Occurrences

Jaiminīyabrāhmaṇa
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāvyādarśa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Dhanurveda
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Jaiminīyabrāhmaṇa
JB, 1, 140, 3.0 tad u tad duṣkararūpam uta sāmi tāmyet tat //
Aṣṭasāhasrikā
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 1, 34.2 yadi ca āyuṣman subhūte bodhisattvo 'pyanutpādaḥ kiṃ bodhisattvo duṣkaracārikāṃ carati yāni vā tāni sattvānāṃ kṛtaśo duḥkhānyutsahate pratyanubhavitum evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat nāhamāyuṣman śāriputra icchāmi bodhisattvaṃ mahāsattvaṃ duṣkaracārikāṃ carantam nāpi sa bodhisattvo mahāsattvo yo duṣkarasaṃjñayā carati /
ASāh, 1, 34.3 tatkasya hetoḥ na hi āyuṣman śāriputra duṣkarasaṃjñāṃ janayitvā śakyo 'prameyāṇāmasaṃkhyeyānāṃ sattvānāmarthaḥ kartum /
ASāh, 1, 34.12 evaṃ hi bodhisattvena mahāsattvena cittamutpādayitavyam sa ced evaṃcitto vihariṣyati na duṣkarasaṃjñī cariṣyati na duṣkarasaṃjñī vihariṣyati /
ASāh, 1, 34.12 evaṃ hi bodhisattvena mahāsattvena cittamutpādayitavyam sa ced evaṃcitto vihariṣyati na duṣkarasaṃjñī cariṣyati na duṣkarasaṃjñī vihariṣyati /
ASāh, 1, 34.15 saced evaṃcittaścariṣyati na duṣkarasaṃjñī cariṣyati na duṣkarasaṃjñī vihariṣyati /
ASāh, 1, 34.15 saced evaṃcittaścariṣyati na duṣkarasaṃjñī cariṣyati na duṣkarasaṃjñī vihariṣyati /
ASāh, 8, 15.1 sthaviraḥ subhūtirāha duṣkarakārako bhagavan bodhisattvo mahāsattvo yo gambhīrāyāṃ prajñāpāramitāyāṃ caran prajñāpāramitāṃ bhāvayan na saṃsīdati notplavate /
ASāh, 12, 1.4 duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrī /
ASāh, 12, 1.6 evaṃ te putrāstāṃ mātaraṃ sarvasukhopadhānaiḥ samanvāhṛtya kelāyeyur mamāyeyurgopāyeyuḥ eṣāsmākaṃ mātā janayitrī duṣkarakārikaiṣā asmākaṃ jīvitasya dātrī lokasya ca saṃdarśayitrīti /
Buddhacarita
BCar, 2, 51.2 cakāra karmāṇi ca duṣkarāṇi prajāḥ sisṛkṣuḥ ka ivādikāle //
BCar, 5, 86.1 hutavahavapuṣoḥ divaukaso 'nye vyavasitamasya suduṣkaraṃ viditvā /
BCar, 8, 11.1 idaṃ vacastasya niśamya te janāḥ suduṣkaraṃ khalviti niścayaṃ yayuḥ /
BCar, 8, 77.1 suvarṇaniṣṭhīvini mṛtyunā hṛte suduṣkaraṃ yanna mamāra saṃjayaḥ /
BCar, 12, 94.2 duṣkarāṇi samārebhe tapāṃsyanaśanena saḥ //
Carakasaṃhitā
Ca, Cik., 1, 4, 28.2 tayoḥ śreṣṭhataraḥ pūrvo vidhiḥ sa tu suduṣkaraḥ //
Lalitavistara
LalVis, 4, 4.111 abhiṣekabhūmir dharmālokamukham avakramaṇajanmābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradhvaṃsanabodhivibodhanadharmacakrapravartanamahāparinirvāṇasaṃdarśanatāyai saṃvartate /
LalVis, 5, 27.2 ko 'smākaṃ mārṣā utsahate bodhisattvaṃ satatasamitam anubaddhum avakramaṇagarbhasthānajanmayauvanabhūmidārakakrīḍāntaḥpuranāṭakasaṃdarśanābhiniṣkramaṇaduṣkaracaryābodhimaṇḍopasaṃkramaṇamāradharṣaṇabodhyabhisaṃbodhanadharmacakrapravartanaṃ yāvanmahāparinirvāṇāddhitacittatayā snigdhacittatayā priyacittatayā maitracittatayā saumyacittatayā tasyāṃ velāyāmimāṃ gāthāmabhāṣata /
Mahābhārata
MBh, 1, 1, 83.2 prāptavān arjunaḥ kṛṣṇāṃ kṛtvā karma suduṣkaram //
MBh, 1, 1, 159.2 kṛtaṃ kāryaṃ duṣkaraṃ pāṇḍaveyaiḥ prāptaṃ rājyam asapatnaṃ punas taiḥ //
MBh, 1, 71, 57.3 yo 'kārṣīd duṣkaraṃ karma devānāṃ kāraṇāt kacaḥ /
MBh, 1, 77, 22.8 duṣkaraṃ putradānaṃ ca ātmadānaṃ ca duṣkaram /
MBh, 1, 77, 22.8 duṣkaraṃ putradānaṃ ca ātmadānaṃ ca duṣkaram /
MBh, 1, 94, 80.2 cikīrṣur duṣkaraṃ karma rājyārthe bharatarṣabha //
MBh, 1, 94, 90.2 taṃ dṛṣṭvā duṣkaraṃ karma praśaśaṃsuśca pārthivāḥ /
MBh, 1, 94, 93.1 tasya tad duṣkaraṃ karma praśaśaṃsur narādhipāḥ /
MBh, 1, 94, 94.1 tad dṛṣṭvā duṣkaraṃ karma kṛtaṃ bhīṣmeṇa śaṃtanuḥ /
MBh, 1, 115, 11.1 yaśaso 'rthāya caiva tvaṃ kuru karma suduṣkaram /
MBh, 1, 115, 12.1 tathā mantravido viprāstapastaptvā suduṣkaram /
MBh, 1, 115, 13.2 cakrur uccāvacaṃ karma yaśaso 'rthāya duṣkaram /
MBh, 1, 116, 30.25 yuvābhyāṃ duṣkaraṃ caitad vadanti dvijapuṃgavāḥ /
MBh, 1, 145, 16.3 vidite vyavasiṣyāmi yadyapi syāt suduṣkaram //
MBh, 1, 147, 13.2 phalasaṃsthā bhaviṣyāmi kṛtvā karma suduṣkaram //
MBh, 1, 151, 25.39 pāṇḍavānāṃ vināśāya matiṃ cakruḥ suduṣkarām /
MBh, 1, 176, 9.4 mayā kartavyam adhunā duṣkaraṃ lakṣyavedhanam /
MBh, 1, 176, 35.1 etat kartā karma suduṣkaraṃ yaḥ kulena rūpeṇa balena yuktaḥ /
MBh, 1, 185, 3.3 śyāmo yuvā vāraṇamattagāmī kṛtvā mahat karma suduṣkaraṃ tat /
MBh, 1, 192, 7.28 antare duṣkaraṃ sthātuṃ meṣayor mahator iva /
MBh, 1, 199, 24.5 kṛtavān duṣkaraṃ karma nityam eva viśāṃ pate /
MBh, 1, 225, 8.1 kṛtaṃ yuvābhyāṃ karmedam amarair api duṣkaram /
MBh, 2, 1, 3.4 tasmāt te vismayaṃ kiṃcit kuryām anyaiḥ suduṣkaram /
MBh, 2, 22, 34.2 kṛtam ityeva tajjñeyaṃ nṛpair yadyapi duṣkaram //
MBh, 3, 64, 4.1 yāni śilpāni loke 'smin yaccāpyanyat suduṣkaram /
MBh, 3, 64, 16.2 tyaktā tenālpapuṇyena duṣkaraṃ yadi jīvati //
MBh, 3, 64, 17.2 kṣutpipāsāparītā ca duṣkaraṃ yadi jīvati //
MBh, 3, 80, 58.1 duṣkaraṃ puṣkaraṃ gantuṃ duṣkaraṃ puṣkare tapaḥ /
MBh, 3, 80, 58.1 duṣkaraṃ puṣkaraṃ gantuṃ duṣkaraṃ puṣkare tapaḥ /
MBh, 3, 80, 58.2 duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaram //
MBh, 3, 80, 58.2 duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaram //
MBh, 3, 116, 16.1 mamedaṃ vacanāt tāta kṛtaṃ te karma duṣkaram /
MBh, 3, 127, 16.2 mahatā laghunā vāpi karmaṇā duṣkareṇa vā //
MBh, 3, 196, 5.2 pativratānāṃ śuśrūṣā duṣkarā pratibhāti me //
MBh, 3, 196, 7.1 bhagavan duṣkaraṃ hyetat pratibhāti mama prabho /
MBh, 3, 196, 8.1 strīṇāṃ dharmāt sughorāddhi nānyaṃ paśyāmi duṣkaram /
MBh, 3, 196, 8.3 duṣkaraṃ bata kurvanti pitaro mātaraś ca vai //
MBh, 3, 196, 11.2 svakarma kurvanti sadā duṣkaraṃ tacca me matam //
MBh, 3, 196, 15.2 duṣkaraṃ kurute mātā vivardhayati yā prajāḥ //
MBh, 3, 198, 75.1 teṣām adīnasattvānāṃ duṣkarācārakarmaṇām /
MBh, 3, 206, 9.4 duṣkaraṃ hi kṛtaṃ tāta jānatā jātim ātmanaḥ //
MBh, 3, 235, 18.2 kṛtvā ca duṣkaraṃ karma prītiyuktāś ca pāṇḍavāḥ //
MBh, 3, 236, 3.2 praveśo hāstinapure duṣkaraḥ pratibhāti me //
MBh, 3, 245, 26.3 kiṃ svid bahuguṇaṃ pretya kiṃ vā duṣkaram ucyate //
MBh, 3, 245, 30.1 tasya duḥkhārjitasyaivaṃ parityāgaḥ suduṣkaraḥ /
MBh, 3, 247, 30.2 yad bhavatyavare sthāne sthitānāṃ tacca duṣkaram //
MBh, 3, 255, 54.2 akarod duṣkaraṃ karma śarair astrānumantritaiḥ //
MBh, 3, 262, 4.2 kṛtam ityeva tad viddhi yadyapi syāt suduṣkaram //
MBh, 3, 274, 20.2 tad dṛṣṭvā duṣkaraṃ karma rāvaṇaṃ bhayam āviśat //
MBh, 3, 276, 9.1 ānītāṃ draupadīṃ kṛṣṇāṃ kṛtvā karma suduṣkaram /
MBh, 3, 280, 5.2 tisṛṇāṃ vasatīnāṃ hi sthānaṃ paramaduṣkaram //
MBh, 3, 284, 36.1 hutvā śarīraṃ saṃgrāme kṛtvā karma suduṣkaram /
MBh, 4, 1, 24.20 madhye nivāsaṃ bhīmasya duṣkaraṃ tasya bhūpateḥ /
MBh, 4, 2, 21.3 jyāghātau hi mahāntau me saṃvartuṃ nṛpa duṣkarau /
MBh, 4, 39, 23.1 yatastvayā kṛtaṃ pūrvaṃ vicitraṃ karma duṣkaram /
MBh, 4, 47, 7.1 alubdhāścaiva kaunteyāḥ kṛtavantaśca duṣkaram /
MBh, 4, 55, 2.2 idaṃ tu duṣkaraṃ manye yad idaṃ te cikīrṣitam //
MBh, 4, 59, 17.2 duṣkaraṃ kṛtavān bhīṣmo yad arjunam ayodhayat //
MBh, 5, 8, 20.1 suduṣkaraṃ kṛtaṃ rājannirjane vasatā vane /
MBh, 5, 8, 21.1 ajñātavāsaṃ ghoraṃ ca vasatā duṣkaraṃ kṛtam /
MBh, 5, 29, 3.1 suduṣkaraścātra śamo hi nūnaṃ pradarśitaḥ saṃjaya pāṇḍavena /
MBh, 5, 29, 35.2 kṛṣṇā tvetat karma cakāra śuddhaṃ suduṣkaraṃ taddhi sabhāṃ sametya /
MBh, 5, 37, 22.2 saṃgṛhṇīyād anurūpān sahāyān sahāyasādhyāni hi duṣkarāṇi //
MBh, 5, 47, 61.2 kartavyaṃ te duṣkaraṃ karma pārtha yoddhavyaṃ te śatrubhiḥ savyasācin //
MBh, 5, 47, 76.2 sa tat karma pratiśuśrāva duṣkaram aiśvaryavān siddhiṣu vāsudevaḥ //
MBh, 5, 48, 36.1 kiṃ cāpyanena tat karma kṛtaṃ pūrvaṃ suduṣkaram /
MBh, 5, 71, 10.2 nānvatapyanta kaupīnaṃ tāvat kṛtvāpi duṣkaram //
MBh, 5, 72, 5.2 tādṛśena śamaṃ kṛṣṇa manye paramaduṣkaram //
MBh, 5, 76, 8.2 asmaddhitam anuṣṭhātuṃ na manye tava duṣkaram //
MBh, 5, 93, 12.2 na duṣkaro hyatra śamo mato me bharatarṣabha //
MBh, 5, 145, 19.1 pratijñāṃ duṣkarāṃ kṛtvā pitur arthe kulasya ca /
MBh, 6, 14, 11.2 jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram //
MBh, 6, 15, 7.3 akarod duṣkaraṃ karma raṇe kauravaśāsanāt //
MBh, 6, 15, 13.2 jagāmāstam ivādityaḥ kṛtvā karma suduṣkaram //
MBh, 6, BhaGī 6, 34.2 tasyāhaṃ nigrahaṃ manye vāyoriva suduṣkaram //
MBh, 6, 49, 13.2 dhṛṣṭadyumnena tat karma kṛtaṃ dṛṣṭvā suduṣkaram //
MBh, 6, 61, 1.3 śrutvā pāṇḍukumārāṇāṃ karma devaiḥ suduṣkaram //
MBh, 6, 79, 7.1 ghaṭamānān yathāśakti kurvāṇān karma duṣkaram /
MBh, 6, 82, 41.1 yudhyatāṃ tu tathā teṣāṃ kurvatāṃ karma duṣkaram /
MBh, 6, 92, 43.2 nighnatāṃ bhṛśam anyonyaṃ kurvatāṃ karma duṣkaram //
MBh, 6, 101, 6.2 samare duṣkaraṃ karma kurvāṇaṃ parirakṣatu //
MBh, 6, 103, 56.2 sarvātmanā ca kartāsmi yadyapi syāt suduṣkaram //
MBh, 7, 7, 32.2 hato rukmaratho rājan kṛtvā karma suduṣkaram //
MBh, 7, 9, 63.2 iti saṃcukruśur devāḥ kṛte karmaṇi duṣkare //
MBh, 7, 30, 2.2 duṣkaraṃ pratisaṃdhānaṃ tanmamācakṣva saṃjaya //
MBh, 7, 32, 19.1 sa kṛtvā duṣkaraṃ karma hatvā vīrān sahasraśaḥ /
MBh, 7, 35, 40.1 eko viṣṇur ivācintyaḥ kṛtvā prāk karma duṣkaram /
MBh, 7, 50, 9.2 vāsudevo 'rjunaścaiva kṛtvā karma suduṣkaram //
MBh, 7, 72, 24.1 cikīrṣur duṣkaraṃ karma pārṣataḥ paravīrahā /
MBh, 7, 84, 29.1 sa pūjyamānaḥ pitṛbhiḥ sabāndhavair ghaṭotkacaḥ karmaṇi duṣkare kṛte /
MBh, 7, 101, 11.2 bṛhatkṣatreṇa tat karma kṛtaṃ dṛṣṭvā suduṣkaram //
MBh, 7, 103, 42.1 putraśokābhisaṃtaptaścikīrṣuḥ karma duṣkaram /
MBh, 7, 116, 18.1 kṛtvā suduṣkaraṃ karma sainyamadhye mahābalaḥ /
MBh, 7, 117, 48.1 pariśrāntaṃ gataṃ bhūmau kṛtvā karma suduṣkaram /
MBh, 7, 118, 9.2 katham ācaritaṃ pārtha tvayā karma suduṣkaram //
MBh, 7, 124, 5.1 na teṣāṃ duṣkaraṃ kiṃcit triṣu lokeṣu vidyate /
MBh, 7, 126, 30.2 duḥśāsanasya kauravya kurvāṇaṃ karma duṣkaram /
MBh, 7, 143, 31.1 prativindhyaṃ tu samare kurvāṇaṃ karma duṣkaram /
MBh, 7, 143, 34.1 tatra bhārata putraste kṛtavān karma duṣkaram /
MBh, 7, 154, 44.2 hrīmān kurvan duṣkaram āryakarma naivāmuhyat saṃyuge sūtaputraḥ //
MBh, 7, 158, 30.2 madarthaṃ duṣkaraṃ karma kṛtaṃ tena mahātmanā //
MBh, 7, 164, 138.1 cikīrṣur duṣkaraṃ karma dhṛṣṭadyumno mahārathaḥ /
MBh, 8, 1, 23.2 śrutvā yan nājahāt prāṇāṃs tan manye duṣkaraṃ dvija //
MBh, 8, 9, 6.1 bhīmasenas tathā drauṇiṃ kurvāṇaṃ karma duṣkaram /
MBh, 8, 26, 17.1 akṛtaṃ droṇabhīṣmābhyāṃ duṣkaraṃ karma saṃyuge /
MBh, 8, 35, 1.2 suduṣkaram idaṃ karma kṛtaṃ bhīmena saṃjaya /
MBh, 8, 43, 76.2 bhīmasenena tat karma kṛtaṃ dṛṣṭvā suduṣkaram /
MBh, 8, 45, 55.1 drauṇiṃ parājitya tatogradhanvā kṛtvā mahad duṣkaram āryakarma /
MBh, 8, 49, 48.1 duṣkaraṃ paramajñānaṃ tarkeṇātra vyavasyati /
MBh, 8, 49, 75.1 suduṣkaraṃ karma karoti vīraḥ kartuṃ yathā nārhasi tvaṃ kadācit /
MBh, 8, 61, 1.2 tatrākarod duṣkaraṃ rājaputro duḥśāsanas tumule yudhyamānaḥ /
MBh, 9, 20, 6.1 teṣām anyonyasuhṛdāṃ kṛte karmaṇi duṣkare /
MBh, 9, 51, 2.1 suduṣkaram idaṃ brahmaṃstvattaḥ śrutam anuttamam /
MBh, 9, 60, 7.1 duṣkaraṃ bhavatā karma raṇe 'dya sumahat kṛtam /
MBh, 10, 1, 65.2 yathā hyasyedṛśī niṣṭhā kṛte kārye 'pi duṣkare //
MBh, 10, 3, 26.2 avaskandaṃ kariṣyāmi śibirasyādya duṣkaram //
MBh, 10, 7, 5.1 manasāpyasucintyena duṣkareṇālpacetasā /
MBh, 10, 15, 5.2 saṃhāro duṣkarastasya devair api hi saṃyuge //
MBh, 11, 10, 3.1 putrastava mahārāja kṛtvā karma suduṣkaram /
MBh, 11, 23, 28.1 yasya prasādād bībhatsuḥ pāṇḍavaḥ karma duṣkaram /
MBh, 12, 11, 4.2 suduṣkaraṃ manuṣyaiśca yat kṛtaṃ vighasāśibhiḥ //
MBh, 12, 11, 19.2 saṃvibhajya guroścaryāṃ tad vai duṣkaram ucyate //
MBh, 12, 11, 20.1 devā vai duṣkaraṃ kṛtvā vibhūtiṃ paramāṃ gatāḥ /
MBh, 12, 11, 20.2 tasmād gārhasthyam udvoḍhuṃ duṣkaraṃ prabravīmi vaḥ //
MBh, 12, 11, 26.2 vasanti śāśvatīr varṣā janā duṣkarakāriṇaḥ //
MBh, 12, 12, 21.2 tasmād gārhasthyam eveha duṣkaraṃ durlabhaṃ tathā //
MBh, 12, 20, 9.2 anarhārhāparijñānād dānadharmo 'pi duṣkaraḥ //
MBh, 12, 56, 55.1 idaṃ te duṣkaraṃ rājann idaṃ te durviceṣṭitam /
MBh, 12, 67, 22.2 bibhemi karmaṇaḥ krūrād rājyaṃ hi bhṛśaduṣkaram /
MBh, 12, 81, 1.2 yad apyalpataraṃ karma tad apyekena duṣkaram /
MBh, 12, 82, 18.1 taccet sidhyet prayatnena kṛtvā karma suduṣkaram /
MBh, 12, 92, 44.2 bhāro hi sumahāṃstāta rājyaṃ nāma suduṣkaram //
MBh, 12, 104, 31.1 na hyato duṣkaraṃ karma kiṃcid asti surottama /
MBh, 12, 105, 9.1 duṣkaraṃ bata kurvanti mahato 'rthāṃstyajanti ye /
MBh, 12, 106, 15.1 ārambhāṃścāsya mahato duṣkarāṃstvaṃ prayojaya /
MBh, 12, 110, 9.2 duṣkaraḥ pratisaṃkhyātuṃ tarkeṇātra vyavasyati //
MBh, 12, 112, 64.1 na duṣkaram idaṃ putra yat prabhur ghātayet param /
MBh, 12, 132, 14.1 brahmakṣatraṃ sampraviśed bahu kṛtvā suduṣkaram /
MBh, 12, 152, 10.1 kutsā vikatthā mātsaryaṃ pāpaṃ duṣkarakāritā /
MBh, 12, 207, 11.1 suduṣkaraṃ brahmacaryam upāyaṃ tatra me śṛṇu /
MBh, 12, 220, 14.2 tapasā bhāvitatvād vā sarvathaitat suduṣkaram //
MBh, 12, 220, 19.1 bhraṣṭaśrīr vibhavabhraṣṭo yanna śocasi duṣkaram /
MBh, 12, 220, 100.2 anityam adhruvaṃ sarvaṃ vyavasāyo hi duṣkaraḥ /
MBh, 12, 261, 35.1 guṇāścātra sudurjñeyā jñātāścāpi suduṣkarāḥ /
MBh, 12, 261, 58.1 idaṃ tu duṣkaraṃ karma kuṭumbam abhisaṃśritam /
MBh, 12, 276, 19.1 satyasya vacanaṃ śreyaḥ satyajñānaṃ tu duṣkaram /
MBh, 12, 297, 9.1 asatā dharmakāmena viśuddhaṃ karma duṣkaram /
MBh, 12, 297, 9.2 satā tu dharmakāmena sukaraṃ karma duṣkaram //
MBh, 12, 336, 51.2 durvijñeyo duṣkaraśca sātvatair dhāryate sadā //
MBh, 13, 14, 11.1 yad avāptaṃ ca me pūrvaṃ sāmbahetoḥ suduṣkaram /
MBh, 13, 30, 2.1 suduṣkaraṃ vahan yogaṃ kṛśo dhamanisaṃtataḥ /
MBh, 13, 51, 4.3 sarvaṃ kartāsmi bhagavan yadyapi syāt suduṣkaram //
MBh, 13, 91, 6.1 pūrṇe varṣasahasrānte sa kṛtvā duṣkaraṃ tapaḥ /
MBh, 13, 116, 19.1 duṣkaraṃ hi rasajñena māṃsasya parivarjanam /
MBh, 13, 118, 2.2 jānāmi tattvaṃ dharmajña prāṇatyāgaṃ suduṣkaram //
MBh, 14, 30, 3.2 kṛtvā suduṣkaraṃ karma manaḥ sūkṣme samādadhe //
MBh, 14, 30, 26.2 tato 'larkastapo ghoram āsthāyātha suduṣkaram /
MBh, 14, 59, 24.2 tasmiṃstathārdhadivase karma kṛtvā suduṣkaram //
MBh, 14, 89, 20.2 yat tvaṃ kurukulaśreṣṭha duṣkaraṃ kṛtavān iha //
MBh, 15, 28, 5.1 suduṣkaraṃ kṛtavatī kuntī putrān apaśyatī /
MBh, 17, 3, 9.2 anāryam āryeṇa sahasranetra śakyaṃ kartuṃ duṣkaram etad ārya /
Manusmṛti
ManuS, 2, 84.2 akṣaraṃ duṣkaraṃ jñeyaṃ brahma caiva prajāpatiḥ //
ManuS, 7, 55.1 api yat sukaraṃ karma tad apy ekena duṣkaram /
ManuS, 11, 239.1 yad dustaraṃ yad durāpaṃ yad durgaṃ yac ca duṣkaram /
Rāmāyaṇa
Rām, Bā, 64, 2.2 cakārāpratimaṃ rāma tapaḥ paramaduṣkaram //
Rām, Ay, 29, 2.2 sakhe 'bhyāgaccha paśya tvaṃ veśma duṣkarakāriṇaḥ //
Rām, Ay, 67, 5.2 duṣkaraṃ yadi jīvetāṃ prāpya tvāṃ jananīṃ mama //
Rām, Ay, 97, 5.1 āryaṃ tātaḥ parityajya kṛtvā karma suduṣkaram /
Rām, Ār, 4, 19.2 karma hy anena kartavyaṃ mahad anyaiḥ suduṣkaram //
Rām, Ār, 10, 65.2 viprānukampayā yena karmedaṃ duṣkaraṃ kṛtam //
Rām, Ār, 30, 3.1 sā dṛṣṭvā karma rāmasya kṛtam anyaiḥ suduṣkaram /
Rām, Ār, 64, 36.1 sa gṛdhrarājaḥ kṛtavān yaśaskaraṃ suduṣkaraṃ karma raṇe nipātitaḥ /
Rām, Ki, 31, 7.1 sarvathā sukaraṃ mitraṃ duṣkaraṃ paripālanam /
Rām, Ki, 34, 4.2 rāmeṇa vīra sugrīvo yad anyair duṣkaraṃ raṇe //
Rām, Ki, 52, 6.2 jīvatā duṣkaraṃ manye praviṣṭena nivartitum //
Rām, Ki, 60, 1.1 tatastad dāruṇaṃ karma duṣkaraṃ sāhasāt kṛtam /
Rām, Su, 1, 28.1 rāmārthaṃ vānarārthaṃ ca cikīrṣan karma duṣkaram /
Rām, Su, 1, 98.1 duṣkaraṃ kṛtavān karma tvam idaṃ vānarottama /
Rām, Su, 1, 122.1 tad dvitīyaṃ hanumato dṛṣṭvā karma suduṣkaram /
Rām, Su, 1, 156.1 tat tṛtīyaṃ hanumato dṛṣṭvā karma suduṣkaram /
Rām, Su, 13, 51.1 duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm /
Rām, Su, 14, 27.1 duṣkaraṃ kurute rāmo hīno yad anayā prabhuḥ /
Rām, Yu, 1, 2.1 kṛtaṃ hanumatā kāryaṃ sumahad bhuvi duṣkaram /
Rām, Yu, 1, 7.1 yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare /
Rām, Yu, 9, 11.2 kṛtaṃ hanumatā karma duṣkaraṃ tarkayeta kaḥ //
Rām, Yu, 15, 32.1 tad adbhutaṃ rāghavakarma duṣkaraṃ samīkṣya devāḥ saha siddhacāraṇaiḥ /
Rām, Yu, 39, 25.1 kṛtaṃ hanumatā kāryaṃ yad anyair duṣkaraṃ raṇe /
Rām, Yu, 50, 17.1 bhrātur arthe mahābāho kuru karma suduṣkaram /
Rām, Yu, 53, 4.2 adarśayitvā śūrāstu karma kurvanti duṣkaram //
Rām, Yu, 55, 39.1 pātitāśca tvayā vīrāḥ kṛtaṃ karma suduṣkaram /
Rām, Yu, 57, 90.1 athāṅgado rāmamanaḥpraharṣaṇaṃ suduṣkaraṃ taṃ kṛtavān hi vikramam /
Rām, Yu, 63, 36.1 avaplutya tataḥ śīghraṃ kṛtvā karma suduṣkaram /
Rām, Yu, 70, 2.1 saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram /
Rām, Yu, 79, 7.1 kṛtaṃ paramakalyāṇaṃ karma duṣkarakāriṇā /
Rām, Yu, 79, 18.1 apūjayat karma sa lakṣmaṇasya suduṣkaraṃ dāśarathir mahātmā /
Rām, Yu, 111, 10.2 tava hetor viśālākṣi nalasetuḥ suduṣkaraḥ //
Rām, Yu, 114, 13.1 tat kṛtvā duṣkaraṃ karma bhrātarau rāmalakṣmaṇau /
Rām, Yu, 115, 36.2 diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram //
Rām, Utt, 5, 10.1 satyārjavadamopetaistapobhir bhuvi duṣkaraiḥ /
Rām, Utt, 42, 14.1 duṣkaraṃ kṛtavān rāmaḥ samudre setubandhanam /
Rām, Utt, 69, 10.2 taptvā suduṣkaraṃ prāpto brahmalokam anuttamam //
Saundarānanda
SaundĀ, 3, 4.2 niścayam anadhigataḥ parataḥ paramaṃ cacāra tapa eva duṣkaram //
SaundĀ, 7, 13.1 adyāvagacchāmi suduṣkaraṃ te cakruḥ kariṣyanti ca kurvate ca /
SaundĀ, 11, 13.1 duṣkaraṃ sādhvanāryeṇa māninā caiva mārdavam /
SaundĀ, 11, 39.1 kṛtvāpi duṣkaraṃ karma svargaṃ labdhvāpi durlabham /
SaundĀ, 11, 42.2 śibiḥ svargāt paribhraṣṭastādṛk kṛtvāpi duṣkaram //
SaundĀ, 12, 27.1 rāgoddāmena manasā sarvathā duṣkarā dhṛtiḥ /
SaundĀ, 16, 71.2 samyak prayogasya ca duṣkaratvācchettuṃ na śakyāḥ sahasā hi doṣāḥ //
Agnipurāṇa
AgniPur, 249, 13.2 dve vedhye duṣkare vedhye dve tathā citraduṣkare //
AgniPur, 249, 13.2 dve vedhye duṣkare vedhye dve tathā citraduṣkare //
AgniPur, 249, 14.2 nimnaṃ duṣkaramuddiṣṭaṃ vedhyam ūrdhvagataṃ ca yat //
AgniPur, 249, 15.1 mastakāyanamadhye tu citraduṣkarasaṃjñake /
Amaruśataka
AmaruŚ, 1, 41.2 mugdhe duṣkarametad ityatitarāmuktvā sahāsaṃ balād āliṅgya chalitāsmi tena kitavenādya pradoṣāgame //
Bhallaṭaśataka
BhallŚ, 1, 41.1 sādhūtpātaghanaugha sādhu sudhiyā dhyeyaṃ dharāyām idaṃ ko 'nyaḥ kartum alaṃ tavaiva ghaṭate karmedṛśaṃ duṣkaram /
Bodhicaryāvatāra
BoCA, 6, 14.1 na kiṃcidasti tadvastu yadabhyāsasya duṣkaram /
BoCA, 8, 112.2 paratvaṃ tu svakāyasya sthitameva na duṣkaram //
BoCA, 10, 47.1 abhuktvāpāyikaṃ duḥkhaṃ vinā duṣkaracaryayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 53.2 duṣkarapratikāre tu yuktam ittham udāsitum //
BKŚS, 3, 62.1 asti cātrāpi sukara upāyaḥ sa tu duṣkaraḥ /
BKŚS, 4, 26.2 duṣkaraṃ kulanārībhī rājāsthānapraveśanam //
BKŚS, 10, 225.2 upāyam etam āśaṅkya samudrotsekaduṣkaram //
BKŚS, 15, 32.2 duṣkarā kṣiptavelāpi vadhūkābhūmikā kṛtā //
BKŚS, 18, 587.1 sarvathā duṣkaraṃ mandair alaṃ kṛtvātivistaram /
BKŚS, 20, 388.2 na punar yat tvayā pāpa duṣkaraṃ duṣkṛtaṃ kṛtam //
BKŚS, 21, 172.1 tat tena yena kṛtaduṣkarapauruṣeṇa vākyaṃ na bhinnatamasaḥ kṛtam apramāṇam /
BKŚS, 22, 114.2 vṛddhatālabdhaputreṇa yo nṛpeṇāpi duṣkaraḥ //
BKŚS, 25, 75.2 duṣkaraḥ paritāpo 'pi yathā saṃbhāvitas tayā //
Daśakumāracarita
DKCar, 1, 5, 21.7 duṣkaraḥ kanyāntaḥpurapraveśaḥ /
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 1, 61.1 stamberamarayāvadhūtapadātidattartmā ca praviśya veśyābhyantaramadabhrābhranirghoṣagambhīreṇa svareṇābhyadhāt kaḥ sa mahāpuruṣo yenaitan mānuṣamātraduṣkaraṃ mahatkarmānuṣṭhitam //
DKCar, 2, 3, 69.1 eṣa cedartho niścitas tasyāmuṣyātimānuṣaprāṇasattvaprajñāprakarṣasya na kiṃcid duṣkaraṃ nāma //
DKCar, 2, 6, 106.1 kaḥ kāmaḥ saṃkalpaḥ kiṃ duṣkarasādhanaṃ prajñā //
DKCar, 2, 6, 247.1 śramaṇikāmukhācca duṣkaraśīlabhraṃśāṃ kulastriyamupalabhya rahasi dūtikāmaśikṣayat bhūyo 'pyupatiṣṭha sārthavāhabhāryām //
DKCar, 2, 6, 282.1 tadidamuktam duṣkarasādhanaṃ prajñā iti //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Divyāvadāna
Divyāv, 2, 628.0 āyuṣmān mahāmaudgalyāyanaḥ saṃlakṣayati pūrvamuktaṃ bhagavatā duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau āpyāyakau poṣakau saṃvardhakau stanyasya dātārau citrasya jambudvīpasya darśayitārau //
Divyāv, 2, 636.0 yannvahametamarthaṃ bhagavato nivedayeyamiti bhagavantamidamavocat uktaṃ bhadanta bhagavatā pūrvam duṣkarakārakau hi bhikṣavaḥ putrasya mātāpitarau iti //
Divyāv, 8, 298.0 evaṃ mahāsārthavāha paramaduṣkarakāraka imāṃ sumerumalayamandarasadṛśīṃ dṛḍhāṃ pratijñāṃ nistariṣyasi //
Divyāv, 8, 299.0 iyaṃ ca mahāpratijñā śakrabrahmādīnāmapi duṣkarā prāgeva manuṣyabhūtānām //
Divyāv, 8, 301.0 atha supriyaḥ sārthavāhaḥ suptapratibuddho devatāvacanaṃ śrutvā paramavismayamāpannaścintayati nūnamanayā devatayā anekairevaṃvidhaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṣyati //
Divyāv, 8, 302.0 yadi tāvat sādhitā duṣkarakārikā iyaṃ devatā //
Divyāv, 8, 303.0 atha sādhyamānā dṛṣṭāḥ paramaduṣkarakārakāste manuṣyāḥ yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitā //
Divyāv, 8, 303.0 atha sādhyamānā dṛṣṭāḥ paramaduṣkarakārakāste manuṣyāḥ yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitā //
Divyāv, 8, 304.0 atiduṣkaraṃ caitadasmābhiḥ karaṇīyam //
Divyāv, 8, 307.0 te 'pi manuṣyāḥ yairanekairduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā //
Divyāv, 18, 257.1 sa evaṃ saṃlakṣya duṣkarakārako bata me bhagavān //
Divyāv, 18, 634.1 tena śrutaṃ sa evaṃ duṣkarakarmakārī puruṣa ihāgacchatīti //
Divyāv, 19, 481.1 bandhumān rājā anaṅgaṇaṃ gṛhapatiṃ dūtena prakrośyedamavocad yatkhalu gṛhapate jānīyād ahaṃ tvatprathamato vipaśyinaṃ samyaksambuddhaṃ bhojayāmi tataḥ paścāt tavāpi na duṣkaraṃ bhaviṣyati vipaśyinaṃ samyaksambuddhaṃ bhojayitumiti //
Divyāv, 20, 58.1 atha tasya bhagavataḥ pratyekabuddhasyaitadabhavad bahūnāṃ me sattvānāmarthāya duṣkarāṇi cīrṇāni na ca kasyacit sattvasya hitaṃ kṛtam //
Harivaṃśa
HV, 23, 152.2 tasmāt te duṣkaraṃ karma kṛtam anyo hariṣyati /
Kirātārjunīya
Kir, 12, 29.2 viśvam idam apidadhāti purā kim ivāsti yan na tapasām aduṣkaram //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 152.1 duṣkaraṃ jīvanopāyam upanyasyoparudhyate /
Matsyapurāṇa
MPur, 28, 13.1 na hy ato duṣkaraṃ manye tāta lokeṣvapi triṣu /
MPur, 43, 42.2 tasmātte duṣkaraṃ karma kṛtamanyo hariṣyati //
MPur, 47, 173.2 tatte sampādayāmyadya yadyapi syātsuduṣkaraḥ //
MPur, 150, 203.2 taddṛṣṭvā duṣkaraṃ karma so'śvibhyāṃ bhīmavikramaḥ //
MPur, 157, 10.2 tapasā duṣkareṇāptaḥ patitve śaṃkaro mayā /
MPur, 170, 16.1 āvābhyāmuhyate loko duṣkarābhyāṃ yuge yuge /
Suśrutasaṃhitā
Su, Cik., 8, 11.2 sukumārasya bhīror hi duṣkaraḥ śataponakaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.30 dṛṣṭasyaivopāyasya taducchedakasya sukarasya vidyamānatvāttattvajñānasya tv anekajanmābhyāsaparamparāyāsasādhyatayātiduṣkaratvāt /
Viṣṇupurāṇa
ViPur, 1, 16, 13.2 svavaṃśaprabhavair daityaiḥ kartuṃ dveṣo 'tiduṣkaraḥ //
Viṣṇusmṛti
ViSmṛ, 95, 16.1 yad duścaraṃ yad durāpaṃ yad dūraṃ yacca duṣkaram /
Śatakatraya
ŚTr, 3, 14.1 brahmajñānavivekanirmaladhiyaḥ kurvanty aho duṣkaraṃ yanmuñcantyupabhogabhāñjyapi dhanānyekāntato niḥspṛhāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 69.1 suduṣkaraṃ karma kṛtvā lokapālair api prabhuḥ /
BhāgPur, 10, 3, 36.1 evaṃ vāṃ tapyatostīvraṃ tapaḥ paramaduṣkaram /
BhāgPur, 11, 7, 15.1 tyāgo 'yaṃ duṣkaro bhūman kāmānāṃ viṣayātmabhiḥ /
Bhāratamañjarī
BhāMañj, 7, 311.1 idaṃ tu te karomyadya hitaṃ lokeṣu duṣkaram /
BhāMañj, 7, 570.2 niṣpipeṣa padā hatvā vīro duṣkaradurmadaḥ //
BhāMañj, 13, 82.2 yadetairduṣkaraṃ karma samare kṛtamojasā //
BhāMañj, 13, 948.1 ityuktvā vipulaṃ cakre duṣkaraṃ vividhaṃ tapaḥ /
Garuḍapurāṇa
GarPur, 1, 88, 25.3 bhāryāṃ tathā daridrasya duṣkaro dārasaṃgrahaḥ //
Hitopadeśa
Hitop, 1, 65.5 brūte ca mayā dharmaśāstraṃ śrutvā vītarāgenedaṃ duṣkaraṃ vrataṃ cāndrāyaṇam adhyavasitam /
Kathāsaritsāgara
KSS, 2, 5, 56.1 tatas tam ūcur viprāste naitat kiṃcana duṣkaram /
KSS, 3, 4, 144.1 tatastadduṣkaraṃ matvā te 'pi mūḍhāstamabruvan /
KSS, 5, 1, 65.2 dyūtatāntasya kiṃ nāma kitavasya hi duṣkaram //
KSS, 5, 2, 296.2 prāyaḥ kriyāsu mahatām api duṣkarāsu sotsāhatā kathayati prakṛter viśeṣam //
Kṛṣiparāśara
KṛṣiPar, 1, 25.2 puṣkare duṣkaraṃ vāri droṇe bahujalā mahī //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
Śukasaptati
Śusa, 1, 8.7 śuka uvāca yuktamidaṃ kartavyameva paraṃ duṣkaraṃ ninditaṃ ca kulastrīṇām /
Śusa, 23, 27.1 nābhittvā paramarmāṇi nākṛtvā karma duṣkaram /
Śyainikaśāstra
Śyainikaśāstra, 6, 47.2 saṃrambhāt patanaṃ lakṣye nīcākrāntiḥ suduṣkarā //
Dhanurveda
DhanV, 1, 162.3 etacca duṣkaraṃ karma bhāgyāt kasyāpi sidhyati //
Rasasaṃketakalikā
RSK, 1, 7.2 kartuṃ te duṣkarā yasmāt procyante sukarā rase //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 3.1 paramaduṣkaraṃ tathāgatā arhantaḥ samyaksaṃbuddhāḥ kurvanti ya imaṃ nānādhātukaṃ lokamanuvartayante bahubhiścopāyakauśalyajñānanidarśanaiḥ sattvānāṃ dharmaṃ deśayanti tasmiṃstasmiṃśca sattvān vilagnānupāyakauśalyena pramocayanti //
SDhPS, 13, 1.2 duṣkaraṃ bhagavan paramaduṣkaram ebhir bodhisattvairmahāsattvair utsoḍhaṃ bhagavato gauraveṇa //
SDhPS, 13, 1.2 duṣkaraṃ bhagavan paramaduṣkaram ebhir bodhisattvairmahāsattvair utsoḍhaṃ bhagavato gauraveṇa //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 46.2 strīlaghutvānmayārabdhaṃ duṣkaraṃ mandamedhayā //
SkPur (Rkh), Revākhaṇḍa, 37, 12.1 evaṃ jñātvā tataścaiva tapaḥ kuruta duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 84, 14.1 jagāma sumahānādastapaścakre suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 103, 19.2 tapastaptaṃ mayā bhadre jātamātreṇa duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 103, 24.1 anujñātā tvayā brahmaṃs tapas tapsyāmi duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 103, 46.2 svargamokṣasutasyārthe tapastapasi duṣkaram //
SkPur (Rkh), Revākhaṇḍa, 103, 105.1 ṛṣimadhyagato devi tapastapati duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 143, 4.2 vasudevakule jātau duṣkaraṃ karma cakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 8.1 tatra tīrthe punargatvā tapaḥ kṛtvā suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 161, 4.1 tatra tīrthe mahāpuṇye tapastaptvā suduṣkaram /
SkPur (Rkh), Revākhaṇḍa, 178, 7.1 nṛpo bhagīrathas tasmāt tapaḥ kṛtvā suduṣkaram /
Sātvatatantra
SātT, 4, 86.2 teṣu prītir mahābhāga duṣkareti mayocyate //