Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 5, 13.1 durgagambhīraparighāṃ durgām anyair durāsadām /
Rām, Bā, 5, 13.1 durgagambhīraparighāṃ durgām anyair durāsadām /
Rām, Bā, 23, 12.1 aho vanam idaṃ durgaṃ jhillikāgaṇanāditam /
Rām, Ay, 24, 5.1 yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava /
Rām, Ay, 73, 12.2 vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati //
Rām, Ay, 74, 8.2 vidhamanti sma durgāṇi sthalāni ca tatas tataḥ //
Rām, Ay, 92, 10.1 kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam /
Rām, Ay, 111, 19.2 anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam //
Rām, Ār, 2, 12.2 ahaṃ vanam idaṃ durgaṃ virādho nāma rākṣasaḥ //
Rām, Ār, 4, 2.1 kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ /
Rām, Ār, 23, 11.2 guhām āśraya śailasya durgāṃ pādapasaṃkulām //
Rām, Ār, 23, 13.2 śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat //
Rām, Ār, 63, 20.1 ekam ekāyane durge niḥśvasantaṃ kathaṃcana /
Rām, Ār, 65, 3.2 āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam //
Rām, Ki, 2, 6.1 etau vanam idaṃ durgaṃ vālipraṇihitau dhruvam /
Rām, Ki, 4, 4.2 āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam //
Rām, Ki, 30, 16.2 durgām ikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe //
Rām, Ki, 40, 8.2 narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām //
Rām, Ki, 41, 8.1 girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam /
Rām, Ki, 46, 2.2 nadīdurgāṃs tathā śailān vicinvanti samantataḥ //
Rām, Ki, 46, 13.1 gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca /
Rām, Ki, 47, 3.1 parvatāgrān nadīdurgān sarāṃsi vipulān drumān /
Rām, Ki, 48, 7.1 adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ /
Rām, Ki, 49, 16.1 tatas tasmin bile durge nānāpādapasaṃkule /
Rām, Ki, 50, 18.2 kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhir upalakṣitam //
Rām, Ki, 59, 1.2 upaviṣṭā girau durge parivārya samantataḥ //
Rām, Su, 2, 26.1 imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām /
Rām, Su, 11, 4.2 nadyo 'nūpavanāntāśca durgāśca dharaṇīdharāḥ /
Rām, Su, 56, 94.1 rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā /
Rām, Yu, 3, 3.1 kati durgāṇi durgāyā laṅkāyāstad bravīhi me /
Rām, Yu, 3, 19.1 laṅkā purī nirālambā devadurgā bhayāvahā /
Rām, Yu, 3, 21.1 śailāgre racitā durgā sā pūr devapuropamā /
Rām, Yu, 4, 80.2 durgaṃ durgam amārgaṃ tam agādham asurālayam //
Rām, Yu, 19, 30.2 durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ //
Rām, Yu, 56, 11.2 ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ //
Rām, Utt, 6, 14.1 laṅkā nāma purī durgā trikūṭaśikhare sthitā /
Rām, Utt, 69, 8.1 so 'haṃ vanam idaṃ durgaṃ mṛgapakṣivivarjitam /
Rām, Utt, 80, 11.1 bhagavan parvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ /