Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Rasaprakāśasudhākara
Skandapurāṇa
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaprāyaścittāni
AVPr, 3, 9, 10.0 savanāni nānātantrāṇi ced api bhavanti durgāpattau ca samāse veṣṭīnāṃ samāveśayed vakṣyakāmaḥ //
Atharvaveda (Paippalāda)
AVP, 4, 28, 1.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
AVP, 4, 28, 6.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
Atharvaveda (Śaunaka)
AVŚ, 7, 63, 1.2 sa naḥ parṣad ati durgāṇi viśvā kṣāmad devo 'ti duritāny agniḥ //
AVŚ, 9, 5, 9.1 ajā roha sukṛtāṃ yatra lokaḥ śarabho na catto 'ti durgāny eṣaḥ /
AVŚ, 14, 2, 11.2 sugena durgam atītām apadrāntv arātayaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 1, 3.1 yo ha vai pratiṣṭhāṃ veda pratitiṣṭhati same pratitiṣṭhati durge /
BĀU, 6, 1, 3.3 cakṣuṣā hi same ca durge ca pratitiṣṭhati /
BĀU, 6, 1, 3.4 pratitiṣṭhati same pratitiṣṭhati durge ya evaṃ veda //
Kaṭhopaniṣad
KaṭhUp, 3, 14.2 kṣurasya dhārā niśitā duratyayā durgaṃ pathas tat kavayo vadanti //
KaṭhUp, 4, 14.1 yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati /
Khādiragṛhyasūtra
KhādGS, 1, 3, 27.1 īkṣakāvekṣaṇarathārohaṇadurgānumantraṇānyabhirūpābhiḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 5.6 sugebhir durgam atītām apadrāntv arātaya iti udānīya //
Pāraskaragṛhyasūtra
PārGS, 3, 14, 12.0 sa yadi durbalo rathaḥ syāt tam āsthāya japed ayaṃ vām aśvinā ratho mā durge māstaroriṣad iti //
PārGS, 3, 14, 13.0 sa yadi bhramyāt stambham upaspṛśya bhūmiṃ vā japed eṣa vām aśvinā ratho mā durge māstaroriṣad iti //
Taittirīyasaṃhitā
TS, 6, 2, 4, 15.0 ahaṃ durge hanteti //
TS, 6, 2, 4, 17.0 ahaṃ durgād āharteti so 'bravīt //
TS, 6, 2, 4, 18.0 durge vai hantāvocathā varāho 'yaṃ vāmamoṣaḥ //
TS, 6, 2, 4, 19.0 saptānāṃ girīṇām parastād vittaṃ vedyam asurāṇām bibharti taṃ jahi yadi durge hantāsīti //
TS, 6, 2, 4, 21.0 so 'bravīd durgād vā āhartāvocathā etam āhareti //
Ṛgveda
ṚV, 1, 41, 3.1 vi durgā vi dviṣaḥ puro ghnanti rājāna eṣām /
ṚV, 1, 99, 1.2 sa naḥ parṣad ati durgāṇi viśvā nāveva sindhuṃ duritāty agniḥ //
ṚV, 1, 106, 1.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 2.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 3.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 4.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 5.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 106, 6.2 rathaṃ na durgād vasavaḥ sudānavo viśvasmān no aṃhaso niṣ pipartana //
ṚV, 1, 189, 2.1 agne tvam pārayā navyo asmān svastibhir ati durgāṇi viśvā /
ṚV, 5, 34, 7.2 durge cana dhriyate viśva ā puru jano yo asya taviṣīm acukrudhat //
ṚV, 5, 54, 4.2 vi yad ajrāṁ ajatha nāva īṃ yathā vi durgāṇi maruto nāha riṣyatha //
ṚV, 6, 21, 12.1 sa no bodhi puraetā sugeṣūta durgeṣu pathikṛd vidānaḥ /
ṚV, 7, 25, 2.1 ni durga indra śnathihy amitrāṁ abhi ye no martāso amanti /
ṚV, 7, 60, 12.2 viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 61, 7.2 viśvāni durgā pipṛtaṃ tiro no yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 8, 27, 18.1 ajre cid asmai kṛṇuthā nyañcanaṃ durge cid ā susaraṇam /
ṚV, 8, 47, 5.1 pari ṇo vṛṇajann aghā durgāṇi rathyo yathā /
ṚV, 8, 93, 10.1 durge cin naḥ sugaṃ kṛdhi gṛṇāna indra girvaṇaḥ /
ṚV, 10, 56, 7.1 nāvā na kṣodaḥ pradiśaḥ pṛthivyāḥ svastibhir ati durgāṇi viśvā /
ṚV, 10, 85, 32.2 sugebhir durgam atītām apa drāntv arātayaḥ //
Ṛgvedakhilāni
ṚVKh, 4, 2, 7.2 avidyā bahuvidyā vā sa naḥ parṣad ati durgāṇi viśvā //
ṚVKh, 4, 2, 8.2 tāṃ tārayati durgāni naveva siṃdhuṃ duritāty agniḥ //
ṚVKh, 4, 2, 9.1 durgeṣu viṣame ghore saṃgrāme ripusaṃkaṭe /
ṚVKh, 4, 2, 10.1 durgeṣu viṣameṣu tvaṃ saṃgrāmeṣu vaneṣu ca /
Arthaśāstra
ArthaŚ, 1, 12, 6.1 tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet //
ArthaŚ, 1, 12, 22.1 durgeṣu vaṇijaḥ saṃsthā durgānte siddhatāpasāḥ /
ArthaŚ, 1, 12, 22.1 durgeṣu vaṇijaḥ saṃsthā durgānte siddhatāpasāḥ /
ArthaŚ, 1, 16, 9.1 durgarāṣṭrapramāṇaṃ sāravṛttigupticchidrāṇi copalabheta //
ArthaŚ, 1, 16, 29.1 kāryasyāsiddhāv uparudhyamānastarkayet kiṃ bhartur me vyasanam āsannaṃ paśyan svaṃ vā vyasanaṃ pratikartukāmaḥ pārṣṇigrāham āsāram antaḥkopam āṭavikaṃ vā samutthāpayitukāmaḥ mitram ākrandaṃ vā vyāghātayitukāmaḥ svaṃ vā parato vigraham antaḥkopam āṭavikaṃ vā pratikartukāmaḥ saṃsiddhaṃ vā me bhartur yātrākālam abhihantukāmaḥ sasyapaṇyakupyasaṃgrahaṃ durgakarma balasamuddhānaṃ vā kartukāmaḥ svasainyānāṃ vā vyāyāmasya deśakālāvākāṅkṣamāṇaḥ paribhavapramādābhyāṃ vā saṃsargānubandhārthī vā mām uparuṇaddhi iti //
ArthaŚ, 1, 17, 11.1 tasmād antapāladurge vāsaḥ śreyān iti //
ArthaŚ, 1, 17, 14.1 tasmāt svaviṣayād apakṛṣṭe sāmantadurge vāsaḥ śreyān iti //
ArthaŚ, 2, 1, 5.1 anteṣvantapāladurgāṇi janapadadvārāṇyantapālādhiṣṭhitāni sthāpayet //
ArthaŚ, 2, 2, 14.1 parānīkavyūhadurgaskandhāvārapramardanā hyatipramāṇaśarīrāḥ prāṇaharakarmāṇo hastinaḥ //
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
ArthaŚ, 2, 3, 2.1 teṣāṃ nadīparvatadurgaṃ janapadārakṣasthānam dhānvanavanadurgam aṭavīsthānam āpadyapasāro vā //
ArthaŚ, 2, 3, 2.1 teṣāṃ nadīparvatadurgaṃ janapadārakṣasthānam dhānvanavanadurgam aṭavīsthānam āpadyapasāro vā //
ArthaŚ, 2, 4, 31.1 etenāntapāladurgasaṃskārā vyākhyātāḥ //
ArthaŚ, 2, 6, 1.1 samāhartā durgaṃ rāṣṭraṃ khaniṃ setuṃ vanaṃ vrajaṃ vaṇikpathaṃ cāvekṣeta //
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 2, 25, 1.1 surādhyakṣaḥ surākiṇvavyavahārān durge janapade skandhāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayed ekamukham anekamukhaṃ vā vikrayakrayavaśena vā //
ArthaŚ, 4, 3, 17.1 durbhikṣe rājā bījabhaktopagrahaṃ kṛtvānugrahaṃ kuryāt durgasetukarma vā bhaktānugraheṇa bhaktasaṃvibhāgaṃ vā deśanikṣepaṃ vā //
ArthaŚ, 4, 6, 21.2 kuryān nāgarikaścāntardurge nirdiṣṭahetubhiḥ //
ArthaŚ, 4, 10, 7.1 durgam akṛtapraveśasya praviśataḥ prākāracchidrād vā nikṣepaṃ gṛhītvāpasarataḥ kāṇḍarāvadho dviśato vā daṇḍaḥ //
ArthaŚ, 4, 11, 11.1 rājyakāmukam antaḥpurapradharṣakam aṭavyamitrotsāhakaṃ durgarāṣṭradaṇḍakopakaṃ vā śirohastapradīpikaṃ ghātayet //
ArthaŚ, 10, 2, 13.1 āśrayakārī sampannaghātī pārṣṇir āsāro madhyama udāsīno vā pratikartavyaḥ saṃkaṭo mārgaḥ śodhayitavyaḥ kośo daṇḍo mitrāmitrāṭavībalaṃ viṣṭir ṛtur vā pratīkṣyāḥ kṛtadurgakarmanicayarakṣākṣayaḥ krītabalanirvedo mitrabalanirvedaś cāgamiṣyati upajapitāro vā nātitvarayanti śatrur abhiprāyaṃ vā pūrayiṣyati iti śanair yāyāt viparyaye śīghram //
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 24, 45.1 durge 'mbhasi yathā majjadbhājanaṃ tvarayā budhaḥ /
Ca, Sū., 30, 19.0 tantraniyatānām arthadurgāṇāṃ punarvibhāvanair uktam arthāvayavaśo bhavatyuktam //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Mahābhārata
MBh, 1, 1, 214.10 sarve tarantu durgāṇi sarvo bhadrāṇi paśyatu /
MBh, 1, 76, 29.2 rājāyaṃ nāhuṣastāta durge me pāṇim agrahīt /
MBh, 1, 139, 25.2 vatsyāvo giridurgeṣu bhartā bhava mamānagha /
MBh, 1, 143, 12.2 vṛjine tārayiṣyāmi durgeṣu ca nararṣabhān //
MBh, 1, 143, 38.3 mahatkṛcchre vane durge /
MBh, 1, 147, 5.1 iha vā tārayed durgād uta vā pretya tārayet /
MBh, 1, 169, 21.3 tataścakṣurviyuktāste giridurgeṣu babhramuḥ //
MBh, 1, 202, 20.2 saṃlīnān api durgeṣu ninyatur yamasādanam //
MBh, 2, 5, 25.1 kaccid durgāṇi sarvāṇi dhanadhānyāyudhodakaiḥ /
MBh, 2, 11, 25.1 sāvitrī durgataraṇī vāṇī saptavidhā tathā /
MBh, 2, 13, 50.2 tathaiva durgasaṃskāraṃ devair api durāsadam //
MBh, 2, 22, 33.1 viṣṇo samavasannānāṃ giridurge sudāruṇe /
MBh, 2, 70, 16.1 kathaṃ vatsyatha durgeṣu vaneṣv ṛddhivinākṛtāḥ /
MBh, 3, 2, 18.1 arthakṛcchreṣu durgeṣu vyāpatsu svajanasya ca /
MBh, 3, 16, 17.1 prakṛtyā viṣamaṃ durgaṃ prakṛtyā ca surakṣitam /
MBh, 3, 34, 5.2 artham utsṛjya kiṃ rājan durgeṣu paritapyase //
MBh, 3, 38, 29.2 atyakrāmat sa durgāṇi divārātram atandritaḥ //
MBh, 3, 39, 16.1 atītya vanadurgāṇi saṃnikarṣe mahāgireḥ /
MBh, 3, 45, 36.1 giridurgeṣu hi sadā deśeṣu viṣameṣu ca /
MBh, 3, 90, 5.2 rakṣobhyo rakṣitavyaś ca durgeṣu viṣameṣu ca //
MBh, 3, 91, 4.1 śvāpadair upasṛṣṭāni durgāṇi viṣamāṇi ca /
MBh, 3, 141, 11.2 śaile 'smin rākṣasākīrṇe durgeṣu viṣameṣu ca //
MBh, 3, 141, 17.2 durge saṃtārayiṣyāmi yadyaśaktau bhaviṣyataḥ //
MBh, 3, 149, 40.1 tasmād deśe ca durge ca śatrumitrabaleṣu ca /
MBh, 3, 165, 10.2 samudrakukṣim āśritya durge prativasantyuta //
MBh, 3, 174, 6.1 te durgavāsaṃ bahudhā niruṣya vyatītya kailāsam acintyarūpam /
MBh, 3, 175, 12.2 giridurge samāpannaṃ kāyenāvṛtya kandaram //
MBh, 3, 198, 67.2 nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara //
MBh, 3, 268, 39.2 ādiśyādiśya durgasthān pātayāmāsa rākṣasān //
MBh, 4, 5, 2.5 vasanto giridurgeṣu vanadurgeṣu dhanvinaḥ /
MBh, 4, 5, 2.5 vasanto giridurgeṣu vanadurgeṣu dhanvinaḥ /
MBh, 5, 22, 21.1 giryāśrayā durganivāsinaśca yodhāḥ pṛthivyāṃ kulajā viśuddhāḥ /
MBh, 5, 39, 53.1 kāntāravanadurgeṣu kṛcchrāsvāpatsu saṃbhrame /
MBh, 5, 40, 20.2 kṛtvā dhṛtimayīṃ nāvaṃ janmadurgāṇi saṃtara //
MBh, 5, 43, 10.2 ete prāptāḥ ṣaṇ narān pāpadharmān prakurvate nota santaḥ sudurge //
MBh, 5, 47, 74.1 prāgjyotiṣaṃ nāma babhūva durgaṃ puraṃ ghoram asurāṇām asahyam /
MBh, 5, 132, 6.1 taiḥ kṛtvā saha saṃghātaṃ giridurgālayāṃścara /
MBh, 5, 196, 14.1 tādṛśānyeva durgāṇi rājñām api mahīpatiḥ /
MBh, 6, BhaGī 18, 58.1 maccittaḥ sarvadurgāṇi matprasādāttariṣyasi /
MBh, 7, 4, 6.1 himavaddurganilayāḥ kirātā raṇakarkaśāḥ /
MBh, 7, 87, 37.2 mlecchānāṃ pāpakartṝṇāṃ himavaddurgavāsinām //
MBh, 7, 114, 63.1 hastināṃ vrajam āsādya rathadurgaṃ praviśya ca /
MBh, 7, 124, 15.2 tvāṃ bhaktā ye hṛṣīkeśa durgāṇyatitaranti te //
MBh, 7, 158, 29.1 gandhamādanayātrāyāṃ durgebhyaśca sma tāritāḥ /
MBh, 8, 24, 20.3 mahad aiśvaryam icchantas tripuraṃ durgam āśritāḥ //
MBh, 10, 16, 12.1 pūyaśoṇitagandhī ca durgakāntārasaṃśrayaḥ /
MBh, 11, 5, 20.1 vyālaiśca vanadurgānte striyā ca paramograyā /
MBh, 12, 56, 35.1 durgeṣu ca mahārāja ṣaṭsu ye śāstraniścitāḥ /
MBh, 12, 56, 35.2 sarveṣu teṣu manyante naradurgaṃ sudustaram //
MBh, 12, 58, 18.1 ekāśvenāpi sambhūtaḥ śatrur durgasamāśritaḥ /
MBh, 12, 60, 4.1 kośaṃ daṇḍaṃ ca durgaṃ ca sahāyānmantriṇastathā /
MBh, 12, 69, 6.1 nyaseta gulmān durgeṣu saṃdhau ca kurunandana /
MBh, 12, 69, 39.1 durgāṇāṃ cābhito rājā mūlacchedaṃ prakārayet /
MBh, 12, 79, 33.2 ātmatrāṇe varṇadoṣe durgasya niyameṣu ca //
MBh, 12, 82, 24.2 durge pratīkaḥ sugavo bhāraṃ vahati durvaham //
MBh, 12, 83, 40.1 agninā tāmasaṃ durgaṃ naubhir āpyaṃ ca gamyate /
MBh, 12, 83, 40.2 rājadurgāvataraṇe nopāyaṃ paṇḍitā viduḥ //
MBh, 12, 83, 46.1 durgatīrthā bṛhatkūlā karīrīvetrasaṃyutā /
MBh, 12, 87, 3.1 tasmāt te vartayiṣyāmi durgakarma viśeṣataḥ /
MBh, 12, 87, 4.1 ṣaḍvidhaṃ durgam āsthāya purāṇyatha niveśayet /
MBh, 12, 87, 6.1 yat puraṃ durgasampannaṃ dhānyāyudhasamanvitam /
MBh, 12, 91, 28.2 parvatād viṣamād durgāddhastino 'śvāt sarīsṛpāt //
MBh, 12, 101, 20.1 bahudurgā mahāvṛkṣā vetraveṇubhir āstṛtā /
MBh, 12, 111, 1.3 durgāṇyatitared yena tanme brūhi pitāmaha //
MBh, 12, 111, 2.3 vartante saṃyatātmāno durgāṇyatitaranti te //
MBh, 12, 111, 3.2 viṣayāṃśca nigṛhṇanti durgāṇyatitaranti te //
MBh, 12, 111, 4.2 nityaṃ svādhyāyaśīlāśca durgāṇyatitaranti te //
MBh, 12, 111, 5.2 varjayanti divāsvapnaṃ durgāṇyatitaranti te //
MBh, 12, 111, 6.2 agnihotraparāḥ santo durgāṇyatitaranti te //
MBh, 12, 111, 7.2 viṣayān parirakṣanto durgāṇyatitaranti te //
MBh, 12, 111, 8.2 dharmeṇa jayam icchanto durgāṇyatitaranti te //
MBh, 12, 111, 9.2 nikṣiptadaṇḍā bhūteṣu durgāṇyatitaranti te //
MBh, 12, 111, 10.2 pramāṇabhūtā bhūtānāṃ durgāṇyatitaranti te //
MBh, 12, 111, 11.2 taponityāḥ sutapaso durgāṇyatitaranti te //
MBh, 12, 111, 12.2 yeṣām arthāśca sādhvarthā durgāṇyatitaranti te //
MBh, 12, 111, 13.2 vidyāvedavratasnātā durgāṇyatitaranti te //
MBh, 12, 111, 14.2 satye sthitā mahātmāno durgāṇyatitaranti te //
MBh, 12, 111, 15.2 yeṣām ātmasamo loko durgāṇyatitaranti te //
MBh, 12, 111, 16.2 grāmyād annānnivṛttāśca durgāṇyatitaranti te //
MBh, 12, 111, 17.2 ye śraddadhānā dāntāśca durgāṇyatitaranti te //
MBh, 12, 111, 18.2 mānyamānā na manyante durgāṇyatitaranti te //
MBh, 12, 111, 19.2 suviśuddhena manasā durgāṇyatitaranti te //
MBh, 12, 111, 20.2 na ca kupyanti bhṛtyebhyo durgāṇyatitaranti te //
MBh, 12, 111, 21.2 janmaprabhṛti madyaṃ ca durgāṇyatitaranti te //
MBh, 12, 111, 22.2 vāk satyavacanārthāya durgāṇyatitaranti te //
MBh, 12, 111, 23.2 bhaktā nārāyaṇaṃ ye ca durgāṇyatitaranti te //
MBh, 12, 111, 27.2 te tarantīha durgāṇi na me 'trāsti vicāraṇā //
MBh, 12, 111, 28.1 durgātitaraṇaṃ ye ca paṭhanti śrāvayanti ca /
MBh, 12, 111, 28.2 pāṭhayanti ca viprebhyo durgāṇyatitaranti te //
MBh, 12, 111, 29.2 saṃtared yena durgāṇi paratreha ca mānavaḥ //
MBh, 12, 174, 5.1 vyālakuñjaradurgeṣu sarpacorabhayeṣu ca /
MBh, 12, 258, 1.3 sarvathā kāryadurge 'smin bhavānnaḥ paramo guruḥ //
MBh, 12, 262, 9.2 caranti dharmaṃ kṛcchre 'pi durge caivādhisaṃhatāḥ //
MBh, 12, 306, 105.2 jñānaṃ viśiṣṭaṃ na tathā hi yajñā jñānena durgaṃ tarate na yajñaiḥ //
MBh, 12, 306, 106.1 durgaṃ janma nidhanaṃ cāpi rājan na bhūtikaṃ jñānavido vadanti /
MBh, 12, 309, 16.2 nāvaṃ dhṛtimayīṃ kṛtvā janmadurgāṇi saṃtara //
MBh, 12, 314, 45.1 sarvastaratu durgāṇi sarvo bhadrāṇi paśyatu /
MBh, 13, 32, 27.2 nityaṃ satye ca niratā durgāṇyatitaranti te //
MBh, 13, 32, 28.2 nityaṃ svādhyāyino ye ca durgāṇyatitaranti te //
MBh, 13, 32, 29.2 śraddadhānāśca dāntāśca durgāṇyatitaranti te //
MBh, 13, 32, 30.2 bhavanti ye dānaratā durgāṇyatitaranti te //
MBh, 13, 32, 31.2 prāptāḥ somāhutiṃ caiva durgāṇyatitaranti te //
MBh, 13, 63, 8.2 narastarati durgāṇi kṣuradhārāṃśca parvatān //
MBh, 13, 63, 20.2 na ca durgāṇyavāpnoti svargalokaṃ ca gacchati //
MBh, 13, 65, 25.2 na sīdati sa kṛcchreṣu na ca durgāṇyavāpnute //
MBh, 13, 65, 58.2 na sa durgāṇyavāpnotītyevam āha parāśaraḥ //
MBh, 13, 65, 60.2 sa saṃtarati durgāṇi pretya cānantyam aśnute //
MBh, 13, 70, 39.2 sa durgāt tārito dhenvā kṣīranadyāṃ pramodate //
MBh, 13, 72, 35.2 durgāt sa tārito dhenvā kṣīranadyāṃ pramodate //
MBh, 13, 77, 9.1 kānicid yāni durgāṇi duṣkṛtāni kṛtāni ca /
MBh, 13, 95, 85.2 sukhabhāgī ca bhavati na ca durgāṇyavāpnute //
MBh, 13, 112, 11.3 ekastarati durgāṇi gacchatyekaśca durgatim //
MBh, 13, 113, 18.2 yaḥ prayacchati viprebhyo na sa durgāṇi sevate //
MBh, 13, 113, 23.1 annasya hi pradānena naro durgaṃ na sevate /
MBh, 13, 116, 28.1 kāntāreṣvatha ghoreṣu durgeṣu gahaneṣu ca /
MBh, 14, 27, 2.2 tad atītya mahādurgaṃ praviṣṭo 'smi mahad vanam //
MBh, 14, 29, 14.2 viviśur giridurgāṇi mṛgāḥ siṃhārditā iva //
MBh, 15, 11, 3.1 tathāmātyā janapadā durgāṇi viṣamāṇi ca /
Manusmṛti
ManuS, 3, 98.2 nistārayati durgāc ca mahataś caiva kilbiṣāt //
ManuS, 4, 77.1 acakṣurviṣayaṃ durgaṃ na prapadyeta karhicit /
ManuS, 7, 29.1 tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sacarācaram /
ManuS, 7, 71.1 sarveṇa tu prayatnena giridurgaṃ samāśrayet /
ManuS, 7, 71.2 eṣāṃ hi bāhuguṇyena giridurgaṃ viśiṣyate //
ManuS, 7, 73.1 yathā durgāśritān etān nopahiṃsanti śatravaḥ /
ManuS, 7, 73.2 tathārayo na hiṃsanti nṛpaṃ durgasamāśritam //
ManuS, 7, 74.2 śataṃ daśasahasrāṇi tasmād durgaṃ vidhīyate //
ManuS, 7, 157.1 amātyarāṣṭradurgārthadaṇḍākhyāḥ pañca cāparāḥ /
ManuS, 9, 248.1 samyaṅniviṣṭadeśas tu kṛtadurgaś ca śāstrataḥ /
ManuS, 11, 43.2 padā mastakam ākramya dātā durgāṇi saṃtaret //
Rāmāyaṇa
Rām, Ay, 46, 59.1 apramatto bale kośe durge janapade tathā /
Rām, Ay, 73, 13.2 rakṣiṇaś cānusaṃyāntu pathi durgavicārakāḥ //
Rām, Ay, 76, 14.2 ihastho vanadurgasthaṃ namasyāmi kṛtāñjaliḥ //
Rām, Ay, 94, 44.1 kaccit sarvāṇi durgāṇi dhanadhānyāyudhodakaiḥ /
Rām, Ār, 29, 33.2 giridurgād viniṣkramya saṃviveśāśramaṃ sukhī //
Rām, Ār, 63, 5.2 santīha giridurgāṇi nirdarāḥ kandarāṇi ca //
Rām, Ār, 68, 20.1 sa nadīr vipulāñ śailān giridurgāṇi kandarān /
Rām, Ki, 2, 10.2 babhañjuś ca nagāṃs tatra puṣpitān durgasaṃśritān //
Rām, Ki, 9, 11.1 sa tṛṇair āvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat /
Rām, Ki, 19, 15.2 āviśanti hi durgāṇi kṣipram adyaiva vānarāḥ //
Rām, Ki, 37, 28.2 kāntāravanadurgāṇām abhijñā ghoradarśanāḥ //
Rām, Ki, 39, 18.2 mārgadhvaṃ giridurgeṣu vaneṣu ca nadīṣu ca //
Rām, Ki, 39, 30.2 eteṣāṃ giridurgeṣu prapāteṣu vaneṣu ca //
Rām, Ki, 41, 41.1 teṣu sarveṣu durgeṣu saraḥsu ca saritsu ca /
Rām, Ki, 42, 9.1 imāni vanadurgāṇi nadyaḥ śailāntarāṇi ca /
Rām, Ki, 48, 2.1 vanāni girayo nadyo durgāṇi gahanāni ca /
Rām, Ki, 48, 14.2 vicinvantu vanaṃ sarve giridurgāṇi sarvaśaḥ //
Rām, Ki, 52, 15.1 mayasya māyāvihitaṃ giridurgaṃ vicinvatām /
Rām, Ki, 58, 7.1 aham asmin girau durge bahuyojanam āyate /
Rām, Su, 33, 55.1 vicitya vanadurgāṇi giriprasravaṇāni ca /
Rām, Su, 51, 13.2 rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ /
Rām, Su, 52, 3.2 balaikadeśaḥ kṣapitaḥ śeṣaṃ durgavināśanam //
Rām, Su, 52, 4.1 durge vināśite karma bhavet sukhapariśramam /
Rām, Yu, 3, 3.1 kati durgāṇi durgāyā laṅkāyāstad bravīhi me /
Rām, Yu, 3, 4.1 balasya parimāṇaṃ ca dvāradurgakriyām api /
Rām, Yu, 3, 7.1 śrūyatāṃ sarvam ākhyāsye durgakarmavidhānataḥ /
Rām, Yu, 4, 10.1 nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ /
Rām, Yu, 4, 80.2 durgaṃ durgam amārgaṃ tam agādham asurālayam //
Rām, Yu, 19, 30.2 durgāṃ parvatadurgasthāṃ pradhānaiḥ saha yūthapaiḥ //
Rām, Yu, 68, 32.2 vyāditāsyasya nadatastad durgaṃ saṃśritasya tu //
Rām, Utt, 5, 24.1 laṅkādurgaṃ samāsādya rākṣasair bahubhir vṛtāḥ /
Rām, Utt, 97, 15.1 tapovanaṃ vā durgaṃ vā nadīm ambhonidhiṃ tathā /
Agnipurāṇa
AgniPur, 10, 30.2 darśayan vanadurgāṇi sītāyai hṛṣṭamānasaḥ //
Amarakośa
AKośa, 2, 483.2 svāmyamātyasuhṛtkośarāṣṭradurgabalāni ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 16.2 durgāndhakāre viddhasya kenacid daṣṭaśaṅkayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 67.2 yataḥ śūnyāni durgāṇi gṛhyante 'nantarair nṛpaiḥ //
BKŚS, 7, 69.1 durgasya ca kṛtā rakṣā rājā ca paritoṣitaḥ /
BKŚS, 7, 72.1 idaṃ tv ācakṣva kenāyaṃ niyukto durgarakṣaṇe /
BKŚS, 9, 51.2 muktārtakekam uḍḍīya vṛkṣadurgaṃ viśed iti //
BKŚS, 18, 392.2 durgād utkramya supto 'haṃ vaṭamūle mahāśramaḥ //
BKŚS, 20, 358.2 durgarājaṃ yam āśritya rājabhyo 'pi na bibhyati //
Daśakumāracarita
DKCar, 1, 1, 26.3 sahasā durgasaṃśrayaḥ kāryaḥ iti //
Divyāvadāna
Divyāv, 9, 20.2 vaineyavatsān bhavadurganaṣṭān vatsān praṇaṣṭāniva vatsalā gauḥ //
Kirātārjunīya
Kir, 14, 32.1 sugeṣu durgeṣu ca tulyavikramair javād ahaṃpūrvikayā yiyāsubhiḥ /
Kir, 16, 36.1 mahāstradurge śithilaprayatnaṃ digvāraṇeneva pareṇa rugṇe /
Kir, 17, 3.2 āsādayann askhalitasvabhāvaṃ bhīme bhujālambam ivāridurge //
Kātyāyanasmṛti
KātySmṛ, 1, 40.1 pratilomaprasūteṣu tathā durganivāsiṣu /
Liṅgapurāṇa
LiPur, 1, 71, 21.1 vidyunmāleścāyasaṃ vai trividhaṃ durgamuttamam /
LiPur, 1, 72, 70.1 durgārūḍhamṛgādhipā duratigā dordaṇḍavṛndaiḥ śivā bibhrāṇāṅkuśaśūlapāśaparaśuṃ cakrāsiśaṅkhāyudham /
Matsyapurāṇa
MPur, 10, 32.1 na puragrāmadurgāṇi na cāyudhadharā narāḥ /
MPur, 61, 7.2 jaladurgabalādbrahmanpīḍayanti jagattrayam //
MPur, 129, 2.2 tripuraṃ tadyathā durgaṃ mayamāyāvinirmitam /
MPur, 129, 19.1 icchāmi kartuṃ taddurgaṃ yaddevairapi dustaram /
MPur, 129, 19.2 tasmiṃśca tripure durge matkṛte kṛtināṃ vara //
MPur, 129, 23.1 tasmāddurgavidhānaṃ hi kṣaṇādapi vidhīyatām /
MPur, 129, 24.2 yastadekeṣuṇā durgaṃ sakṛnmuktena nirdahet //
MPur, 129, 28.1 durgaṃ vyavasitaḥ kartumiti cācintayattadā /
MPur, 129, 28.2 kathaṃ nāma bhaveddurgaṃ tanmayā tripuraṃ kṛtam //
MPur, 130, 1.3 cakāra tripuraṃ durgaṃ manaḥsaṃcāracāritam //
MPur, 130, 27.1 niśamya taddurgavidhānamuttamaṃ kṛtaṃ mayenādbhutavīryakarmaṇā /
MPur, 131, 1.2 nirmite tripure durge mayenāsuraśilpinā /
MPur, 131, 1.3 taddurgaṃ durgatāṃ prāpa baddhavairaiḥ surāsuraiḥ //
MPur, 133, 7.2 tripuraṃ yena taddurgaṃ kṛtaṃ pāṇḍuragopuram //
MPur, 133, 8.1 tadāśritya puraṃ durgaṃ dānavā varanirbhayāḥ /
MPur, 136, 4.1 durgaṃ vai tripurasyāsya na samaṃ vidyate puram /
MPur, 136, 4.2 tasyāpyeṣo'nayaḥ prāpto na durgaṃ kāraṇaṃ kvacit //
MPur, 136, 5.1 kālasyaiva vaśe sarvaṃ durgaṃ durgataraṃ ca yat /
MPur, 137, 8.2 yatredṛśasya durgasya uparodho 'vamāgataḥ //
MPur, 153, 5.1 tasmānna nīcaṃ matimāndurgahīnaṃ hi saṃtyajet /
Tantrākhyāyikā
TAkhy, 2, 103.1 yadā tv asau durgānveṣaṇaṃ kartum ārabdhaḥ tadā mayā jñātam //
TAkhy, 2, 112.1 iti tasmāt sthānād anyad durgasthānaṃ kṛtavān //
Viṣṇupurāṇa
ViPur, 1, 6, 18.1 tato durgāṇi tāś cakrur vārkṣaṃ pārvatam audakam /
ViPur, 1, 6, 18.2 kṛtrimaṃ ca tathā durgaṃ purakharvaṭakādi yat //
ViPur, 1, 19, 31.1 kṛtyākṛtyavidhānaṃ ca durgāṭavikasādhanam /
ViPur, 5, 23, 11.1 tasmāddurgaṃ kariṣyāmi yadūnāmaridurjayam /
ViPur, 6, 6, 11.2 rājyān nirākṛtaḥ so 'tha durgāraṇyacaro 'bhavat //
ViPur, 6, 6, 39.2 maitreya durgagahanaṃ khāṇḍikyo yatra saṃsthitaḥ //
Viṣṇusmṛti
ViSmṛ, 3, 6.1 tatra dhanvanṛmahīvārivṛkṣagiridurgāṇām anyatamaṃ durgam āśrayet //
ViSmṛ, 3, 6.1 tatra dhanvanṛmahīvārivṛkṣagiridurgāṇām anyatamaṃ durgam āśrayet //
ViSmṛ, 3, 33.1 svāmyamātyadurgakośadaṇḍarāṣṭramitrāṇi prakṛtayaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 322.2 tatra durgāṇi kurvīta janakośātmaguptaye //
YāSmṛ, 1, 354.1 svāmy amātyā jano durgaṃ kośo daṇḍas tathaiva ca /
Śatakatraya
ŚTr, 1, 14.1 varaṃ parvatadurgeṣu bhrāntaṃ vanacaraiḥ saha /
ŚTr, 1, 88.1 netā yasya bṛhaspatiḥ praharaṇaṃ vajraṃ surāḥ sainikāḥ svargo durgam anugrahaḥ kila harer airāvato vāraṇaḥ /
ŚTr, 3, 2.1 bhrāntaṃ deśam anekadurgaviṣamaṃ prāptaṃ na kiṃcit phalaṃ tyaktvā jātikulābhimānam ucitaṃ sevā kṛtā niṣphalā /
Bhāgavatapurāṇa
BhāgPur, 3, 4, 16.1 karmāṇy anīhasya bhavo 'bhavasya te durgāśrayo 'thāribhayāt palāyanam /
BhāgPur, 3, 14, 20.2 vayaṃ jayema helābhir dasyūn durgapatir yathā //
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 4, 18, 31.1 grāmānpuraḥ pattanāni durgāṇi vividhāni ca /
Bhāratamañjarī
BhāMañj, 7, 547.2 nūnaṃ na durgaṃ daivasya kiṃcidityūcire janāḥ //
BhāMañj, 13, 308.1 kośadurgabalādīnāṃ kṣayaṃ śatruṣv anirdiśan /
BhāMañj, 13, 384.1 pramādinaṃ sahānīkaṃ kośadurgabalocitam /
BhāMañj, 13, 405.2 taranti ghoradurgāṇi paratreha ca bhūmipāḥ //
BhāMañj, 13, 406.2 saṃtaranti ca durgāṇi nārāyaṇaparāyaṇāḥ //
BhāMañj, 13, 1536.1 brahmasvavarjaṃ sarvasvaṃ dattvā durgāṇi saṃtaret /
BhāMañj, 15, 18.1 kośadurgabalādāne kurvīthā yatnamuttamam /
Garuḍapurāṇa
GarPur, 1, 46, 3.1 prāsādārāmadurgeṣu devālayamaṭheṣu ca /
GarPur, 1, 46, 11.2 īśānakoṇādārabhya durge car vaṃśa ucyate //
GarPur, 1, 112, 21.2 durge praveśitavyāni tataḥ śatruṃ nipātayet //
Hitopadeśa
Hitop, 1, 186.12 ambhāṃsi jalajantūnāṃ durgaṃ durganivāsinām /
Hitop, 1, 186.12 ambhāṃsi jalajantūnāṃ durgaṃ durganivāsinām /
Hitop, 2, 114.2 sa nistarati durgāṇi gopī jāradvayaṃ yathā //
Hitop, 3, 52.1 ato dūto 'yaṃ śuko 'trāśvāsya tāvaddhriyatāṃ yāvad durgaṃ sajjīkriyate yataḥ /
Hitop, 3, 52.3 śataṃ śatasahasrāṇi tasmād durgaṃ viśiṣyate //
Hitop, 3, 54.1 durgaṃ kuryān mahākhātam uccaprākārasaṃyutam /
Hitop, 3, 55.2 praveśaś cāpasāraś ca saptaitā durgasampadaḥ //
Hitop, 3, 56.1 rājāha durgānusandhāne ko niyujyatām /
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 57.3 sārasaḥ praṇamyovāca deva durgaṃ tāvad idam eva cirāt sunirūpitam āste mahat saraḥ /
Hitop, 3, 62.4 cakro brūte deva praṇidhis tāvat prahito durgaṃ ca sajjīkṛtam /
Hitop, 3, 71.2 nadyadrivanadurgeṣu yatra yatra bhayaṃ nṛpa /
Hitop, 3, 78.1 nāśayet karṣayecchatrūn durgakaṇṭakamardanaiḥ /
Hitop, 3, 100.4 durgaśodhanaṃ pratikṣaṇam anusaṃdhātavyam /
Hitop, 3, 100.7 yatanena ko 'py asmaddurge prāg eva niyuktaḥ /
Hitop, 3, 110.1 tato 'sau yāvad asmaddurgadvārarodhaṃ na karoti tāvan nadyadrivanavartmasu tadbalāni hantuṃ sārasādayaḥ senāpatayo niyujyantām /
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Hitop, 3, 125.5 tat sahasaiva durgadvārāvarodhaḥ kriyatām /
Hitop, 3, 125.6 atha prahitapraṇidhinā bakenāgatya hiraṇyagarbhasya kathitaṃ deva svalpabala evāyaṃ rājā citravarṇo gṛdhrasya vacanopaṣṭambhād āgatya durgadvārāvarodhaṃ kariṣyati /
Hitop, 3, 137.2 idānīṃ vipakṣo durgadvāri vartate /
Hitop, 3, 137.7 tadā durgāśrayaṇam eva niṣprayojanam /
Hitop, 3, 138.1 atha te sarve durgadvāraṃ gatvā mahāhavaṃ kṛtavantaḥ /
Hitop, 3, 139.3 aguptaṃ bhīruyodhaṃ ca durgavyasanam ucyate //
Hitop, 3, 140.3 durgasya laṅghanopāyāś catvāraḥ kathitā ime //
Hitop, 3, 141.3 tato 'nudita eva bhāskare caturṣv api durgadvāreṣu pravṛtte yuddhe durgābhyantaragṛheṣv ekadā kākair agninikṣiptaḥ /
Hitop, 3, 141.3 tato 'nudita eva bhāskare caturṣv api durgadvāreṣu pravṛtte yuddhe durgābhyantaragṛheṣv ekadā kākair agninikṣiptaḥ /
Hitop, 3, 141.4 tataḥ gṛhītaṃ gṛhītaṃ durgam iti kolāhalaṃ śrutvā sarvataḥ pradīptāgnim avalokya rājahaṃsasainikā bahavo durgavāsinaś ca satvaraṃ hradaṃ praviṣṭāḥ yataḥ /
Hitop, 3, 141.4 tataḥ gṛhītaṃ gṛhītaṃ durgam iti kolāhalaṃ śrutvā sarvataḥ pradīptāgnim avalokya rājahaṃsasainikā bahavo durgavāsinaś ca satvaraṃ hradaṃ praviṣṭāḥ yataḥ /
Hitop, 3, 142.9 ahaṃ deva durgādhikārī /
Hitop, 3, 145.1 svāmyamātyaś ca rāṣṭraṃ ca durgaṃ kośo balaṃ suhṛt /
Hitop, 3, 148.6 atha citravarṇo durgaṃ praviśya durgāvasthitaṃ dravyaṃ grāhayitvā vandibhir jayaśabdair ānanditaḥ svaskandhāvāraṃ jagāma /
Hitop, 3, 148.6 atha citravarṇo durgaṃ praviśya durgāvasthitaṃ dravyaṃ grāhayitvā vandibhir jayaśabdair ānanditaḥ svaskandhāvāraṃ jagāma /
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Hitop, 4, 12.28 durgadāho meghavarṇena vāyasena gṛdhrapratyuktena kṛtaḥ /
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Hitop, 4, 23.1 śṛṇu deva kim asmābhir baladarpād durgaṃ bhagnam uta tava pratāpādhiṣṭhitenopāyena /
Hitop, 4, 23.6 durgaṃ bhagnaṃ kīrtiś ca labdheva /
Hitop, 4, 93.3 vāk satyavacanārthāya durgāṇy api taranti te //
Hitop, 4, 110.2 etan mantrayitvā gṛdhro mahāmantrītatra yathārhaṃ kartavyam ity uktvā durgābhyantaraṃ calitaḥ /
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /
Kathāsaritsāgara
KSS, 4, 3, 63.2 jātaṃ mātṛgaṇasyeva durgaṃ duritadurjayam //
Kālikāpurāṇa
KālPur, 56, 37.2 sarvasandhiṣu māṃ pātu durgā durgārtihāriṇī //
Rasaprakāśasudhākara
RPSudh, 13, 21.1 śrīmaddurgapurātane 'tinipuṇaḥ śrīpadmanābhātmajaḥ /
Skandapurāṇa
SkPur, 19, 26.3 sa dustarāṇi durgāṇi taratyaśrāntapauruṣaḥ //
Āryāsaptaśatī
Āsapt, 2, 351.2 jagati nidāghanirastaṃ śaityaṃ durgatrayaṃ śrayati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.1 durge gajapuṭaḥ khyāto deyaḥ ṣaṣṭikapālakaiḥ /
Dhanurveda
DhanV, 1, 66.2 yujyante dūrapāteṣu durge yuddheṣu te matāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 4.2 govāṭe vā gṛhe vāpi durge vāpy asamasthale //
ParDhSmṛti, 9, 31.2 durgapreraṇayoktraṃ ca nimittāni vadhasya ṣaṭ //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 253.1 deśikaścaiṣāmeko bhaved vyaktaḥ paṇḍito nipuṇo medhāvī kuśalaḥ khalvaṭavīdurgāṇām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 194, 29.2 durgasaṃsārakāntārapatitaiḥ parameśvari //
Sātvatatantra
SātT, 3, 16.1 gṛhā bhūr astraśastre ca durgādyāḥ śriya īritāḥ /