Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Hitopadeśa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 10, 1, 16.2 pareṇehi navatiṃ nāvyā ati durgāḥ srotyā mā kṣaṇiṣṭhāḥ parehi //
AVŚ, 12, 4, 23.2 durgā tasmā adhiṣṭhāne pṛthivī sahadevatā //
AVŚ, 13, 2, 5.1 mā tvā dabhan pariyāntam ājiṃ svasti durgāṁ ati yāhi śībham /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 3, 8.1 durgam adhvānaṃ vā prapādya jātavedase iti sahasreṇādityam upatiṣṭhate //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
Ṛgveda
ṚV, 4, 28, 3.2 durge duroṇe kratvā na yātām purū sahasrā śarvā ni barhīt //
Ṛgvedakhilāni
ṚVKh, 4, 2, 5.2 sahasrasaṃmitāṃ durgāṃ jātavedase sunavāma somam //
ṚVKh, 4, 2, 12.2 durgāṃ devīṃ śaraṇam ahaṃ pra padye sutarasi tarase namaḥ sutarasi tarase namaḥ //
ṚVKh, 4, 2, 13.1 durgā durgeṣu sthāneṣu śaṃ no devīr abhiṣṭaye /
Carakasaṃhitā
Ca, Vim., 8, 25.1 prāgeva tāvadidaṃ kartuṃ yateta saṃdhāya parṣadāyanabhūtamātmanaḥ prakaraṇam ādeśayitavyaṃ yadvā parasya bhṛśadurgaṃ syāt pakṣamathavā parasya bhṛśaṃ vimukhamānayet pariṣadi copasaṃhitāyāmaśakyamasmābhirvaktum eṣaiva te pariṣadyatheṣṭaṃ yathāyogaṃ yathābhiprāyaṃ vādaṃ vādamaryādāṃ ca sthāpayiṣyatītyuktvā tūṣṇīmāsīta //
Mahābhārata
MBh, 1, 65, 31.1 babhāra yatrāsya purā kāle durge mahātmanaḥ /
MBh, 1, 111, 6.1 dṛṣṭavanto girer asya durgān deśān bahūn vayam /
MBh, 1, 111, 7.2 mahānadīnitambāṃśca durgāṃśca girigahvarān //
MBh, 1, 111, 8.2 santi kecin mahāvarṣā durgāḥ kecid durāsadāḥ //
MBh, 1, 143, 19.30 kṣemaṃ durgam imaṃ vāsaṃ vasiṣyāmo yathāsukham /
MBh, 1, 143, 23.1 tathaiva vanadurgeṣu puṣpitadrumasānuṣu /
MBh, 3, 99, 21.2 durgaṃ samāśritya mahormimantaṃ ratnākaraṃ varuṇasyālayaṃ sma //
MBh, 3, 109, 12.2 durgaṃ cakrur imaṃ deśaṃ giripratyūharūpakam //
MBh, 3, 174, 12.2 atītya durgaṃ himavatpradeśaṃ puraṃ subāhor dadṛśur nṛvīrāḥ //
MBh, 3, 176, 30.1 himavāṃśca sudurgo 'yaṃ yakṣarākṣasasaṃkulaḥ /
MBh, 4, 5, 6.12 viṣamā hyatidurgā ca vegavat paridhāvatā /
MBh, 4, 16, 7.3 siṃhaṃ suptaṃ vane durge mṛgarājavadhūr iva //
MBh, 5, 50, 25.2 bhīmasenamayaṃ durgaṃ tāta mandāstitīrṣavaḥ //
MBh, 5, 161, 3.2 dhṛṣṭadyumnavaśāṃ durgāṃ sāgarastimitopamām //
MBh, 7, 18, 34.2 mahī cāpyabhavad durgā kabandhaśatasaṃkulā //
MBh, 7, 95, 14.2 idaṃ durgaṃ mahāghoraṃ tīrṇam evopadhāraya //
MBh, 8, 68, 22.2 dhanaṃjayasyādhiratheś ca mārge gajair agamyā vasudhātidurgā //
MBh, 11, 5, 3.2 vanaṃ durgam anuprāpto mahat kravyādasaṃkulam //
MBh, 11, 6, 5.2 vanaṃ durgaṃ hi yat tvetat saṃsāragahanaṃ hi tat //
MBh, 12, 69, 34.1 ye guptāścaiva durgāśca deśāsteṣu praveśayet /
MBh, 12, 87, 5.1 dhanvadurgaṃ mahīdurgaṃ giridurgaṃ tathaiva ca /
MBh, 12, 87, 5.1 dhanvadurgaṃ mahīdurgaṃ giridurgaṃ tathaiva ca /
MBh, 12, 87, 5.1 dhanvadurgaṃ mahīdurgaṃ giridurgaṃ tathaiva ca /
MBh, 12, 87, 5.2 manuṣyadurgam abdurgaṃ vanadurgaṃ ca tāni ṣaṭ //
MBh, 12, 87, 5.2 manuṣyadurgam abdurgaṃ vanadurgaṃ ca tāni ṣaṭ //
MBh, 12, 87, 5.2 manuṣyadurgam abdurgaṃ vanadurgaṃ ca tāni ṣaṭ //
MBh, 12, 99, 30.2 vīrāsthiśarkarā durgā māṃsaśoṇitakardamā //
MBh, 12, 101, 13.1 āvāsastoyavān durgaḥ paryākāśaḥ praśasyate /
MBh, 12, 207, 29.1 sudurgam iva panthānam atītya guṇabandhanam /
MBh, 12, 228, 7.1 taratyeva mahādurgaṃ jarāmaraṇasāgaram /
MBh, 12, 289, 50.1 durgastveṣa mataḥ panthā brāhmaṇānāṃ vipaścitām /
MBh, 12, 290, 62.2 snehapaṅkaṃ jarādurgaṃ sparśadvīpam ariṃdama //
MBh, 13, 26, 61.1 yānyagamyāni tīrthāni durgāṇi viṣamāṇi ca /
MBh, 13, 64, 6.2 sa durgaṃ viṣamaṃ kṛcchraṃ na kadācid avāpnute //
MBh, 14, 42, 57.2 nadīṃ durgahradāṃ tīrṇaḥ kāmakrodhāvubhau jayet //
MBh, 15, 24, 6.2 kā nu gacched vanaṃ durgaṃ putrān utsṛjya mūḍhavat //
MBh, 18, 2, 16.2 panthānam aśubhaṃ durgaṃ sevitaṃ pāpakarmabhiḥ //
Manusmṛti
ManuS, 7, 70.1 dhanvadurgaṃ mahīdurgam abdurgaṃ vārkṣam eva vā /
ManuS, 7, 70.1 dhanvadurgaṃ mahīdurgam abdurgaṃ vārkṣam eva vā /
ManuS, 7, 70.1 dhanvadurgaṃ mahīdurgam abdurgaṃ vārkṣam eva vā /
ManuS, 7, 70.2 nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram //
ManuS, 7, 70.2 nṛdurgaṃ giridurgaṃ vā samāśritya vaset puram //
ManuS, 11, 239.1 yad dustaraṃ yad durāpaṃ yad durgaṃ yac ca duṣkaram /
Rāmāyaṇa
Rām, Bā, 5, 13.1 durgagambhīraparighāṃ durgām anyair durāsadām /
Rām, Bā, 5, 13.1 durgagambhīraparighāṃ durgām anyair durāsadām /
Rām, Bā, 23, 12.1 aho vanam idaṃ durgaṃ jhillikāgaṇanāditam /
Rām, Ay, 24, 5.1 yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava /
Rām, Ay, 73, 12.2 vane vatsyāmy ahaṃ durge rāmo rājā bhaviṣyati //
Rām, Ay, 74, 8.2 vidhamanti sma durgāṇi sthalāni ca tatas tataḥ //
Rām, Ay, 92, 10.1 kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam /
Rām, Ay, 111, 19.2 anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam //
Rām, Ār, 2, 12.2 ahaṃ vanam idaṃ durgaṃ virādho nāma rākṣasaḥ //
Rām, Ār, 4, 2.1 kaṣṭaṃ vanam idaṃ durgaṃ na ca smo vanagocarāḥ /
Rām, Ār, 23, 11.2 guhām āśraya śailasya durgāṃ pādapasaṃkulām //
Rām, Ār, 23, 13.2 śarān ādāya cāpaṃ ca guhāṃ durgāṃ samāśrayat //
Rām, Ār, 63, 20.1 ekam ekāyane durge niḥśvasantaṃ kathaṃcana /
Rām, Ār, 65, 3.2 āvṛtaṃ sarvato durgaṃ gahanaṃ ghoradarśanam //
Rām, Ki, 2, 6.1 etau vanam idaṃ durgaṃ vālipraṇihitau dhruvam /
Rām, Ki, 4, 4.2 āgataḥ sānujo durgaṃ nānāvyālamṛgāyutam //
Rām, Ki, 30, 16.2 durgām ikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe //
Rām, Ki, 40, 8.2 narmadāṃ ca nadīṃ durgāṃ mahoraganiṣevitām //
Rām, Ki, 41, 8.1 girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam /
Rām, Ki, 46, 2.2 nadīdurgāṃs tathā śailān vicinvanti samantataḥ //
Rām, Ki, 46, 13.1 gahaneṣu ca deśeṣu durgeṣu viṣameṣu ca /
Rām, Ki, 47, 3.1 parvatāgrān nadīdurgān sarāṃsi vipulān drumān /
Rām, Ki, 48, 7.1 adyāpīdaṃ vanaṃ durgaṃ vicinvantu vanaukasaḥ /
Rām, Ki, 49, 16.1 tatas tasmin bile durge nānāpādapasaṃkule /
Rām, Ki, 50, 18.2 kathaṃ cedaṃ vanaṃ durgaṃ yuṣmābhir upalakṣitam //
Rām, Ki, 59, 1.2 upaviṣṭā girau durge parivārya samantataḥ //
Rām, Su, 2, 26.1 imāṃ tu viṣamāṃ durgāṃ laṅkāṃ rāvaṇapālitām /
Rām, Su, 11, 4.2 nadyo 'nūpavanāntāśca durgāśca dharaṇīdharāḥ /
Rām, Su, 56, 94.1 rājan vanam idaṃ durgaṃ tava bhagnaṃ durātmanā /
Rām, Yu, 3, 3.1 kati durgāṇi durgāyā laṅkāyāstad bravīhi me /
Rām, Yu, 3, 19.1 laṅkā purī nirālambā devadurgā bhayāvahā /
Rām, Yu, 3, 21.1 śailāgre racitā durgā sā pūr devapuropamā /
Rām, Yu, 4, 80.2 durgaṃ durgam amārgaṃ tam agādham asurālayam //
Rām, Yu, 19, 30.2 durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ //
Rām, Yu, 56, 11.2 ārokṣyantīha durgāṇi laṅkādvārāṇi sarvaśaḥ //
Rām, Utt, 6, 14.1 laṅkā nāma purī durgā trikūṭaśikhare sthitā /
Rām, Utt, 69, 8.1 so 'haṃ vanam idaṃ durgaṃ mṛgapakṣivivarjitam /
Rām, Utt, 80, 11.1 bhagavan parvataṃ durgaṃ praviṣṭo 'smi sahānugaḥ /
Daśakumāracarita
DKCar, 1, 1, 56.1 tato vanamārgeṇa durgeṇa gacchannadhikabalena śabarabalena rabhasādabhihanyamāno mūlabalābhirakṣitāvarodhaḥ sa mahānirodhaḥ palāyiṣṭa /
Liṅgapurāṇa
LiPur, 1, 71, 2.2 mayasya tapasā pūrvaṃ sudurgaṃ nirmitaṃ puram //
LiPur, 1, 71, 3.2 sudurgaṃ devadevena dagdhamityeva naḥ śrutam //
LiPur, 1, 71, 23.1 evaṃ babhūvurdaityānāmatidurgāṇi suvratāḥ /
LiPur, 1, 98, 50.1 durgamo durlabho durgaḥ sarvāyudhaviśāradaḥ /
Matsyapurāṇa
MPur, 121, 21.2 śṛṅgavān sumahādivyo durgaḥ śailo mahācitaḥ //
Nāradasmṛti
NāSmṛ, 2, 10, 2.2 saṃrakṣet samayaṃ rājā durge janapade tathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 60.2 traya eva hradā durgāḥ sarvabhūtāpahāriṇaḥ /
Hitopadeśa
Hitop, 3, 77.1 śaileṣu durgamārgeṣu vidheyaṃ nṛparakṣaṇam /
Kathāsaritsāgara
KSS, 1, 7, 111.1 yaḥ pūjito 'smi bhavatā svayamāhṛtena mālyena durgavanabhūmisamudbhavena /
KSS, 2, 3, 81.2 deva na śakyo jetuṃ yathā tathā durgadeśasthaḥ //
KSS, 3, 4, 96.2 saraudrasiṃhasaṃcārāṃ durgāṃ vindhyāṭavīṃ kṣaṇāt //
KSS, 3, 6, 89.2 śiśriye meruśṛṅgāṇi durgāṇyujhitasaṃgaraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 80.2 manyuṃ ca kālarātriṃ ca vidyāṃ durgāṃ gaṇādhipam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 73.1 devenātha smṛtā durgā cāmuṇḍā bhīṣaṇānanā /
SkPur (Rkh), Revākhaṇḍa, 48, 76.2 evamuktā tu sā durgā papau ca rudhiraṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 15.1 praviṣṭo 'sau tato durgaṃ kānanaṃ girigahvaram /
SkPur (Rkh), Revākhaṇḍa, 53, 18.1 kṣuttṛṣārto bhramandurge kānane girigahvare /
SkPur (Rkh), Revākhaṇḍa, 195, 33.1 sa tīrtvā hyāpadaṃ durgāṃ naivārtiṃ samavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 200, 10.2 sumṛtā tu durgakāntāre mātṛvatparirakṣati //