Occurrences

Buddhacarita
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhairavastava
Bhāgavatapurāṇa
Garuḍapurāṇa
Maṇimāhātmya
Mātṛkābhedatantra
Rasārṇava
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Buddhacarita
BCar, 5, 36.1 iti durlabham artham ūcivāṃsaṃ tanayaṃ vākyamuvāca śākyarājaḥ /
Mahābhārata
MBh, 3, 43, 15.3 rājasūyāśvamedhānāṃ śatair api sudurlabham //
MBh, 3, 196, 17.1 evaṃ kṛcchreṇa mahatā putraṃ prāpya sudurlabham /
MBh, 3, 199, 6.2 svargaṃ sudurlabhaṃ prāptaḥ kṣamāvān dvijasattama //
MBh, 5, 11, 8.1 sudurlabhaṃ varaṃ labdhvā prāpya rājyaṃ triviṣṭape /
MBh, 5, 35, 29.3 punar dadāmi te tasmāt putraṃ prahrāda durlabham //
MBh, 6, 69, 12.2 astragrāmaṃ sasaṃhāraṃ droṇāt prāpya sudurlabham //
MBh, 10, 12, 37.1 tvatto 'haṃ durlabhaṃ kāmam anavāpyaiva keśava /
MBh, 12, 99, 3.1 ambarīṣo hi nābhāgaḥ svargaṃ gatvā sudurlabham /
MBh, 12, 105, 35.2 tathānye saṃtyajantyenaṃ matvā paramadurlabham //
MBh, 12, 172, 24.2 pratyācakṣe na cāpyenam anurudhye sudurlabham //
MBh, 12, 263, 29.3 īpsitaṃ manaso labdhvā varam anyaiḥ sudurlabham //
MBh, 12, 280, 5.2 durlabhaṃ tam alabdhā hi hanyāt pāpena karmaṇā //
Saundarānanda
SaundĀ, 11, 39.1 kṛtvāpi duṣkaraṃ karma svargaṃ labdhvāpi durlabham /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 24.1 so 'bravīd durlabhaṃ putraṃ sthirasiṃhāsanāsthitam /
BKŚS, 20, 209.2 kā hi durlabham ātmānaṃ kitavaiḥ paribhāvayet //
Harivaṃśa
HV, 11, 25.2 dadāni tvaṃ pratīcchasva triṣu lokeṣu durlabham //
Kūrmapurāṇa
KūPur, 1, 29, 35.1 mokṣaṃ sudurlabhaṃ matvā saṃsāraṃ cātibhīṣaṇam /
KūPur, 2, 11, 1.2 ataḥ paraṃ pravakṣyāmi yogaṃ paramadurlabham /
Liṅgapurāṇa
LiPur, 1, 12, 15.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 23, 12.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 23, 18.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 23.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 27.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 24, 47.2 rudralokaṃ gamiṣyanti punarāvṛttidurlabham //
LiPur, 1, 24, 133.1 rudralokaṃ gamiṣyanti punarāvṛttidurlabham /
LiPur, 1, 88, 2.2 ata ūrdhvaṃ pravakṣyāmi yogaṃ paramadurlabham /
Matsyapurāṇa
MPur, 64, 26.2 rudrāṇīlokamabhyeti punarāvṛttidurlabham //
MPur, 101, 70.2 gāṃ dattvā śivamabhyeti punarāvṛttidurlabham /
MPur, 117, 12.1 tapasviśaraṇaṃ śailaṃ kāmināmatidurlabham /
Viṣṇupurāṇa
ViPur, 3, 18, 71.3 dadhyau ciramathāvāpa nirvedamatidurlabham //
Bhairavastava
Bhairavastava, 1, 9.2 tvāṃ priyam āpya sudarśanam ekam durlabham anyajanaiḥ samayajñam //
Bhāgavatapurāṇa
BhāgPur, 11, 20, 17.1 nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram /
Garuḍapurāṇa
GarPur, 1, 72, 17.2 tamindranīlamityāhurmahārhaṃ bhuvi durlabham //
Maṇimāhātmya
MaṇiMāh, 1, 28.2 dadāti vipulān bhogān jñānamārgaṃ sudurlabham //
Mātṛkābhedatantra
MBhT, 6, 34.2 prayogaṃ parameśāni sāraṃ paramadurlabham //
MBhT, 12, 1.2 athātaḥ sampravakṣyāmi pūjādhāraṃ sudurlabham //
Rasārṇava
RArṇ, 12, 27.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 36.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RArṇ, 12, 52.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 58.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 65.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 14, 20.2 tasya mantraṃ pravakṣyāmi tridaśairapi durlabham //
RArṇ, 14, 37.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //
RArṇ, 15, 6.3 punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham //
RArṇ, 16, 99.0 punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 14.1 vālukāyāḥ sahasraikabhāgaṃ binduṃ sudurlabham /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 8.2 candrasūryāgnirūpaṃ ca rephaṃ paramadurlabham //
Ānandakanda
ĀK, 1, 6, 2.3 devi pravakṣyāmi devānāmapi durlabham //
ĀK, 1, 20, 80.1 upaiti satprabodhaṃ ca devānāmapi durlabham /
ĀK, 1, 23, 261.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
ĀK, 1, 23, 269.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 285.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 294.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 628.2 punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //
ĀK, 1, 24, 6.1 punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham /
Haribhaktivilāsa
HBhVil, 1, 31.1 svayaṃ śrībhagavatā ca nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram /
Rasārṇavakalpa
RAK, 1, 96.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RAK, 1, 115.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RAK, 1, 121.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 25.3 dadāmi te varaṃ nūnamapi trailokyadurlabham //
SkPur (Rkh), Revākhaṇḍa, 103, 87.3 acintyaṃ gālavādīnāṃ varaṃ prāptāsi durlabham //
SkPur (Rkh), Revākhaṇḍa, 103, 88.2 tvatprasādena devarṣe varaṃ prāptāsmi durlabham /
SkPur (Rkh), Revākhaṇḍa, 115, 4.1 varado 'smi mahābhāga durlabhaṃ tridaśair api /
SkPur (Rkh), Revākhaṇḍa, 150, 29.2 cintayāmāsa kāmasya vigrahaṃ bhuvi durlabham //
SkPur (Rkh), Revākhaṇḍa, 186, 4.2 durlabhaṃ triṣu lokeṣu dadāmi tava khecara //
SkPur (Rkh), Revākhaṇḍa, 194, 29.1 varaṃ vṛṇīṣva deveśi vāñchitaṃ durlabhaṃ suraiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 9.1 uḍḍīśaṃ ca namaskṛtya rudraṃ caiva sudurlabham /
UḍḍT, 1, 31.3 athānyat sampravakṣyāmi prayogaṃ bhuvi durlabham /
UḍḍT, 1, 35.2 athānyat sampravakṣyāmi prayogaṃ bhuvi durlabham //
UḍḍT, 4, 1.1 athātaḥ sampravakṣyāmi bhūtavāde sudurlabham /