Occurrences

Jaiminigṛhyasūtra
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Jaiminigṛhyasūtra
JaimGS, 1, 14, 7.0 etāsām eva pūrvābhiḥ ṣaḍbhiḥ pūrvaṃ tarpayed ācāryam ācāryāṃśca jaiminiṃ talavakāraṃ sātyamugraṃ rāṇāyaniṃ durvāsasaṃ ca bhāguriṃ gauruṇḍiṃ gaurgulaviṃ bhagavantam aupamanyavaṃ kāraḍiṃ sāvarṇiṃ gārgyaṃ vārṣagaṇyaṃ daivantyam ityetāṃstrayodaśa //
Mahābhārata
MBh, 1, 2, 126.68 durvāsaso 'pyupākhyānam atraiva parikīrtitam /
MBh, 1, 61, 88.16 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ /
MBh, 1, 104, 5.1 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ /
MBh, 1, 104, 5.5 durvāsā vatsarasyānte dadau mantram anuttamam //
MBh, 1, 104, 9.12 vedāhaṃ sarvam evaitad yad durvāsā dadau tava /
MBh, 1, 113, 33.1 nigūḍhaniścayaṃ dharme yaṃ taṃ durvāsasaṃ viduḥ /
MBh, 1, 114, 2.9 jajāpa japyaṃ vidhivad dattaṃ durvāsasā purā /
MBh, 1, 215, 11.81 durvāsā iti vikhyātaḥ sa hi tvāṃ yājayiṣyati /
MBh, 1, 215, 11.89 durvāsasaṃ samāhūya rudro vacanam abravīt /
MBh, 1, 215, 11.96 durvāsasābhyanujñātā vipratasthuḥ sma yājakāḥ /
MBh, 2, 4, 11.2 satyāṣāḍhaśca durvāsā bhāradvājastathaiva ca /
MBh, 2, 7, 10.1 durvāsāśca dīrghatapā yājñavalkyo 'tha bhālukiḥ /
MBh, 2, 11, 16.7 durvāsāśca mahābhāga ṛṣyaśṛṅgaśca dhārmikaḥ /
MBh, 3, 80, 81.2 viṣṇor durvāsasā yatra varo datto yudhiṣṭhira //
MBh, 3, 83, 104.2 durvāsāś ca muniśreṣṭho gālavaś ca mahātapāḥ //
MBh, 3, 246, 11.2 durvāsā nṛpa digvāsās tam athābhyājagāma ha //
MBh, 3, 246, 21.1 tathā tam uñchadharmāṇaṃ durvāsā munisattamam /
MBh, 3, 246, 30.1 ityevaṃ vadatas tasya tadā durvāsaso muneḥ /
MBh, 5, 142, 19.1 toṣito bhagavān yatra durvāsā me varaṃ dadau /
MBh, 7, 10, 9.1 durvāsā nāma viprarṣistathā paramakopanaḥ /
MBh, 13, 17, 61.1 sāṃkhyaprasādo durvāsāḥ sarvasādhuniṣevitaḥ /
MBh, 13, 17, 62.1 sarvāvāsaḥ sarvacārī durvāsā vāsavo 'maraḥ /
MBh, 13, 27, 6.1 durvāsā jamadagniśca mārkaṇḍeyo 'tha gālavaḥ /
MBh, 13, 143, 27.1 durvāsā vai tena nānyena śakyo gṛhe rājan vāsayituṃ mahaujāḥ /
MBh, 13, 144, 14.1 durvāsasaṃ vāsayet ko brāhmaṇaṃ satkṛtaṃ gṛhe /
MBh, 13, 144, 43.2 prasthitaḥ sumahātejā durvāsā vahnivajjvalan //
MBh, 13, 145, 1.2 durvāsasaḥ prasādāt te yat tadā madhusūdana /
MBh, 13, 145, 35.1 sa cāpi brāhmaṇo bhūtvā durvāsā nāma vīryavān /
MBh, 15, 38, 2.1 tapasvī kopano vipro durvāsā nāma me pituḥ /
MBh, 16, 5, 17.2 durvāsasā pāyasocchiṣṭalipte yaccāpyuktaṃ tacca sasmāra kṛṣṇaḥ //
Rāmāyaṇa
Rām, Utt, 49, 12.2 rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha //
Rām, Utt, 50, 2.1 purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ /
Rām, Utt, 50, 10.2 durvāsāḥ sumahātejā vyāhartum upacakrame //
Rām, Utt, 81, 5.2 pramodanaṃ modakaraṃ tato durvāsasaṃ munim //
Rām, Utt, 87, 2.2 viśvāmitro dīrghatapā durvāsāśca mahātapāḥ //
Rām, Utt, 95, 1.1 tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ /
Rām, Utt, 95, 12.2 pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala //
Rām, Utt, 96, 6.2 durvāso'bhigamaṃ caiva pratijñāṃ tāpasasya ca //
Agnipurāṇa
AgniPur, 3, 2.1 durvāsasaś ca śāpena niḥśrīkāś cābhavaṃstadā /
AgniPur, 20, 12.2 somaṃ durvāsasaṃ putraṃ dattātreyaṃ ca yoginam //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 278.2 trastabhṛtyakṛtārādho durvāsovad vasaty asau //
BKŚS, 21, 128.2 durvāsaḥsadṛśas tāta durārādho bhavān iti //
Harṣacarita
Harṣacarita, 1, 29.1 athātiroṣaṇaḥ prakṛtyā mahātapā munir atres tanayas tārāpater bhrātā nāmnā durvāsā dvitīyena mandapālanāmnā muninā saha kalahāyamānaḥ sāma gāyan krodhāndho visvaram akarot //
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Kūrmapurāṇa
KūPur, 1, 1, 18.2 durvāsasoktamāścaryaṃ nāradoktamataḥ param //
KūPur, 1, 12, 8.1 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam /
Liṅgapurāṇa
LiPur, 1, 63, 76.1 datto hyatrivaro jyeṣṭho durvāsāstasya cānujaḥ /
LiPur, 1, 65, 87.2 sarvavāsaḥ sarvacārī durvāsā vāsavo mataḥ //
LiPur, 1, 69, 85.2 śāpaṃ piṇḍārake 'rakṣadvaco durvāsasastadā //
LiPur, 1, 98, 36.1 unmattaveṣaś cakṣuṣyo durvāsāḥ smaraśāsanaḥ /
Viṣṇupurāṇa
ViPur, 1, 9, 2.1 durvāsāḥ śaṃkarasyāṃśaś cacāra pṛthivīm imām /
ViPur, 1, 9, 11.1 tataś cukrodha bhagavān durvāsā munisattamaḥ /
ViPur, 1, 9, 12.1 durvāsā uvāca /
ViPur, 1, 9, 18.3 prasādayāmāsa muniṃ durvāsasam akalmaṣam //
ViPur, 1, 9, 19.2 pratyuvāca sahasrākṣaṃ durvāsā munisattamaḥ //
ViPur, 1, 9, 20.1 durvāsā uvāca /
ViPur, 1, 9, 20.3 anye te munayaḥ śakra durvāsasam avehi mām //
ViPur, 1, 9, 21.2 akṣāntisārasarvasvaṃ durvāsasam avehi mām //
ViPur, 1, 10, 8.2 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam //
ViPur, 5, 37, 62.1 saṃmānayandvijavaco durvāsā yaduvāca ha /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 15.2 dattaṃ durvāsasaṃ somam ātmeśabrahmasambhavān //
BhāgPur, 4, 1, 33.2 durvāsāḥ śaṅkarasyāṃśo nibodhāṅgirasaḥ prajāḥ //
BhāgPur, 11, 1, 12.1 viśvāmitro 'sitaḥ kaṇvo durvāsā bhṛgur aṅgirāḥ /
Bhāratamañjarī
BhāMañj, 1, 503.1 durvāsaso munivarātprayatnārādhitātsatī /
BhāMañj, 1, 546.1 ārādhitānmayā pūrvaṃ prāpto durvāsaso muneḥ /
BhāMañj, 13, 1763.1 pratiśrayārthī durvāsāḥ purā dīptākṣimūrdhajaḥ /
Garuḍapurāṇa
GarPur, 1, 5, 13.2 somaṃ durvāsasaṃ caiva dattātreyaṃ ca yoginam //
Kathāsaritsāgara
KSS, 3, 2, 36.2 āgatya tasthau durvāsā vañcanaikaraso muniḥ //
KSS, 6, 1, 105.1 sa ca kuntyeva durvāsā yatnenārādhito mayā /
KSS, 6, 2, 49.2 tīrṇā duḥsahadurvāsaḥprabhṛtibhyaḥ parābhavam //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 44.1 so 'pi durvāsastuṣṭāt kanyāratnaṃ ca labdhavān /
GokPurS, 9, 63.2 tato durvāsasaṃ dṛṣṭvā praṇamya prāñjalir nṛpa //
GokPurS, 9, 64.1 prasādyovāca vipraḥ saḥ durvāsās tu taponidhiḥ /
GokPurS, 9, 68.2 iti durvāsaso vākyaṃ śrutvā taṃ praṇipatya ca //
GokPurS, 10, 54.2 durvāsā vai muniśreṣṭho dattātreyeṇa saṃyutaḥ //
Haribhaktivilāsa
HBhVil, 1, 194.1 durvāsasaḥ purā śāpād asaubhāgyena pīḍitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 104.1 dvitīyastu mahādevi durvāsā nāma nāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 106.1 indro 'pi śaptastenaiva durvāsasā varānane /