Occurrences
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Divyāvadāna
Bhāgavatapurāṇa
Mahābhārata
MBh, 3, 65, 19.1 duṣkaraṃ kurute 'tyarthaṃ hīno yad anayā nalaḥ /
MBh, 4, 53, 55.2 duṣkaraṃ kṛtavān droṇo yad arjunam ayodhayat //
Rāmāyaṇa
Rām, Bā, 32, 7.2 duṣkaraṃ tac ca vaḥ kṣāntaṃ tridaśeṣu viśeṣataḥ //
Rām, Ay, 51, 25.1 imaṃ tasya mahābhāga dūtaṃ duṣkarakāriṇaḥ /
Rām, Ār, 12, 4.2 duṣkaraṃ kṛtavaty eṣā vane tvām anugacchatī //
Rām, Ki, 58, 28.2 bhavatāṃ tu samarthānāṃ na kiṃcid api duṣkaram //
Bodhicaryāvatāra
BoCA, 7, 26.2 māṃsāsthi tyajatastasya tadā kiṃ nāma duṣkaram //
BoCA, 8, 119.1 duṣkarān na nivarteta yasmādabhyāsaśaktitaḥ /
Divyāvadāna
Divyāv, 8, 94.0 tato mayā anekairduṣkaraśatasahasrairdevamanuṣyaduṣprāpyāṃ śakrabrahmādyairapi duradhigamāṃ badaradvīpayātrāṃ varṣaśatena sādhayitvā etadeva caurasahasramārabhya kṛtsno jāmbudvīpaḥ suvarṇarajatavaiḍūryasphaṭikādyai ratnaviśeṣairmanorathepsitaiścopakaraṇaviśeṣaiḥ saṃtarpayitvā daśabhiḥ kuśalaiḥ karmapathaiḥ pratiṣṭhāpitaḥ //
Divyāv, 8, 306.0 yathā anekairduṣkaraśatasahasrair badaradvīpamahāpattanayātrāṃ sādhayiṣyāmi paraṃ lokānugrahaṃ kariṣyāmi //
Divyāv, 8, 551.0 kṛtvā cānekairduṣkaraśatasahasrair badaradvīpamahāpattanasya yātrāṃ sādhayitvā caurasahasrapramukhaṃ kṛtsnaṃ jambudvīpaṃ dhanena saṃtarpayitvā daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpitaḥ //
Divyāv, 8, 552.0 idānīmapi mayā anekairduṣkaraśatasahasrairanuttaraṃ jñānamadhigamya maitrāyatā karuṇayā saptakṛtvaścaurasahasrasakāśāt sārthaḥ paritrātaḥ //
Divyāv, 9, 55.0 yena nāma bhagavatā tribhiḥ kalpāsaṃkhyeyairanekair duṣkaraśatasahasraiḥ ṣaṭ pāramitāḥ paripūryānuttarajñānamadhigatam sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūnye janapade cārikāṃ cariṣyati //
Divyāv, 18, 648.1 yāvacca mayā bhikṣavastribhirasaṃkhyeyaiḥ ṣaḍbhiḥ pāramitābhiranyaiśca duṣkaraśatasahasrairanuttarā samyaksambodhiḥ samudānītā tāvadanena dharmarucinā yadbhūyasā narakatiryakṣu kṣapitam //
Bhāgavatapurāṇa
BhāgPur, 11, 4, 22.1 bhūmer bharāvataraṇāya yaduṣv ajanmā jātaḥ kariṣyati surair api duṣkarāṇi /