Occurrences

Āśvalāyanagṛhyasūtra
Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Parāśarasmṛtiṭīkā
Tantrāloka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 4.1 durvijñeyāni lakṣaṇāny aṣṭau piṇḍān kṛtvā ṛtam agre prathamaṃ jajña ṛte satyam pratiṣṭhitam /
Mahābhārata
MBh, 1, 138, 8.3 atīva gahanaṃ ghoraṃ durvijñeyapathaṃ kvacit /
MBh, 9, 64, 20.1 durvijñeyā gatir nūnaṃ kāryāṇāṃ kāraṇāntare /
MBh, 12, 175, 19.2 durvijñeyo hyanantatvāt siddhair api na saṃśayaḥ //
MBh, 12, 175, 20.2 sarvabhūtātmabhūtastho durvijñeyo 'kṛtātmabhiḥ //
MBh, 12, 260, 16.2 evaṃ sthitasya śāstrasya durvijñeyaṃ balābalam //
MBh, 12, 272, 2.1 durvijñeyam idaṃ tāta viṣṇor amitatejasaḥ /
MBh, 12, 336, 9.2 gahano hyeṣa dharmo vai durvijñeyo 'kṛtātmabhiḥ //
MBh, 12, 336, 51.2 durvijñeyo duṣkaraśca sātvatair dhāryate sadā //
MBh, 12, 336, 57.2 mayā guruprasādena durvijñeyo 'kṛtātmabhiḥ /
MBh, 13, 16, 29.2 guhāyāṃ nihitaṃ brahma durvijñeyaṃ surair api //
MBh, 15, 46, 2.1 durvijñeyā hi gatayaḥ puruṣāṇāṃ matā mama /
Harivaṃśa
HV, 18, 7.1 satyadharmabhṛtāṃ śreṣṭhā durvijñeyākṛtātmabhiḥ /
Kūrmapurāṇa
KūPur, 1, 11, 128.1 ijyā pūjyā jagaddhātrī durvijñeyā surūpiṇī /
KūPur, 2, 37, 118.2 brahmādīnāṃ ca sarveṣāṃ durvijñeyo 'si śaṅkara //
Liṅgapurāṇa
LiPur, 1, 31, 35.1 brahmādīnāṃ ca devānāṃ durvijñeyāni te hara /
LiPur, 1, 36, 62.2 vijñānānāṃ sahasrāṇi durvijñeyāni mādhava //
Matsyapurāṇa
MPur, 154, 148.2 saṃsārasyātidoṣasya durvijñeyā gatiryataḥ /
Suśrutasaṃhitā
Su, Utt., 41, 3.2 durvijñeyo durnivāraḥ śoṣo vyādhirmahābalaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 9, 36.1 jñāto 'haṃ bhavatā tv adya durvijñeyo 'pi dehinām /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.2 durvijñeyāni lakṣaṇānīti /
Tantrāloka
TĀ, 2, 28.2 durvijñeyā hi sāvasthā kimapyetadanuttaram //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 2.3 durvijñeyaṃ sarvaśrāvakapratyekabuddhaiḥ //
SDhPS, 2, 3.2 bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino 'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ //
SDhPS, 2, 3.2 bahubuddhakoṭīnayutaśatasahasraparyupāsitāvino hi śāriputra tathāgatā arhantaḥ samyaksaṃbuddhā bahubuddhakoṭīnayutaśatasahasracīrṇacaritāvino 'nuttarāyāṃ samyaksaṃbodhau dūrānugatāḥ kṛtavīryā āścaryādbhutadharmasamanvāgatā durvijñeyadharmasamanvāgatā durvijñeyadharmānujñātāvinaḥ //
SDhPS, 2, 4.1 durvijñeyaṃ śāriputra saṃdhābhāṣyaṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānām //
SDhPS, 2, 36.4 durvijñeyaśca sarvaśrāvakapratyekabuddhairiti saṃvarṇayati /
SDhPS, 2, 39.1 durvijñeyaṃ ca saṃdhābhāṣyam iti punaḥ punaḥ saṃvarṇayati //
SDhPS, 5, 41.2 durvijñeyaṃ kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ saṃdhābhāṣitamiti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 17.2 durvijñeyo yathā loke paramātmā sanātanaḥ //
Sātvatatantra
SātT, 4, 66.2 bhaktānāṃ lakṣaṇaṃ sākṣād durvijñeyaṃ nṛbhir mune /