Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 13, 10.6 caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ /
MBh, 1, 41, 2.1 caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ /
MBh, 1, 110, 32.2 tapasā duścareṇedaṃ śarīram upaśoṣayan //
MBh, 3, 136, 4.1 sa putraśokād udvignas tapas tepe suduścaram /
MBh, 3, 192, 9.1 uttaṅkas tu mahārāja tapo 'tapyat suduścaram /
MBh, 5, 9, 6.2 tapo 'tapyanmahat tīvraṃ suduścaram ariṃdama //
MBh, 5, 9, 31.2 paścād dharmaṃ cariṣyāmi pāvanārthaṃ suduścaram /
MBh, 5, 173, 14.2 pravrājitum ihecchāmi tapastapsyāmi duścaram //
MBh, 6, 46, 14.1 jīvitasya hi śeṣeṇa tapastapsyāmi duścaram /
MBh, 7, 101, 55.1 brāhmaṇena tapo nūnaṃ caritaṃ duścaraṃ mahat /
MBh, 9, 47, 4.2 carantyā niyamāṃstāṃstān strībhistīvrān suduścarān //
MBh, 9, 47, 42.1 anayā hi tapasvinyā tapastaptaṃ suduścaram /
MBh, 12, 23, 6.2 taṃ carāvimanāḥ pārtha duścaraṃ durbalendriyaiḥ //
MBh, 12, 61, 10.2 samāhitaḥ pracared duścaraṃ taṃ gārhasthyadharmaṃ munidharmadṛṣṭam //
MBh, 12, 250, 16.1 sā tatra paramaṃ devī tapo 'carata duścaram /
MBh, 12, 250, 17.1 tāṃ tathā kurvatīṃ tatra tapaḥ paramaduścaram /
MBh, 12, 260, 3.2 ubhau dharmau mahābhāgāvubhau paramaduścarau /
MBh, 12, 262, 16.1 teṣām adīnasattvānāṃ duścarācārakarmaṇām /
MBh, 12, 278, 23.1 udatiṣṭhat tapastaptvā duścaraṃ sa mahāhradāt /
MBh, 12, 331, 46.2 na vāyur vāti deveśe tapaścarati duścaram //
MBh, 12, 331, 47.3 sāṅgān āvartayan vedāṃstapastepe suduścaram //
MBh, 12, 336, 20.1 ṛgvedapāṭhapaṭhitaṃ vratam etaddhi duścaram /
MBh, 12, 336, 81.1 itthaṃ hi duścaro dharma eṣa pārthivasattama /
MBh, 13, 19, 20.1 tatra devyā tapastaptaṃ śaṃkarārthaṃ suduścaram /
MBh, 13, 78, 1.2 śataṃ varṣasahasrāṇāṃ tapastaptaṃ suduścaram /
MBh, 13, 82, 25.1 adityāstapyamānāyāstapo ghoraṃ suduścaram /
MBh, 13, 134, 49.1 vrataṃ carati yā nityaṃ duścaraṃ laghusattvayā /
MBh, 14, 42, 53.1 duścaraṃ jīvaloke 'smin sattvaṃ prati samāśritam /
MBh, 14, 80, 11.1 duścarā dvādaśa samā hatvā pitaram adya vai /
MBh, 15, 27, 9.2 tapaso duścarasyāsya yad ayaṃ tapyate nṛpaḥ //
Manusmṛti
ManuS, 1, 34.1 ahaṃ prajāḥ sisṛkṣus tu tapas taptvā suduścaram /
Rāmāyaṇa
Rām, Ay, 20, 28.1 khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me /
Rām, Ār, 9, 14.1 bahuvighnaṃ taponityaṃ duścaraṃ caiva rāghava /
Rām, Ār, 19, 7.2 praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam //
Rām, Ār, 32, 2.2 kimarthaṃ daṇḍakāraṇyaṃ praviṣṭaś ca suduścaram //
Rām, Yu, 80, 23.1 mayā varṣasahasrāṇi caritvā duścaraṃ tapaḥ /
Rām, Utt, 13, 28.2 vrataṃ suduścaraṃ hyetanmayaivotpāditaṃ purā //
Harivaṃśa
HV, 2, 3.1 sā tu varṣāyutaṃ taptvā tapaḥ paramaduścaram /
HV, 12, 4.2 adhiruhya giriṃ meruṃ tapo 'tapyaṃ suduścaram //
HV, 13, 16.1 tapaś carantyaḥ sumahad duścaraṃ devadānavaiḥ /
HV, 13, 19.1 sā tathoktā tayā mātrā devī duścaracāriṇī /
HV, 23, 104.2 tapo varṣaśataṃ tepe strībhiḥ paramaduścaram //
HV, 23, 139.1 sa hi varṣaśataṃ taptvā tapaḥ paramaduścaram /
Kirātārjunīya
Kir, 3, 22.1 yayā samāsāditasādhanena suduścarām ācaratā tapasyām /
Kir, 3, 29.1 kariṣyase yatra suduścarāṇi prasattaye gotrabhidas tapāṃsi /
Kumārasaṃbhava
KumSaṃ, 7, 65.1 sthāne tapo duścaram etadartham aparṇayā pelavayāpi taptam /
Kūrmapurāṇa
KūPur, 1, 8, 9.2 sā devī śatarūpākhyā tapaḥ kṛtvā suduścaram //
KūPur, 1, 10, 18.2 prajāḥ sraṣṭumanāstepe tapaḥ paramaduścaram //
KūPur, 1, 11, 55.1 labdhvā ca putrīṃ śarvāṇīṃ tapastaptvā suduścaram /
KūPur, 1, 13, 4.1 vasiṣṭhavacanād devī tapastaptvā suduścaram /
KūPur, 1, 17, 14.2 tayośca garuḍo dhīmān tapastaptvā suduścaram /
Liṅgapurāṇa
LiPur, 1, 37, 2.3 so'pyandhaḥ suciraṃ kalaṃ tapastepe suduścaram //
LiPur, 1, 41, 8.1 duścaraṃ vicacāreśaṃ samuddiśya tapaḥ svayam /
LiPur, 1, 70, 271.1 sā devī niyutaṃ taptvā tapaḥ paramaduścaram /
LiPur, 2, 3, 6.2 kimarthaṃ muniśārdūla tapastapasi duścaram //
LiPur, 2, 20, 9.2 tapaśca vipulaṃ taptvā devadānavaduścaram //
Matsyapurāṇa
MPur, 4, 33.1 svāyambhuvo manurdhīmāṃstapastaptvā suduścaram /
MPur, 43, 14.2 varṣāyutaṃ tapastepe duścaraṃ pṛthivīpatiḥ //
MPur, 50, 17.2 putrābhāve tapastepe śataṃ varṣāṇi duścaram //
MPur, 61, 37.2 sabhāryaḥ saṃvṛto vipraistapaścakre suduścaram //
MPur, 145, 61.2 ṛṣīṇāṃ tapyatāṃ teṣāṃ tapaḥ paramaduścaram //
Sūryasiddhānta
SūrSiddh, 1, 3.2 ārādhayan vivasvantaṃ tapas tepe suduścaram //
Viṣṇusmṛti
ViSmṛ, 95, 16.1 yad duścaraṃ yad durāpaṃ yad dūraṃ yacca duṣkaram /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 7.1 cacāra duścaraṃ brahmā brahmacaryam akhaṇḍitam /
BhāgPur, 1, 3, 10.1 bhūtvātmopaśamopetam akarod duścaraṃ tapaḥ /
BhāgPur, 2, 9, 23.2 bibharmi tapasā viśvaṃ vīryaṃ me duścaraṃ tapaḥ //
BhāgPur, 11, 4, 11.3 krodhasya yānti viphalasya vaśaṃ pade gor majjanti duścaratapaś ca vṛthotsṛjanti //
Garuḍapurāṇa
GarPur, 1, 1, 14.2 cacāra duścaraṃ brahman brahmacaryamakhaṇḍitam //
Skandapurāṇa
SkPur, 3, 22.1 prajārthaṃ yac ca te taptaṃ tapa ugraṃ suduścaram /
SkPur, 11, 25.3 śataṃ varṣasahasrāṇāṃ duścaraṃ devadānavaiḥ //
SkPur, 11, 28.1 sā tathoktā tadā mātrā devī duścaracāriṇī /
SkPur, 19, 7.3 mainākaṃ parvataṃ prāpya tapastepe suduścaram //
SkPur, 20, 59.2 mayā varṣasahasreṇa tapastaptvā suduścaram /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 61.1 kailāse rāvaṇas tīvraṃ tapaś carati duścaram /
GokPurS, 6, 11.2 tenoktena vidhānena tapas tepe suduścaram //
GokPurS, 6, 21.1 liṅgaṃ tatra pratiṣṭhāpya tapas tepe suduścaram /
GokPurS, 6, 39.2 kṛtvāśramapadaṃ rājaṃstapas tepe suduścaram //
GokPurS, 8, 36.1 dṛṣṭvā hariharau tatra tapaś cara suduścaram /
GokPurS, 9, 1.3 kṛtvāśramapadaṃ tatra tapas tepe suduścaraṃ //
GokPurS, 9, 83.1 kuberas tu pitur vākyāt tapas taptuṃ suduścaram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 85, 93.2 so 'pi tīrthamidaṃ prāpya tapastaptvā suduścaram //
SkPur (Rkh), Revākhaṇḍa, 110, 3.2 duścaraṃ maunamāsthāya hyaśakyaṃ devadānavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 11.1 caritaṃ ca tvayā loke devadānavaduścaram /
SkPur (Rkh), Revākhaṇḍa, 192, 21.1 tepāte dharmatanayau tapaḥ paramaduścaram /
SkPur (Rkh), Revākhaṇḍa, 194, 9.3 cacāra vipulaṃ kālaṃ tapaḥ paramaduścaram //
SkPur (Rkh), Revākhaṇḍa, 199, 13.3 parāṃ siddhimanuprāptau tapaḥ kṛtvā suduścaram //