Occurrences

Atharvaveda (Śaunaka)
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Hitopadeśa
Kathāsaritsāgara

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 11.2 sugena durgam atītām apadrāntv arātayaḥ //
Kaṭhopaniṣad
KaṭhUp, 3, 14.2 kṣurasya dhārā niśitā duratyayā durgaṃ pathas tat kavayo vadanti //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 5.6 sugebhir durgam atītām apadrāntv arātaya iti udānīya //
Ṛgveda
ṚV, 10, 85, 32.2 sugebhir durgam atītām apa drāntv arātayaḥ //
Arthaśāstra
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
ArthaŚ, 2, 3, 1.1 caturdiśaṃ janapadānte sāmparāyikaṃ daivakṛtaṃ durgaṃ kārayet antardvīpaṃ sthalaṃ vā nimnāvaruddham audakam prāstaraṃ guhāṃ vā pārvatam nirudakastambam iriṇaṃ vā dhānvanam khañjanodakaṃ stambagahanaṃ vā vanadurgam //
ArthaŚ, 2, 6, 1.1 samāhartā durgaṃ rāṣṭraṃ khaniṃ setuṃ vanaṃ vrajaṃ vaṇikpathaṃ cāvekṣeta //
ArthaŚ, 4, 10, 7.1 durgam akṛtapraveśasya praviśataḥ prākāracchidrād vā nikṣepaṃ gṛhītvāpasarataḥ kāṇḍarāvadho dviśato vā daṇḍaḥ //
Mahābhārata
MBh, 7, 114, 63.1 hastināṃ vrajam āsādya rathadurgaṃ praviśya ca /
MBh, 8, 24, 20.3 mahad aiśvaryam icchantas tripuraṃ durgam āśritāḥ //
MBh, 12, 60, 4.1 kośaṃ daṇḍaṃ ca durgaṃ ca sahāyānmantriṇastathā /
MBh, 12, 87, 4.1 ṣaḍvidhaṃ durgam āsthāya purāṇyatha niveśayet /
MBh, 12, 306, 105.2 jñānaṃ viśiṣṭaṃ na tathā hi yajñā jñānena durgaṃ tarate na yajñaiḥ //
MBh, 12, 306, 106.1 durgaṃ janma nidhanaṃ cāpi rājan na bhūtikaṃ jñānavido vadanti /
MBh, 13, 113, 23.1 annasya hi pradānena naro durgaṃ na sevate /
MBh, 14, 27, 2.2 tad atītya mahādurgaṃ praviṣṭo 'smi mahad vanam //
Manusmṛti
ManuS, 4, 77.1 acakṣurviṣayaṃ durgaṃ na prapadyeta karhicit /
ManuS, 7, 29.1 tato durgaṃ ca rāṣṭraṃ ca lokaṃ ca sacarācaram /
ManuS, 7, 71.1 sarveṇa tu prayatnena giridurgaṃ samāśrayet /
Rāmāyaṇa
Rām, Ki, 9, 11.1 sa tṛṇair āvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat /
Rām, Ki, 52, 15.1 mayasya māyāvihitaṃ giridurgaṃ vicinvatām /
Rām, Yu, 4, 80.2 durgaṃ durgam amārgaṃ tam agādham asurālayam //
Rām, Yu, 68, 32.2 vyāditāsyasya nadatastad durgaṃ saṃśritasya tu //
Rām, Utt, 5, 24.1 laṅkādurgaṃ samāsādya rākṣasair bahubhir vṛtāḥ /
Rām, Utt, 97, 15.1 tapovanaṃ vā durgaṃ vā nadīm ambhonidhiṃ tathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 51.2 muktārtakekam uḍḍīya vṛkṣadurgaṃ viśed iti //
Matsyapurāṇa
MPur, 129, 19.1 icchāmi kartuṃ taddurgaṃ yaddevairapi dustaram /
MPur, 129, 24.2 yastadekeṣuṇā durgaṃ sakṛnmuktena nirdahet //
MPur, 129, 28.1 durgaṃ vyavasitaḥ kartumiti cācintayattadā /
MPur, 130, 1.3 cakāra tripuraṃ durgaṃ manaḥsaṃcāracāritam //
MPur, 133, 8.1 tadāśritya puraṃ durgaṃ dānavā varanirbhayāḥ /
Viṣṇupurāṇa
ViPur, 1, 6, 18.2 kṛtrimaṃ ca tathā durgaṃ purakharvaṭakādi yat //
ViPur, 5, 23, 11.1 tasmāddurgaṃ kariṣyāmi yadūnāmaridurjayam /
Viṣṇusmṛti
ViSmṛ, 3, 6.1 tatra dhanvanṛmahīvārivṛkṣagiridurgāṇām anyatamaṃ durgam āśrayet //
Hitopadeśa
Hitop, 3, 54.1 durgaṃ kuryān mahākhātam uccaprākārasaṃyutam /
Hitop, 3, 57.2 tathānuṣṭhite sati samāgataṃ sārasam avalokya rājovāca bhoḥ sārasa tvaṃ satvaraṃ durgam anusaṃdhehi /
Hitop, 3, 125.1 tad atra bhavatpratāpād eva durgaṃ bhaṅktvā kīrtipratāpasahitaṃ tvām acireṇa kālena vindhyācalaṃ neṣyāmi /
Hitop, 3, 148.6 atha citravarṇo durgaṃ praviśya durgāvasthitaṃ dravyaṃ grāhayitvā vandibhir jayaśabdair ānanditaḥ svaskandhāvāraṃ jagāma /
Kathāsaritsāgara
KSS, 4, 3, 63.2 jātaṃ mātṛgaṇasyeva durgaṃ duritadurjayam //