Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 65, 31.1 babhāra yatrāsya purā kāle durge mahātmanaḥ /
MBh, 1, 111, 6.1 dṛṣṭavanto girer asya durgān deśān bahūn vayam /
MBh, 1, 111, 7.2 mahānadīnitambāṃśca durgāṃśca girigahvarān //
MBh, 1, 111, 8.2 santi kecin mahāvarṣā durgāḥ kecid durāsadāḥ //
MBh, 1, 143, 19.30 kṣemaṃ durgam imaṃ vāsaṃ vasiṣyāmo yathāsukham /
MBh, 1, 143, 23.1 tathaiva vanadurgeṣu puṣpitadrumasānuṣu /
MBh, 3, 99, 21.2 durgaṃ samāśritya mahormimantaṃ ratnākaraṃ varuṇasyālayaṃ sma //
MBh, 3, 109, 12.2 durgaṃ cakrur imaṃ deśaṃ giripratyūharūpakam //
MBh, 3, 174, 12.2 atītya durgaṃ himavatpradeśaṃ puraṃ subāhor dadṛśur nṛvīrāḥ //
MBh, 3, 176, 30.1 himavāṃśca sudurgo 'yaṃ yakṣarākṣasasaṃkulaḥ /
MBh, 4, 5, 6.12 viṣamā hyatidurgā ca vegavat paridhāvatā /
MBh, 4, 16, 7.3 siṃhaṃ suptaṃ vane durge mṛgarājavadhūr iva //
MBh, 5, 50, 25.2 bhīmasenamayaṃ durgaṃ tāta mandāstitīrṣavaḥ //
MBh, 5, 161, 3.2 dhṛṣṭadyumnavaśāṃ durgāṃ sāgarastimitopamām //
MBh, 7, 18, 34.2 mahī cāpyabhavad durgā kabandhaśatasaṃkulā //
MBh, 7, 95, 14.2 idaṃ durgaṃ mahāghoraṃ tīrṇam evopadhāraya //
MBh, 8, 68, 22.2 dhanaṃjayasyādhiratheś ca mārge gajair agamyā vasudhātidurgā //
MBh, 11, 5, 3.2 vanaṃ durgam anuprāpto mahat kravyādasaṃkulam //
MBh, 11, 6, 5.2 vanaṃ durgaṃ hi yat tvetat saṃsāragahanaṃ hi tat //
MBh, 12, 69, 34.1 ye guptāścaiva durgāśca deśāsteṣu praveśayet /
MBh, 12, 87, 5.1 dhanvadurgaṃ mahīdurgaṃ giridurgaṃ tathaiva ca /
MBh, 12, 87, 5.1 dhanvadurgaṃ mahīdurgaṃ giridurgaṃ tathaiva ca /
MBh, 12, 87, 5.1 dhanvadurgaṃ mahīdurgaṃ giridurgaṃ tathaiva ca /
MBh, 12, 87, 5.2 manuṣyadurgam abdurgaṃ vanadurgaṃ ca tāni ṣaṭ //
MBh, 12, 87, 5.2 manuṣyadurgam abdurgaṃ vanadurgaṃ ca tāni ṣaṭ //
MBh, 12, 87, 5.2 manuṣyadurgam abdurgaṃ vanadurgaṃ ca tāni ṣaṭ //
MBh, 12, 99, 30.2 vīrāsthiśarkarā durgā māṃsaśoṇitakardamā //
MBh, 12, 101, 13.1 āvāsastoyavān durgaḥ paryākāśaḥ praśasyate /
MBh, 12, 207, 29.1 sudurgam iva panthānam atītya guṇabandhanam /
MBh, 12, 228, 7.1 taratyeva mahādurgaṃ jarāmaraṇasāgaram /
MBh, 12, 289, 50.1 durgastveṣa mataḥ panthā brāhmaṇānāṃ vipaścitām /
MBh, 12, 290, 62.2 snehapaṅkaṃ jarādurgaṃ sparśadvīpam ariṃdama //
MBh, 13, 26, 61.1 yānyagamyāni tīrthāni durgāṇi viṣamāṇi ca /
MBh, 13, 64, 6.2 sa durgaṃ viṣamaṃ kṛcchraṃ na kadācid avāpnute //
MBh, 14, 42, 57.2 nadīṃ durgahradāṃ tīrṇaḥ kāmakrodhāvubhau jayet //
MBh, 15, 24, 6.2 kā nu gacched vanaṃ durgaṃ putrān utsṛjya mūḍhavat //
MBh, 18, 2, 16.2 panthānam aśubhaṃ durgaṃ sevitaṃ pāpakarmabhiḥ //