Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 1, 186.12 ambhāṃsi jalajantūnāṃ durgaṃ durganivāsinām /
Hitop, 1, 186.12 ambhāṃsi jalajantūnāṃ durgaṃ durganivāsinām /
Hitop, 2, 114.2 sa nistarati durgāṇi gopī jāradvayaṃ yathā //
Hitop, 3, 52.1 ato dūto 'yaṃ śuko 'trāśvāsya tāvaddhriyatāṃ yāvad durgaṃ sajjīkriyate yataḥ /
Hitop, 3, 52.3 śataṃ śatasahasrāṇi tasmād durgaṃ viśiṣyate //
Hitop, 3, 54.1 durgaṃ kuryān mahākhātam uccaprākārasaṃyutam /
Hitop, 3, 55.2 praveśaś cāpasāraś ca saptaitā durgasampadaḥ //
Hitop, 3, 56.1 rājāha durgānusandhāne ko niyujyatām /
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 57.3 sārasaḥ praṇamyovāca deva durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ /
Hitop, 3, 62.4 cakro brūte deva praṇidhis tāvat prahito durgaṃ ca sajjīkṛtam /
Hitop, 3, 71.2 nadyadrivanadurgeṣu yatra yatra bhayaṃ nṛpa /
Hitop, 3, 78.1 nāśayet karṣayecchatrūn durgakaṇṭakamardanaiḥ /
Hitop, 3, 100.4 durgaśodhanaṃ pratikṣaṇam anusaṃdhātavyam /
Hitop, 3, 100.7 yatanena ko 'py asmaddurge prāg eva niyuktaḥ /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Hitop, 3, 125.5 tat sahasaiva durgadvārāvarodhaḥ kriyatām /
Hitop, 3, 125.6 atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati /
Hitop, 3, 137.2 idānīṃ vipakṣo durgadvāri vartate /
Hitop, 3, 137.7 tadā durgāśrayaṇam eva niṣprayojanam /
Hitop, 3, 138.1 atha te sarve durgadvāraṃ gatvā mahāhavaṃ kṛtavantaḥ /
Hitop, 3, 139.3 aguptaṃ bhīruyodhaṃ ca durgavyasanam ucyate //
Hitop, 3, 140.3 durgasya laṅghanopāyāś catvāraḥ kathitā ime //
Hitop, 3, 141.3 tato 'nudita eva bhāskare caturṣv api durgadvāreṣu pravṛtte yuddhe durgābhyantaragṛheṣv ekadā kākair agninikṣiptaḥ /
Hitop, 3, 141.3 tato 'nudita eva bhāskare caturṣv api durgadvāreṣu pravṛtte yuddhe durgābhyantaragṛheṣv ekadā kākair agninikṣiptaḥ /
Hitop, 3, 141.4 tataḥ gṛhītaṃ gṛhītaṃ durgam iti kolāhalaṃ śrutvā sarvataḥ pradīptāgnim avalokya rājahaṃsasainikā bahavo durgavāsinaś ca satvaraṃ hradaṃ praviṣṭāḥ yataḥ /
Hitop, 3, 141.4 tataḥ gṛhītaṃ gṛhītaṃ durgam iti kolāhalaṃ śrutvā sarvataḥ pradīptāgnim avalokya rājahaṃsasainikā bahavo durgavāsinaś ca satvaraṃ hradaṃ praviṣṭāḥ yataḥ /
Hitop, 3, 142.9 ahaṃ deva durgādhikārī /
Hitop, 3, 145.1 svāmyamātyaś ca rāṣṭraṃ ca durgaṃ kośo balaṃ suhṛt /
Hitop, 3, 148.6 atha citravarṇo durgaṃ praviśya durgāvasthitaṃ dravyaṃ grāhayitvā vandibhir jayaśabdair ānanditaḥ svaskandhāvāraṃ jagāma /
Hitop, 3, 148.6 atha citravarṇo durgaṃ praviśya durgāvasthitaṃ dravyaṃ grāhayitvā vandibhir jayaśabdair ānanditaḥ svaskandhāvāraṃ jagāma /
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Hitop, 4, 12.28 durgadāho meghavarṇena vāyasena gṛdhrapratyuktena kṛtaḥ /
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Hitop, 4, 23.1 śṛṇu deva kim asmābhir baladarpād durgaṃ bhagnam uta tava pratāpādhiṣṭhitenopāyena /
Hitop, 4, 23.6 durgaṃ bhagnaṃ kīrtiś ca labdheva /
Hitop, 4, 93.3 vāk satyavacanārthāya durgāṇy api taranti te //
Hitop, 4, 110.2 etan mantrayitvā gṛdhro mahāmantrītatra yathārhaṃ kartavyam ity uktvā durgābhyantaraṃ calitaḥ /
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /