Occurrences

Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amarakośa
Bhāgavatapurāṇa

Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 150.0 suhṛddurhṛdau mitrāmitrayoḥ //
Mahābhārata
MBh, 1, 114, 23.2 durhṛdāṃ śokajananaṃ sarvabāndhavanandanam /
MBh, 1, 126, 16.3 durhṛdāṃ kuru sarveṣāṃ mūrdhni pādam ariṃdama //
MBh, 1, 160, 19.2 babhūva nṛpatiḥ śrīmān suhṛdāṃ durhṛdām api //
MBh, 2, 23, 6.2 durhṛdām apraharṣāya suhṛdāṃ nandanāya ca /
MBh, 3, 14, 13.1 athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ /
MBh, 3, 199, 31.1 suhṛdaḥ suhṛdo 'nyāṃś ca durhṛdaś cāpi durhṛdaḥ /
MBh, 3, 199, 31.1 suhṛdaḥ suhṛdo 'nyāṃś ca durhṛdaś cāpi durhṛdaḥ /
MBh, 3, 226, 16.1 yāṃ śriyaṃ suhṛdaś caiva durhṛdaś ca viśāṃ pate /
MBh, 3, 226, 17.1 samastho viṣamasthān hi durhṛdo yo 'bhivīkṣate /
MBh, 4, 3, 19.4 yathā na durhṛdaḥ pāpā bhavanti sukhinaḥ punaḥ /
MBh, 5, 23, 18.2 kaccinna bhedena jijīviṣanti suhṛdrūpā durhṛdaścaikamitrāḥ //
MBh, 5, 67, 10.1 vardhayan durhṛdāṃ prītiṃ māṃ ca śokena vardhayan /
MBh, 5, 123, 20.1 yāvanāthau cariṣyete tvayā nāthena durhṛdā /
MBh, 5, 126, 29.2 hasanti vyasane tasya durhṛdo nacirād iva //
MBh, 6, 61, 32.2 durhṛdastāpayan sarvānnandayaṃścāpi bāndhavān //
MBh, 7, 121, 33.2 durhṛdām apraharṣāya suhṛdāṃ harṣaṇāya ca //
MBh, 8, 67, 19.2 ayaṃ mahāstro 'pratimo dhṛtaḥ śaraḥ śarīrabhic cāsuharaś ca durhṛdaḥ //
MBh, 12, 27, 31.1 nālaṃ sukhāya suhṛdo nālaṃ duḥkhāya durhṛdaḥ /
Rāmāyaṇa
Rām, Ay, 98, 64.1 ṛṇāni trīṇy apākurvan durhṛdaḥ sādhu nirdahan /
Rām, Ay, 98, 65.2 adya bhītāḥ pālayantāṃ durhṛdas te diśo daśa //
Amarakośa
AKośa, 2, 476.2 ripau vairisapatnāridviṣaddveṣaṇadurhṛdaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 2, 16.1 tasmā unmādanāthāya naṣṭaśaucāya durhṛde /