MBh, 12, 86, 6.1 kiṃtu saṃkṣepataḥ śīlaṃ prayatne neha durlabham /
MBh, 12, 125, 7.2 durlabhatvācca paśyāmi kim anyad durlabhaṃ tataḥ //
MBh, 12, 125, 31.3 etad icchāmi tattvena śrotuṃ kim iha durlabham //
MBh, 12, 126, 20.1 durlabhaṃ kiṃ nu viprarṣe āśāyāścaiva kiṃ bhavet /
MBh, 12, 126, 33.2 āśāyāḥ kiṃ kṛśatvaṃ ca kiṃ ceha bhuvi durlabham /
MBh, 12, 126, 38.2 yadi guhyaṃ na te vipra loke 'smin kiṃ nu durlabham //
MBh, 12, 170, 8.2 anamitram atho hyetad durlabhaṃ sulabhaṃ satām //
MBh, 12, 286, 31.2 caṇḍālatve 'pi mānuṣyaṃ sarvathā tāta durlabham //
MBh, 12, 306, 4.1 varaṃ vṛṇīṣva viprarṣe yad iṣṭaṃ te sudurlabham /
MBh, 13, 29, 16.2 vṛṇīṣva kāmam anyaṃ tvaṃ brāhmaṇyaṃ hi sudurlabham //
MBh, 13, 54, 29.1 brāhmaṇyaṃ durlabhaṃ loke rājyaṃ hi sulabhaṃ naraiḥ /
MBh, 13, 55, 29.1 evam etad yathāttha tvaṃ brāhmaṇyaṃ tāta durlabham /
MBh, 13, 82, 47.2 na kiṃcid durlabhaṃ caiva gavāṃ bhaktasya bhārata //
MBh, 13, 99, 19.1 durlabhaṃ salilaṃ tāta viśeṣeṇa paratra vai /
MBh, 13, 99, 20.2 jñātibhiḥ saha modadhvam etat preteṣu durlabham //
MBh, 13, 118, 13.1 duḥkhaṃ hi mṛtyur bhūtānāṃ jīvitaṃ ca sudurlabham /
MBh, 13, 138, 12.2 dattātreyaprasādena prāptaṃ paramadurlabham //
MBh, 14, 54, 12.3 toyam icchāmi yatreṣṭaṃ maruṣvetaddhi durlabham //
MBh, 14, 55, 26.1 yad durlabhaṃ hi loke 'smin ratnam atyadbhutaṃ bhavet /
MBh, 14, 95, 23.1 adyeha svarṇam abhyetu yaccānyad vasu durlabham /
MBh, 15, 44, 35.1 śivena paśya naḥ sarvān durlabhaṃ darśanaṃ tava /
Rāmāyaṇa
Rām, Ay, 16, 12.3 saṃtāpo vābhitāpo vā durlabhaṃ hi sadā sukham //
Rām, Ār, 35, 20.3 jīvitaṃ ca sukhaṃ caiva rājyaṃ caiva sudurlabham //
Rām, Ār, 54, 9.2 paśor yūpagatasyeva jīvitaṃ tava durlabham //
Rām, Ār, 65, 26.3 mamāsyam anusaṃprāptau durlabhaṃ jīvitaṃ punaḥ //
Rām, Ki, 20, 16.2 durlabhaṃ darśanaṃ tv asya tava vatsa bhaviṣyati //
Rām, Ki, 47, 7.2 nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham //
Rām, Ki, 61, 8.2 yad annam amṛtaprakhyaṃ surāṇām api durlabham //
Rām, Su, 23, 17.2 tīkṣṇaṃ viṣam ivāsvādya durlabhaṃ mama jīvitam //
Rām, Su, 36, 43.2 aiśvaryaṃ ca viśālāyāṃ pṛthivyām api durlabham //
Rām, Su, 48, 8.2 anṛtaṃ vadataścāpi durlabhaṃ tava jīvitam //
Rām, Su, 49, 20.1 dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham /
Rām, Utt, 10, 28.2 na hi dharmābhiraktānāṃ loke kiṃcana durlabham //
Rām, Utt, 81, 24.2 strībhūtaḥ pauruṣaṃ lebhe yaccānyad api durlabham //
Saundarānanda
SaundĀ, 11, 16.2 durlabhaṃ tu priyahitaṃ svādu pathyamivauṣadham //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 110.2 lepajvaropataptasya durlabhaṃ tasya jīvitam //
AHS, Śār., 5, 124.1 yatamāno na śaknoti durlabhaṃ tasya jīvitam /
AHS, Śār., 5, 127.2 atimātram amatrāṇi durlabhaṃ tasya jīvitam //
Bodhicaryāvatāra
BoCA, 8, 88.2 yatsaṃtoṣasukhaṃ bhuṅkte tadindrasyāpi durlabham //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 3.1 aiśvaryaṃ durlabhaṃ labdham idam āyuṣmatā yathā /
BKŚS, 18, 46.1 dīyate yadi vā rājñe durlabhaṃ pārthivair api /
BKŚS, 18, 645.2 balāv iva mahīpāle balirājyaṃ na durlabham //
Daśakumāracarita
DKCar, 2, 6, 234.1 sa ca tamabravīt bhadra viruddham ivaitatpratibhāti yataḥ kulajādurlabhaṃ vapuḥ ābhijātyaśaṃsinī ca namratā pāṇḍurā ca mukhacchaviḥ anatiparibhuktasubhagā ca tanuḥ prauḍhatānuviddhā ca dṛṣṭiḥ //
Kirātārjunīya
Kir, 1, 4.2 ato 'rhasi kṣantum asādhu sādhu vā hitaṃ manohāri ca durlabhaṃ vacaḥ //
Kir, 11, 11.2 sulabhā ramyatā loke durlabhaṃ hi guṇārjanam //
Kūrmapurāṇa
KūPur, 1, 29, 49.2 vratāni sarvamevaitad vārāṇasyāṃ sudurlabham //
KūPur, 1, 44, 12.2 teṣāṃ tat paramaṃ sthānaṃ devānāmapi durlabham //
KūPur, 1, 47, 31.1 teṣāṃ vai rudrasāyujyaṃ sārūpyaṃ cātidurlabham /
KūPur, 1, 47, 62.1 sthānaṃ pad vaiṣṇavaṃ divyaṃ yogināmapi durlabham /
KūPur, 2, 9, 20.2 gopanīyaṃ viśeṣeṇa yogināmapi durlabham //
Liṅgapurāṇa
LiPur, 1, 23, 35.1 viṣṇulokaḥ smṛtaṃ sthānaṃ punarāvṛttidurlabham /
LiPur, 1, 40, 37.1 subhikṣaṃ kṣemamārogyaṃ sāmarthyaṃ durlabhaṃ tadā /
LiPur, 2, 5, 43.3 purā rudraprasādena labdhaṃ vai durlabhaṃ mayā //
LiPur, 2, 43, 1.2 lokapālāṣṭakaṃ divyaṃ sākṣātparamadurlabham /
Matsyapurāṇa
MPur, 29, 16.3 tatte'haṃ sampradāsyāmi yadyapi syāt sudurlabham //
MPur, 57, 27.2 sāpi tatphalamāpnoti punarāvṛttidurlabham //
MPur, 81, 2.2 paripṛṣṭamidaṃ jagatpriyaṃ te vibudhānāmapi durlabhaṃ mahattvāt /
MPur, 101, 49.3 etaddhenuvrataṃ nāma punarāvṛttidurlabham //
MPur, 109, 22.1 evaṃ yogasya samprāptisthānaṃ paramadurlabham /
Suśrutasaṃhitā
Su, Sū., 31, 5.2 ubhau vā jāmbavābhāsau durlabhaṃ tasya jīvitam //
Viṣṇupurāṇa
ViPur, 1, 9, 122.2 devi tvaddṛṣṭidṛṣṭānāṃ puruṣāṇāṃ na durlabham //
ViPur, 1, 12, 79.2 prārthyate durvinītena hṛdayenātidurlabham //
ViPur, 1, 12, 80.1 kiṃ vā sarvajagatsraṣṭaḥ prasanne tvayi durlabham /
ViPur, 3, 18, 95.1 svargākṣayatvamatulaṃ dāmpatyamatidurlabham /
Śikṣāsamuccaya
ŚiSam, 1, 11.2 durlabho buddhadharmaśravo durlabhaṃ satpuruṣasamavadhānaṃ /
ŚiSam, 1, 11.5 durlabhaṃ samyagjīvitaṃ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 13, 1.2 akiṃcanabhavaṃ svāsthyaṃ kaupīnatve 'pi durlabham /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 50.1 tasmin prasanne sakalāśiṣāṃ prabhau kiṃ durlabhaṃ tābhir alaṃ lavātmabhiḥ /
BhāgPur, 4, 9, 28.2 sudurlabhaṃ yat paramaṃ padaṃ harer māyāvinas taccaraṇārcanārjitam /
Bhāratamañjarī
BhāMañj, 13, 468.2 na hi śīlavataḥ kiṃcidvidyate bhuvi durlabham //
BhāMañj, 13, 1109.2 koṭibhiḥ prāptakālānāṃ muhūrtamapi durlabham //
BhāMañj, 13, 1272.1 viśvāmitreṇa samprāptaṃ brāhmaṇyaṃ durlabhaṃ katham /
BhāMañj, 13, 1430.2 pṛṣṭo devavrataḥ prāha brāhmaṇyaṃ durlabhaṃ nṛpa //
BhāMañj, 13, 1626.2 paratra marusaṃtapte pānīyaṃ kila durlabham //
Bījanighaṇṭu
BījaN, 1, 87.0 martyānām upakārāya triṣu lokeṣu durlabham //
Garuḍapurāṇa
GarPur, 1, 83, 50.1 durlabhaṃ kiṃ punarnityam asmin eva vyavasthitiḥ /
GarPur, 1, 83, 54.2 durlabhaṃ triṣu lokeṣu gayāyāṃ piṇḍapātanam //
GarPur, 1, 85, 15.2 mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham //
Hitopadeśa
Hitop, 1, 156.3 tyāgaṃ sahitaṃ ca vittaṃ durlabham etac catur bhadram //
Hitop, 4, 23.4 anyathā varṣākāle prāpte punas tulyabalena vigrahe saty asmākaṃ parabhūmiṣṭhānāṃ svadeśagamanam api durlabhaṃ bhaviṣyati /
Kathāsaritsāgara
KSS, 6, 1, 114.2 durlabhaṃ sarvataścānnaṃ tat prāṇair gatam eva naḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 12.2 sa yāti paramaṃ sthānaṃ yat surair api durlabham //
Mahācīnatantra
Mahācīnatantra, 7, 22.2 trailokyavijayājñānam etat trailokyadurlabham //
Mātṛkābhedatantra
MBhT, 3, 18.3 aṣṭapatraṃ tathā vṛttaṃ tanmadhye kuṇḍadurlabham //
MBhT, 4, 16.1 iti te kathitaṃ kānte sarvaṃ paramadurlabham /
MBhT, 12, 13.1 iti te kathitaṃ kānte pūjādhāraṃ sudurlabham //
Rasamañjarī
RMañj, 10, 17.2 pāśaśaṅkā bhavedyasya durlabhaṃ tasya jīvitam //
RMañj, 10, 49.1 yatkṛtābhyāsayogena nāsti kiṃcit sudurlabham /
Rasaprakāśasudhākara
RPSudh, 7, 65.2 na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi /
Rasaratnasamuccaya
RRS, 5, 4.2 tatprākṛtamiti proktaṃ devānāmapi durlabham //
Rasaratnākara
RRĀ, R.kh., 1, 19.2 tatra yadyadasādhyaṃ syādyadyaddurlabhamauṣadham //
Rasendracintāmaṇi
RCint, 1, 24.2 durlabhaṃ brahmaviṣṇvādyaiḥ prāpyate paramaṃ padam //
Rasendracūḍāmaṇi
RCūM, 12, 65.1 durlabhā vaiṣṇavī bhaktirdurlabhaṃ rasabandhanam /
RCūM, 14, 3.2 tatprākṛtamiti proktaṃ devānāmapi durlabham //
Rasārṇava
RArṇ, 1, 14.2 devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam //
RArṇ, 1, 24.2 teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham //
RArṇ, 1, 41.1 durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam /
RArṇ, 2, 31.2 śṛṇu devi paraṃ guhyaṃ yatsurairapi durlabham /
RArṇ, 3, 2.3 pañcamaṃ tu gṛhaṃ devi durlabhaṃ devadānavaiḥ //
RArṇ, 16, 82.2 vedhayedaṣṭalohāni devānāmapi durlabham //
Rājanighaṇṭu
RājNigh, 12, 26.1 haricandanaṃ tu divyaṃ tiktahimaṃ tad iha durlabhaṃ manujaiḥ /
Tantrāloka
TĀ, 8, 89.2 gaṅgādipañcaśatikā janma tenātra durlabham //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 34.2 mūrdhādipādaparyantaṃ śaktibījaṃ sudurlabham //
Ānandakanda
ĀK, 1, 3, 125.2 devītthameva mantavyaṃ durlabhaṃ samayeṣu ca //
ĀK, 1, 9, 196.2 bhavatsnehena kathitaṃ rahasyaṃ devadurlabham //
ĀK, 1, 10, 2.3 tvatprasādānmayā jñātaṃ rahasyam atidurlabham //
ĀK, 1, 15, 300.1 etasya sadṛśaṃ nāsti devānāmapi durlabham /
ĀK, 1, 20, 29.1 atigopyamavācyaṃ yaddevānāmapi durlabham /
ĀK, 1, 21, 110.1 sarvalohaṃ ca kanakaṃ divyaṃ manujadurlabham /
ĀK, 2, 2, 6.1 tatprākṛtamiti proktaṃ devānāmapi durlabham /
Āryāsaptaśatī
Āsapt, 2, 460.2 tad analaśaucam ivāṃśukam iha loke durlabhaṃ prema //
Gheraṇḍasaṃhitā
GherS, 1, 25.2 idaṃ prakṣālanaṃ gopyaṃ devānām api durlabham /
GherS, 3, 5.2 prītidaṃ yogināṃ caiva durlabhaṃ marutām api //
GherS, 3, 95.2 gopanīyaṃ prayatnena durlabhaṃ marutām api //
GherS, 6, 21.2 sūkṣmadhyānam idaṃ gopyaṃ devānām api durlabham //
GherS, 6, 23.1 iti te kathitaṃ caṇḍa dhyānayogaṃ sudurlabham /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 7.2 tapasā śivam ārādhya varaṃ labdhvānyadurlabham //
Gorakṣaśataka
GorŚ, 1, 72.2 śaśisthāne sthito bindus tayor aikyaṃ sudurlabham //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 10.1 brahmāṇḍaṃ saṃvṛtaṃ yena durlabhaṃ prākṛtaṃ hi tat /
Haribhaktivilāsa
HBhVil, 1, 183.1 teṣāṃ madhye'vatārāṇāṃ bālatvam atidurlabham /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 51.1 durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi /
HYP, Dvitīya upadeśaḥ, 74.1 na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate /
HYP, Tṛtīya upadeshaḥ, 8.2 vallabhaṃ sarvasiddhānāṃ durlabhaṃ marutām api //
HYP, Caturthopadeśaḥ, 9.1 durlabho viṣayatyāgo durlabhaṃ tattvadarśanam /
Janmamaraṇavicāra
JanMVic, 1, 174.2 ucitaṃ pūjanaṃ tatra devānām api durlabham //
Rasasaṃketakalikā
RSK, 1, 33.1 kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham /
Rasārṇavakalpa
RAK, 1, 298.1 durlabhaṃ triṣu lokeṣu satyaṃ satyaṃ na saṃśayaḥ /
RAK, 1, 415.2 rasāyanaṃ pravakṣyāmi yatsurairapi durlabham /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 230.1 samyaksaṃbuddhatvaṃ tu durlabham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 50.1 brāhmaṇatvaṃ tribhirlokairdurlabhaṃ padmalocane /
SkPur (Rkh), Revākhaṇḍa, 22, 8.2 dātā hyaham asaṃdeho yadyapi syāt sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 27, 2.2 tatte dārayāmi viprendra yaccānyad api durlabham //
SkPur (Rkh), Revākhaṇḍa, 43, 23.2 durlabhaṃ mānuṣaṃ janma bahudharmārjitaṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 60, 43.2 durlabhaṃ yatsuraiḥ sarvair matprasādāl labhiṣyatha //
SkPur (Rkh), Revākhaṇḍa, 80, 11.2 durlabhaṃ martyasaṃjñasya sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 93, 2.1 durlabhaṃ manujaiḥ pārtha revātaṭasamāśritam /
SkPur (Rkh), Revākhaṇḍa, 97, 1.3 durlabhaṃ manujaiḥ puṇyamantarikṣe vyavasthitam //
SkPur (Rkh), Revākhaṇḍa, 97, 4.1 durlabhaṃ sarvajantūnāṃ vyāsatīrthaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 97, 116.1 yācasvānyaṃ varaṃ putra yatkiṃcidbhuvi durlabham /
SkPur (Rkh), Revākhaṇḍa, 98, 16.3 prabhāseśa iti khyātaṃ sarvalokeṣu durlabham //
SkPur (Rkh), Revākhaṇḍa, 104, 2.2 revāyāṃ durlabhaṃ sthānaṃ saṅgamasya samīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 29.3 varaṃ vṛṇīṣva yacceṣṭaṃ triṣu lokeṣu durlabham //
SkPur (Rkh), Revākhaṇḍa, 111, 36.2 sarvapāpaharaṃ puṇyaṃ martyānāṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 132, 13.1 te gacchantyamalaṃ sthānaṃ yatsurair api durlabham /
SkPur (Rkh), Revākhaṇḍa, 140, 7.2 nandāhradaścaturthaḥ syātpañcamaṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 159, 51.2 tattīrthaṃ sarvatīrthānāmuttamaṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 182, 57.2 sa mṛtaḥ paramaṃ sthānaṃ gacchedvai yacca durlabham //
SkPur (Rkh), Revākhaṇḍa, 184, 27.1 śivasya paramaṃ sthānaṃ yatsurairapi durlabham /
SkPur (Rkh), Revākhaṇḍa, 186, 6.3 devadevasya vāhanaṃ dvijendratvaṃ sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 186, 8.2 kathamanyasya cendratvaṃ bhavatīti sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 220, 8.3 durlabhaṃ triṣu lokeṣu tasya te nāsti kiṃcana //
SkPur (Rkh), Revākhaṇḍa, 232, 12.2 narmadācaritaṃ puṇyaṃ triṣu lokeṣu durlabham //
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.10 etac cūrṇaṃ surebhyo 'pi durlabham /
Yogaratnākara
YRā, Dh., 252.2 grāhyaṃ ca daradākāraṃ devadānavadurlabham //